Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 3

Book 15. Chapter 3

The Mahabharata In Sanskrit


Book 15

Chapter 3

1

[वै]

स राजा सुमहातेजा वृद्धः कुरुकुलॊद्वहः

नापश्यत तदा किं चिद अप्रियं पाण्डुनन्दने

2

वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु

परीतिमान अभवद राजा धृतराष्ट्रॊ ऽमबिका सुतः

3

सौबलेयी च गान्धारी पुत्रशॊकम अपास्य तम

सदैव परीतिम अत्यासीत तनयेषु निजेष्व इव

4

परियाण्य एव तु कौरव्यॊ नाप्रियाणि कुरूद्वह

वैचित्रवीर्ये नृपतौ समाचरति नित्यदा

5

यद यद बरूते च किं चित सा धृतराष्ट्रॊ नराधिपः

गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी

6

तत स राजा महाराज पाण्ण्डवानां धुरंधरः

पूजयित्वा वचस तत तद अकार्षीत परवीरहा

7

तेन तस्याभवत परीतॊ वृत्तेन स नराधिपः

अन्वतप्यच च संस्मृत्य पुत्रं मन्दम अचेतसम

8

सदा च परातर उत्थाय कृतजप्यः शुचिर नृपः

आशास्ते पाण्डुपुत्राणां समरेष्व अपराजयम

9

बराह्मणान वाचयित्वा च हुत्वा चैव हुताशनम

आयुष्यं पाण्डुपुत्राणाम आशास्ते स नराधिपः

10

न तां परीतिं मराम आप पुत्रेभ्यः स महीपतिः

यां परीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः

11

बराह्मणानां च वृद्धानां कषत्रियाणां च भारत

तथा विट शूद्र संघानाम अभवत सुप्रियस तदा

12

यच च किं चित पुरा पापं धृतराष्ट्र सुतैः कृतम

अकृत्वा हृदि तद राजा तं नृपं सॊ ऽनववर्तत

13

यश च कश चिन नरः किं चिद अप्रियं चाम्बिका सुते

कुरुते दवेष्यताम एति स कौन्तेयस्य धीमतः

14

न राज्ञॊ धृतराष्ट्रस्य न च दुर्यॊधनस्य वै

उवाच दुष्कृतं किं चिद युधिष्ठिर भयान नरः

15

धृत्या तुष्टॊ नरेन्द्रस्य गान्धारी विदुरस तथा

शौचेन चाजात शत्रॊर न तु भीमस्य शत्रुहन

16

अन्ववर्तत भीमॊ ऽपि निष्टनन धर्मजं नृपम

धृतराष्ट्रं च संप्रेक्ष्य सदा भवति दुर्मनाः

17

राजानम अनुवर्तन्तं धर्मपुत्रं महामतिम

अन्ववर्तत कौरव्यॊ हृदयेन पराङ्मुखः

1

[vai]

sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ

nāpaśyata tadā kiṃ cid apriyaṃ pāṇḍunandane

2

vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu

prītimān abhavad rājā dhṛtarāṣṭro 'mbikā suta

3

saubaleyī ca gāndhārī putraśokam apāsya tam

sadaiva prītim atyāsīt tanayeṣu nijeṣv iva

4

priyāṇy eva tu kauravyo nāpriyāṇi kurūdvaha

vaicitravīrye nṛpatau samācarati nityadā

5

yad yad brūte ca kiṃ cit sā dhṛtarāṣṭro narādhipaḥ

guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī

6

tat sa rājā mahārāja pāṇṇavānāṃ dhuraṃdharaḥ

pūjayitvā vacas tat tad akārṣīt paravīrahā

7

tena tasyābhavat prīto vṛttena sa narādhipaḥ

anvatapyac ca saṃsmṛtya putraṃ mandam acetasam

8

sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpa

āś
ste pāṇḍuputrāṇāṃ samareṣv aparājayam

9

brāhmaṇān vācayitvā ca hutvā caiva hutāśanam

āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipa

10

na tāṃ prītiṃ marām āpa putrebhyaḥ sa mahīpatiḥ

yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpa

11

brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata

tathā viṭ śūdra saṃghānām abhavat supriyas tadā

12

yac ca kiṃ cit purā pāpaṃ dhṛtarāṣṭra sutaiḥ kṛtam

akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata

13

yaś ca kaś cin naraḥ kiṃ cid apriyaṃ cāmbikā sute

kurute dveṣyatām eti sa kaunteyasya dhīmata

14

na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai

uvāca duṣkṛtaṃ kiṃ cid yudhiṣṭhira bhayān nara

15

dhṛtyā tuṣṭo narendrasya gāndhārī viduras tathā

śaucena cājāta śatror na tu bhīmasya śatruhan

16

anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam

dhṛtarāṣṭraṃ ca saṃprekṣya sadā bhavati durmanāḥ

17

rājānam anuvartantaṃ dharmaputraṃ mahāmatim

anvavartata kauravyo hṛdayena parāṅmukhaḥ
ongs of kabir music| kabir dohe song
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 3