Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 25

Book 15. Chapter 25

The Mahabharata In Sanskrit


Book 15

Chapter 25

1

[वै]

ततॊ भागी रथी तीरे मेध्ये पुण्यजनॊचिते

निवासम अकरॊद राजा विदुरस्या मते सथिताः

2

तत्रैनं पर्युपातिष्ठन बराह्मणा राष्ट्रवासिनः

कषत्रविट शूद्र संघाश च बहवॊ भरतर्षभ

3

स तैः परिवृतॊ राजा कथाभिर अभिनन्द्य तान

अनुजज्ञे सशिष्यान वै विधिवत परतिपूज्य च

4

सायाह्ने स महीपालस ततॊ गङ्गाम उपेत्य ह

चकार विधिवच छौचं गान्धारी च यशस्विनी

5

तथैवान्ये पृथक सर्वे तीर्थेष्व आप्लुत्य भारत

चक्रुः सर्वाः करियास तत्र पुरुषा विदुरादयः

6

कृतशौचं ततॊ वृद्धं शवशुरं कुन्तिभॊजजा

गान्धारीं च पृथा राजन गङ्गातीरम उपानयत

7

राज्ञस तु याजकैस तत्र कृतॊ वेदी परिस्तरः

जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः

8

ततॊ भागी रथी तीरात कुरु कषेत्रं जगाम सः

सानुगॊ नृपतिर विद्वान नियतः संयतेन्द्रियः

9

तत्राश्रमपदं धीमान अभिगम्य स पार्थिवः

आससादाथ राजर्षिः शतयूपं मनीषिणम

10

स हि राजा महान आसीत केकयेषु परंतपः

सपुत्रं मनुजैश्वर्ये निवेश्य वनम आविशत

11

तेनासौ सहितॊ राजा ययौ वयासाश्रमं तदा

तत्रैनं विधिवद राजन परत्यगृह्णात कुरूद्वहम

12

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः

शतयूपाश्रमे तस्मिन निवासम अकरॊत तदा

13

तस्मै सर्वं विधिं राजन राजाचख्यौ महामतिः

आरण्यकं महाराज वयासास्यानुमते तदा

14

एवं स तपसा राजा धृतराष्ट्रॊ महामनाः

यॊजयाम आस चात्मानं तांश चाप्य अनुचरांस तदा

15

तथैव देवी गान्धारी वल्कलाजिनवासिनी

कुन्त्या सह महाराज समानव्रतचारिणी

16

कर्मणा मनसा वाचा चक्षुषा चापि ते नृप

संनियम्येन्द्रियग्रामम आस्थिताः परमं तपः

17

तवग अस्थि भूतः परिशुष्कमांसॊ; जटाजिनी वल्कलसंवृताङ्गः

स पार्थिवस तत्र तपश चकार; महर्षिवत तीव्रम अपेतदॊषः

18

कषत्ता च धर्मार्थविद अग्र्यबुद्धिः; ससंजयस तं नृपतिं सदारम

उपाचरद घॊरतपॊ जितात्मा; तदा कृशॊ वल्कलचीरवासाः

1

[vai]

tato bhāgī rathī tīre medhye puṇyajanocite

nivāsam akarod rājā vidurasyā mate sthitāḥ

2

tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ

kṣatraviṭ śūdra saṃghāś ca bahavo bharatarṣabha

3

sa taiḥ parivṛto rājā kathābhir abhinandya tān

anujajñe saśiṣyān vai vidhivat pratipūjya ca

4

sāyāhne sa mahīpālas tato gaṅgām upetya ha

cakāra vidhivac chaucaṃ gāndhārī ca yaśasvinī

5

tathaivānye pṛthak sarve tīrtheṣv āplutya bhārata

cakruḥ sarvāḥ kriyās tatra puruṣā vidurādaya

6

kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā

gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat

7

rājñas tu yājakais tatra kṛto vedī paristaraḥ

juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgara

8

tato bhāgī rathī tīrāt kuru kṣetraṃ jagāma saḥ

sānugo nṛpatir vidvān niyataḥ saṃyatendriya

9

tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ

āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam

10

sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ

saputraṃ manujaiśvarye niveśya vanam āviśat

11

tenāsau sahito rājā yayau vyāsāśramaṃ tadā

tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham

12

sa dīkṣāṃ tatra saṃprāpya rājā kauravanandanaḥ

śatayūpāśrame tasmin nivāsam akarot tadā

13

tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ

āraṇyakaṃ mahārāja vyāsāsyānumate tadā

14

evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ

yojayām āsa cātmānaṃ tāṃś cāpy anucarāṃs tadā

15

tathaiva devī gāndhārī valkalājinavāsinī

kuntyā saha mahārāja samānavratacāriṇī

16

karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa

saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapa

17

tvag asthi bhūtaḥ pariśuṣkamāṃso; jaṭājinī valkalasaṃvṛtāṅgaḥ

sa pārthivas tatra tapaś cakāra; maharṣivat tīvram apetadoṣa

18

kṣattā ca dharmārthavid agryabuddhiḥ; sasaṃjayas taṃ nṛpatiṃ sadāram

upācarad ghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ
hymn rig veda| rebirth veda mitra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 25