Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 22

Book 15. Chapter 22

The Mahabharata In Sanskrit


Book 15

Chapter 22

1

[वै]

ततः परासादहर्म्येषु वसुधायां च पार्थिव

सत्रीणां च पुरुषाणां च सुमहान निःस्वनॊ ऽभवत

2

स राजा राजमार्गेण नृनारी संकुलेन च

कथं चिन निर्ययौ धीमान वेपमानः कृताञ्जलिः

3

स वर्धमानद्वारेण निर्ययौ गजसाह्वयात

विसर्जयाम आस च तं जनौघं स मुहुर मुहुः

4

वनं गन्तुं च विदुरॊ राज्ञा सह कृतक्षणः

संजयश च महामात्रः सूतॊ गावल्गणिस तथा

5

कृपं निवर्तयाम आस युयुत्सुं च महारथम

धृतराष्ट्रॊ महीपालः परिदाय युधिष्ठिरे

6

निवृत्ते पौरवर्गे तु राजा सान्तःपुरस तदा

धृतराष्ट्राभ्यनुज्ञातॊ निवर्तितुम इयेष सः

7

सॊ ऽबरवीन मातरं कुन्तीम उपेत्य भरतर्षभ

अहं राजानम अन्विष्ये भवती विनिवर्तताम

8

वधू परिवृता राज्ञि नगरं गन्तुम अर्हसि

राजा यात्व एष धर्मात्मा तपसे धृतनिश्चयः

9

इत्य उक्ता धर्मराजेन बाष्पव्याकुललॊचना

जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह

10

सहदेवे महाराज मा परमादं कृथाः कव चित

एष माम अनुरक्तॊ हि राजंस तवां चैव नित्यदा

11

कर्णं समरेथाः सततं संग्रामेष्व अपलायिनम

अवकीर्णॊ हि स मया वीरॊ दुष्प्रज्ञया तदा

12

आयसं हृदयं नूनं मन्दाया मम पुत्रक

यत सूर्यजम अपश्यन्त्याः शतधा न विदीर्यते

13

एवंगते तु किं शक्यं मया कर्तुम अरिंदम

मम दॊषॊ ऽयम अत्यर्थं खयापितॊ यन न सूर्यजः

तन्निमित्तं महाबाहॊ दानं दद्यास तवम उत्तमम

14

सदैव भरातृभिः सार्धम अग्रजस्यारि मर्दन

दरौपद्याश च परिये नित्यं सथातव्यम अरिकर्शन

15

भीमसेनार्जुनौ चैव नकुलश च कुरूद्वह

समाधेयास तवया वीर तवय्य अद्य कुलधूर गता

16

शवश्रू शवशुरयॊः पादाञ शुश्रूषन्ती वने तव अहम

गान्धारी सहिता वत्स्ये तापसी मलपङ्किनी

17

एवम उक्तः स धर्मात्मा भरातृभिः सहितॊ वशी

विषादम अगमत तीव्रं न च किं चिद उवाच ह

18

स मुहूर्तम इव धयात्वा धर्मपुत्रॊ युधिष्ठिरः

उवाच मातरं दीनश चिन्ताशॊकपरायणः

19

किम इदं ते वयवसितं नैवं तवं वक्तुम अर्हसि

न तवाम अभ्यनुजानामि परसादं कर्तुम अर्हसि

20

वयरॊचयः पुरा हय अस्मान उत्साह्य परियदर्शने

विदुराया वचॊभिस तवम अस्मान न तयक्तुम अर्हसि

21

निहत्य पृथिवीपालान राज्यं पराप्तम इदं मया

तव परज्ञाम उपश्रुत्य वासुदेवान नरर्षभात

22

कव सा बुद्धिर इयं चाद्य भवत्या या शरुता मया

कषत्रधर्मे सथितिं हय उक्त्वा तस्याश चलितुम इच्छसि

23

अस्मान उत्सृज्य राज्यं च सनुषां चेमां यशस्विनीम

कथं वत्स्यसि शून्येषु वनेष्व अम्ब परसीद मे

24

इति बाष्पकलां वाचं कुन्तीपुत्रस्य शृण्वती

जगामैवाश्रु पूर्णाक्षी भीमस ताम इदम अब्रवीत

25

यदा राज्यम इदं कुन्ति भॊक्तव्यं पुत्र निर्जितम

पराप्तव्या राजधर्माश च तदेयं ते कुतॊ मतिः

26

किं वयं कारिताः पूर्वं भवत्या पृथिवी कषयम

कस्य हेतॊः परित्यज्य वनं गन्तुम अभीप्ससि

27

वनाच चापि किम आनीता भवत्या बालका वयम

दुःखशॊकसमाविष्टौ माद्रीपुत्राव इमौ तथा

28

परसीद मातर मा गास तवं वनम अद्य यशस्विनि

शरियं यौधिष्ठिरीं तावद भुङ्क्ष्व पार्थ बलार्जिताम

29

इति सा निश्चितैवाथ वनवास कृतक्षणा

लालप्यतां बहुविधं पुत्राणां नाकरॊद वचः

30

दरौपदी चान्वयाच छवश्रूं विषण्णवदना तदा

वनवासाय गच्छन्तीं रुदती भद्रया सह

31

सा पुत्रान रुदतः सर्वान मुहुर मुहुर अवेक्षती

जगामैव महाप्राज्ञा वनाय कृतनिश्चया

32

अन्वयुः पाण्डवास तां तु सभृत्यान्तःपुरास तदा

ततः परमृज्य साश्रूणि पुत्रान वचनम अब्रवीत

1

[vai]

tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva

strīṇāṃ ca puruṣāṇāṃ ca sumahān niḥsvano 'bhavat

2

sa rājā rājamārgeṇa nṛnārī saṃkulena ca

kathaṃ cin niryayau dhīmān vepamānaḥ kṛtāñjali

3

sa vardhamānadvāreṇa niryayau gajasāhvayāt

