Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 30

Book 15. Chapter 30

The Mahabharata In Sanskrit


Book 15

Chapter 30

1

[वै]

आज्ञापयाम आस ततः सेनां भरतसत्तमः

अर्जुन परमुखैर गुप्तां लॊकपालॊपमैर नरैः

2

यॊगॊ यॊग इति परीत्या ततः शब्दॊ महान अभूत

करॊशतां सादिनां तत्र युज्यतां युज्यताम इति

3

के चिद यानैर नरा जग्मुः के चिद अश्वैर मनॊजवैः

रथैश च नगराकारैः परदीप्तज्वलनॊपमैः

4

गजेन्द्रैश च तथैवान्ये के चिद उष्ट्रैर नराधिप

पदातिनस तथैवान्ये नखरप्रासयॊधिनः

5

पौरजानपदाश चैव यानैर बहुविधैस तथा

अन्वयुः कुरुराजानं धृतराष्ट्र दिदृक्षया

6

स चापि राजवचनाम आचार्यॊ गौतमः कृपः

सेनाम आदाय सेनानी परययाव आश्रमं परति

7

ततॊ दविजैर वृतः शरीमान कुरुराजॊ युधिष्ठिरः

संस्तूयमानॊ बहुभिः सूतमागधबन्दिभिः

8

पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि

रथानीकेन महता निर्ययौ कुरुनन्दनः

9

गजैश चाचलसंकाशैर भीमकर्मा वृकॊदरः

सज्जयन्त्रायुधॊपेतैः परययौ मारुतात्मजः

10

माद्रीपुत्राव अपि तथा हयारॊहैः सुसंवृतौ

जग्मतुः परीतिजननौ संनद्ध कवचध्वजौ

11

अर्जुनश च महातेजा रथेनादित्यवर्चसा

वशीश्वेतैर हयैर दिव्यैर युक्तेनान्वगमन नृपम

12

दरौपदी परमुखाश चापि सत्री संग्घाः शिबिका गताः

सत्र्यध्यक्षयुक्ताः परययुर विसृजन्तॊ ऽमितं वसु

13

समृद्धनरनागाश्वं वेणुवीणा निनादितम

शुशुभे पाण्डवं सैन्यं तत तदा भरतर्षभ

14

नदीतीरेषु रम्येषु सरत्सु च विशां पते

वासान कृत्वा करमेणाथ जग्मुस ते कुरुपुंगवाः

15

युयुत्सुश च महातेजा धौम्यश चैव पुरॊहितः

युधिष्ठिरस्य वचनात पुरगुप्तिं परचक्रतुः

16

ततॊ युधिष्ठिरॊ राजा कुरुक्षेत्रम अवातरत

करमेणॊत्तीर्य यमुनां नदीं परमपावनीम

17

स ददर्शाश्रमं दूराद राजर्षेस तस्य धीमतः

शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह

18

ततः परमुदितः सर्वॊ जनस तद वनम अञ्जसा

विवेश सुमहानादैर आपूर्य भरतर्षभ

1

[vai]

ājñāpayām āsa tataḥ senāṃ bharatasattamaḥ

arjuna pramukhair guptāṃ lokapālopamair narai

2

yogo yoga iti prītyā tataḥ śabdo mahān abhūt

krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti

3

ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ

rathaiś ca nagarākāraiḥ pradīptajvalanopamai

4

gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa

padātinas tathaivānye nakharaprāsayodhina

5

paurajānapadāś caiva yānair bahuvidhais tathā

anvayuḥ kururājānaṃ dhṛtarāṣṭra didṛkṣayā

6

sa cāpi rājavacanām ācāryo gautamaḥ kṛpaḥ

senām ādāya senānī prayayāv āśramaṃ prati

7

tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ

saṃstūyamāno bahubhiḥ sūtamāgadhabandibhi

8

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani

rathānīkena mahatā niryayau kurunandana

9

gajaiś cācalasaṃkāśair bhīmakarmā vṛkodaraḥ

sajjayantrāyudhopetaiḥ prayayau mārutātmaja

10

mādrīputrāv api tathā hayārohaiḥ susaṃvṛtau

jagmatuḥ prītijananau saṃnaddha kavacadhvajau

11

arjunaś ca mahātejā rathenādityavarcasā

vaśīśvetair hayair divyair yuktenānvagaman nṛpam

12

draupadī pramukhāś cāpi strī saṃgghāḥ śibikā gatāḥ

stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu

13

samṛddhanaranāgāśvaṃ veṇuvīṇā nināditam

śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha

14

nadītīreṣu ramyeṣu saratsu ca viśāṃ pate

vāsān kṛtvā krameṇātha jagmus te kurupuṃgavāḥ

15

yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ

yudhiṣṭhirasya vacanāt puraguptiṃ pracakratu

16

tato yudhiṣṭhiro rājā kurukṣetram avātarat

krameṇottīrya yamunāṃ nadīṃ paramapāvanīm

17

sa dadarśāśramaṃ dūrād rājarṣes tasya dhīmataḥ

śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha

18

tataḥ pramuditaḥ sarvo janas tad vanam añjasā

viveśa sumahānādair āpūrya bharatarṣabha
muhammad in the gospel of barnaba| muhammad in the gospel of barnaba
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 30