Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 32

Book 15. Chapter 32

The Mahabharata In Sanskrit


Book 15

Chapter 32

1

[वै]

स तैः सह नरव्याघ्रैर भरातृभिर भरतर्षभ

राजा रुचिरपद्माक्षैर आसां चक्रे तदाश्रमे

2

तापसैश च महाभागैर नानादेशसमागतैः

दरष्टुं कुरुपतेः पुत्रान पाण्डवान पृथुवक्षसः

3

ते ऽबरुवञ जञातुम इच्छामः कतमॊ ऽतर युधिष्ठिरः

भिमार्जुन यमाश चैव दरौपदी च यशस्विनी

4

तान आचख्यौ तदा सूतः सर्वान नामाभिनामतः

संजयॊ दरौपदीं चैव सर्वाश चान्याः कुरु सत्रियः

5

य एष जाम्बूनदशुद्ध गौर; तनुर महासिंह इव परवृद्धः

परचण्ड घॊणः पृथु दीर्घनेत्रस; ताम्रायतास्यः कुरुराज एषः

6

अयं पुनर मत्तगजेन्द्र गामी; परतप्तचामीकरशुद्धगौरः

पृथ्व आयतांसः पृथु दीर्घबाहुर; वृकॊदरः पश्यत पश्यतैनम

7

यस तव एष पार्श्वे ऽसय महाधनुष्माञ; शयामॊ युवा वारणयूथपाभः

सिंहॊन्नतांसॊ गजखेल गामी; पद्मायताक्षॊ ऽरजुन एष वीरः

8

कुन्ती समीपे पुरुषॊत्तमौ तु; यमाव इमौ विष्णुमहेन्द्र कल्पौ

मनुष्यलॊके सकले समॊ ऽसति; ययॊर न रूपे न बले न शीले

9

इयं पुनः पद्मदलायताक्षी; मध्यं वयः किं चिद इव सपृशन्ती

नीलॊत्पलाभा पुरदेवतेव; कृष्णा सथिता मूर्तिमतीव लक्ष्मीः

10

अस्यास तु पार्श्वे कनकॊत्तमाभा; यैषा परभा मूर्तिमतीव गौरी

मध्ये सथितैषा भगिनी दविजाग्र्या; चक्रायुधस्याप्रतिमस्य तस्य

11

इयं सवसा राजचमू पतेस तु; परवृद्धनीलॊत्पल दाम वर्णा

पस्पर्ध कृष्णेन नृपः सदा यॊ; वृकॊदरस्यैष परिग्ग्रहॊ ऽगर्यः

12

इयं च राज्ञॊ मगधाधिपस्य; सुता जरासंध इति शरुतस्य

यवीयसॊ माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी

13

इन्दीवरश्याम तनुः सथिता तु; यैषापरासन्न महीतले च

भार्या मता माद्रवतीसुतस्य; जयेष्ठस्य सेयं कमलायताक्षी

14

इयं तु निष्टप्त सुवर्णगौरी; राज्ञॊ विराटस्य सुता सपुत्रा

भार्याभिमन्यॊर निहतॊ रणे यॊ; दरॊणादिभिस तैर विरथॊ रथस्थैः

15

एतास तु सीमन्त शिरॊरुहा या; शुक्लॊत्तरीया नरराज पत्न्यः

राज्ञॊ ऽसय वृद्धस्य परं शताख्याः; सनुषा विवीरा हतपुत्र नाथाः

16

एता यथामुख्यम उदाहृता वॊ; बराह्मण्य भावाद ऋजु बुद्धिसत्त्वाः

सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः

17

एवं स राजा कुरुवृद्ध वर्यः; समागतस तैर नरदेव पुत्रैः

पप्रच्छ सर्वान कुशलं तदानीं; गतेषु सर्वेष्व अथ तापसेषु

18

यॊधेषु चाप्य आश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम

सत्री वृद्धबाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत

1

[vai]

sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha

rājā rucirapadmākṣair āsāṃ cakre tadāśrame

2

tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ

draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasa

3

te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ

bhimārjuna yamāś caiva draupadī ca yaśasvinī

4

tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ

saṃjayo draupadīṃ caiva sarvāś cānyāḥ kuru striya

5

ya eṣa jāmbūnadaśuddha gaura; tanur mahāsiṃha iva pravṛddhaḥ

pracaṇḍa ghoṇaḥ pṛthu dīrghanetras; tāmrāyatāsyaḥ kururāja eṣa

6

ayaṃ punar mattagajendra gāmī; prataptacāmīkaraśuddhagauraḥ

pṛthv āyatāṃsaḥ pṛthu dīrghabāhur; vṛkodaraḥ paśyata paśyatainam

7

yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ

siṃhonnatāṃso gajakhela gāmī; padmāyatākṣo 'rjuna eṣa vīra

8

kuntī samīpe puruṣottamau tu; yamāv imau viṣṇumahendra kalpau

manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle

9

iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī

nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ

10

asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī

madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya

11

iyaṃ svasā rājacamū pates tu; pravṛddhanīlotpala dāma varṇā

paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa pariggraho 'grya

12

iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya

yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī

13

indīvaraśyāma tanuḥ sthitā tu; yaiṣāparāsanna mahītale ca

bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī

14

iyaṃ tu niṣṭapta suvarṇagaurī; rājño virāṭasya sutā saputrā

bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthai

15

etās tu sīmanta śiroruhā yā; śuklottarīyā nararāja patnyaḥ

rājño 'sya vṛddhasya paraṃ śatākhyāḥ; snuṣā vivīrā hataputra nāthāḥ

16

etā yathāmukhyam udāhṛtā vo; brāhmaṇya bhāvād ṛju buddhisattvāḥ

sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ

17

evaṃ sa rājā kuruvṛddha varyaḥ; samāgatas tair naradeva putraiḥ

papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu

18

yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram

strī vṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat
enneads plotinu| enneads plotinu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 32