visarjayām āsa ca taṃ janaughaṃ sa muhur muhu

4

vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ

saṃjayaś ca mahāmātraḥ sūto gāvalgaṇis tathā

5

kṛpaṃ nivartayām āsa yuyutsuṃ ca mahāratham

dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire

6

nivṛtte pauravarge tu rājā sāntaḥpuras tadā

dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa sa

7

so 'bravīn mātaraṃ kuntīm upetya bharatarṣabha

ahaṃ rājānam anviṣye bhavatī vinivartatām

8

vadhū parivṛtā rājñi nagaraṃ gantum arhasi

rājā yātv eṣa dharmātmā tapase dhṛtaniścaya

9

ity uktā dharmarājena bāṣpavyākulalocanā

jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha

10

sahadeve mahārāja mā pramādaṃ kṛthāḥ kva cit

eṣa mām anurakto hi rājaṃs tvāṃ caiva nityadā

11

karṇaṃ smarethāḥ satataṃ saṃgrāmeṣv apalāyinam

avakīrṇo hi sa mayā vīro duṣprajñayā tadā

12

yasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka

yat sūryajam apaśyantyāḥ śatadhā na vidīryate

13

evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama

mama doṣo 'yam atyarthaṃ khyāpito yan na sūryajaḥ

tannimittaṃ mahābāho dānaṃ dadyās tvam uttamam

14

sadaiva bhrātṛbhiḥ sārdham agrajasyāri mardana

draupadyāś ca priye nityaṃ sthātavyam arikarśana

15

bhīmasenārjunau caiva nakulaś ca kurūdvaha

samādheyās tvayā vīra tvayy adya kuladhūr gatā

16

vaśrū śvaśurayoḥ pādāñ śuśrūṣantī vane tv aham

gāndhārī sahitā vatsye tāpasī malapaṅkinī

17

evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī

viṣādam agamat tīvraṃ na ca kiṃ cid uvāca ha

18

sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ

uvāca mātaraṃ dīnaś cintāśokaparāyaṇa

19

kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi

na tvām abhyanujānāmi prasādaṃ kartum arhasi

20

vyarocayaḥ purā hy asmān utsāhya priyadarśane

vidurāyā vacobhis tvam asmān na tyaktum arhasi

21

nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā

tava prajñām upaśrutya vāsudevān nararṣabhāt

22

kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā

kṣatradharme sthitiṃ hy uktvā tasyāś calitum icchasi

23

asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm

kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me

24

iti bāṣpakalāṃ vācaṃ kuntīputrasya śṛṇvatī

jagāmaivāśru pūrṇākṣī bhīmas tām idam abravīt

25

yadā rājyam idaṃ kunti bhoktavyaṃ putra nirjitam

prāptavyā rājadharmāś ca tadeyaṃ te kuto mati

26

kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivī kṣayam

kasya hetoḥ parityajya vanaṃ gantum abhīpsasi

27

vanāc cāpi kim ānītā bhavatyā bālakā vayam

duḥkhaśokasamāviṣṭau mādrīputrāv imau tathā

28

prasīda mātar mā gās tvaṃ vanam adya yaśasvini

śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārtha balārjitām

29

iti sā niścitaivātha vanavāsa kṛtakṣaṇā

lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vaca

30

draupadī cānvayāc chvaśrūṃ viṣaṇṇavadanā tadā

vanavāsāya gacchantīṃ rudatī bhadrayā saha

31

sā putrān rudataḥ sarvān muhur muhur avekṣatī

jagāmaiva mahāprājñā vanāya kṛtaniścayā

32

anvayuḥ pāṇḍavās tāṃ tu sabhṛtyāntaḥpurās tadā

tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt
pistis sophia book 3| pistis sophia book 3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 22