Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 36

Book 15. Chapter 36

The Mahabharata In Sanskrit


Book 15

Chapter 36

1

[ज]

वनवासं गते विप्र धृतराष्ट्रे महीपतौ

सभार्ये नृपशार्दूल वध्वा कुन्त्या समन्विते

2

विदुरे चापि संसिद्धे धर्मराजं वयपाश्रिते

वसत्सु पाण्डुपुत्रेषु सर्वेष्व आश्रममण्डले

3

यत तद अश्चर्यम इति वै कारिष्यांमीत्य उवाच ह

वयासः परमतेज्जस्वी महर्षिस तद वदस्व मे

4

वनवासे च कौरव्यः कियन्तं कालम अच्युतः

युधिष्ठिरॊ नरपतिर नयवसत साजनॊ दविज

5

किमाहाराश च ते तत्र ससैन्या नयवसन परभॊ

सान्तःपुरा महात्मान इति तद बरूहि मे ऽनघ

6

[वै]

ते ऽनुज्ञातास तदा राजन कुरुराजेन पाण्डवाः

विविधान्य अन्नपानानि विश्राम्यानुभवन्ति ते

7

मासम एकं विजह्रुस ते ससैन्यान्तःपुरा वने

अथ तत्रागमद वयासॊ यथॊक्तं ते मयानघ

8

तथा तु तेषां सर्वेषां कथाभिर नृपसंनिधौ

वयासम अन्वासतां राजन्न आजग्मुर मुनयॊ ऽपरे

9

नारदाः पर्वतश चैव देवलश च महातपाः

विश्वावसुस तुम्बुरुश च चित्रसेनश च भारत

10

तेषाम अपि यथान्यायं पूजां चक्रे महामनाः

धृतराष्ट्राभ्यनुज्ञातः कुरुराजॊ युधिष्ठिरः

11

निषेदुस ते ततः सर्वे पूजां पराप्य युधिष्ठिरात

आसनेष्व अथ पुण्येषु बर्हिष्केषु वरेषु च

12

तेषु तत्रॊपविष्टेषु स तु राजा महामतिः

पाण्डुपुत्रैः परिवृतॊ निषसादा कुरूद्वहः

13

गान्धारी चैव्व कुन्ती च दरौपदी सात्वती तथा

सत्रियश चान्यास तथान्याभिः सहॊपविविशुस ततः

14

तेषां तत्र कथा दिव्या धर्मिष्ठाश चाभवन नृप

ऋषीणां च पुराणानां देवासुरविमिश्रिताः

15

ततः कथान्ते वयासस तं परज्ञा चक्षुषम ईश्वरम

परॊवाच वदतां शरेष्ठः पुनर एव स तद वचः

परीयमाणॊ महातेजाः सर्ववेदविदां वरः

16

विदितं मम राजेन्द्द्र यत ते हृदि विवक्षितम

दह्यमानस्य शॊकेन तव पुत्रकृतेन वै

17

गान्धार्याश चैव यद दुःखं हृदि तिष्ठति पार्थिव

कुन्त्याश च यन महाराज दरौपद्याश च हृदि सथितम

18

यच च धारयते तीव्रं दुःखं पुत्रा विनाशजाम

सुभद्रा कृष्ण भगिनी तच चापि विदितं मम

19

शरुत्वा समागमम इमं सर्वेषां वस ततॊ नृप

संशय छेदनायाहं पराप्तः कौरवनन्दन

20

इमे च देवगन्धर्वाः सर्वे चैव महर्षयः

पश्यन्तु तपसॊ वीर्यम अद्य मे चिरसंभृतम

21

तद उच्यतां महाबाहॊ कं कामं परदिशामि ते

परवणॊ ऽसमि वरं दातुं पश्यं मे तपसॊ बलम

22

एवम उक्तः स राजेन्द्रॊ वयासेनामित बुद्धिना

मुहूर्तम इव संच्चिन्त्य वचनायॊपचक्रमे

23

धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि सफलं जीवितं च मे

यन मे समगमॊ ऽदयेह भवद्भिः सह साधुभि

24

अद्य चाप्य अवगच्छामि गतिम इष्टाम इहात्मनः

भवद्भिर बरह्मकल्पैर यत समेतॊ ऽहं तपॊधनाः

25

दर्शनाद एव भवतां पूतॊऽहं नात्र संशयः

विद्यते न भयं चापि परलॊकान ममानघाः

26

किं तु तस्य सुदुर्बुद्धेर मन्दस्यापनयैर भृषम

दूयते मे मनॊ नित्यं समरतः पुत्रगृद्धिनः

27

अपापाः पाण्डवा येन निकृताः पापबुद्धिना

घातिता पृथिवी चेयं सहसा सनर दविपा

28

राजानश च महात्मानॊ नानाजनपदेश्वराः

आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः

29

ये ते पुत्रांश च दारांश च पराणांश च मनसः परियान

परित्यज्य गताः शूराः परेतराजनिवेशनम

30

का नु तेषां गतिर बरह्मन मित्रार्थे ये हता मृधे

तथैव पुत्रपौत्राणां मम ये निहता युधि

31

दूयते मे मनॊ ऽभीक्ष्णं घातयित्वा महाबलम

भीष्मं शांतनवं वृद्धं दरॊणं च दविजसत्तमम

32

मम पुत्रेण मूढेन पापेन सुहृद दविषा

कषयं नीतं कुलं दीप्तं पृथिवी राज्यम इच्छता

33

एतत सर्वम अनुस्मृत्य दह्यमानॊ दिवानिशम

न शान्तिम अधिगच्छामि दुःखशॊकसमाहतः

इति मे चिन्तयानस्य पितः शर्म न विद्यते

1

[j]

vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau

sabhārye nṛpaśārdūla vadhvā kuntyā samanvite

2

vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite

vasatsu pāṇḍuputreṣu sarveṣv āśramamaṇḍale

3

yat tad aścaryam iti vai kāriṣyāṃmīty uvāca ha

vyāsaḥ paramatejjasvī maharṣis tad vadasva me

4

vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ

yudhiṣṭhiro narapatir nyavasat sājano dvija

5

kimāhārāś ca te tatra sasainyā nyavasan prabho

sāntaḥpurā mahātmāna iti tad brūhi me 'nagha

6

[vai]

te 'nujñātās tadā rājan kururājena pāṇḍavāḥ

vividhāny annapānāni viśrāmyānubhavanti te

7

māsam ekaṃ vijahrus te sasainyāntaḥpurā vane

atha tatrāgamad vyāso yathoktaṃ te mayānagha

8

tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau

vyāsam anvāsatāṃ rājann ājagmur munayo 'pare

9

nāradāḥ parvataś caiva devalaś ca mahātapāḥ

viśvāvasus tumburuś ca citrasenaś ca bhārata

10

teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ

dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhira

11

niṣedus te tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt

āsaneṣv atha puṇyeṣu barhiṣkeṣu vareṣu ca

12

teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ

pāṇḍuputraiḥ parivṛto niṣasādā kurūdvaha

13

gāndhārī caivva kuntī ca draupadī sātvatī tathā

striyaś cānyās tathānyābhiḥ sahopaviviśus tata

14

teṣāṃ tatra kathā divyā dharmiṣṭhāś cābhavan nṛpa

ṛṣīṇāṃ
ca purāṇānāṃ devāsuravimiśritāḥ

15

tataḥ kathānte vyāsas taṃ prajñā cakṣuṣam īśvaram

provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ

prīyamāṇo mahātejāḥ sarvavedavidāṃ vara

16

viditaṃ mama rājenddra yat te hṛdi vivakṣitam

dahyamānasya śokena tava putrakṛtena vai

17

gāndhāryāś caiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva

kuntyāś ca yan mahārāja draupadyāś ca hṛdi sthitam

18

yac ca dhārayate tīvraṃ duḥkhaṃ putrā vināśajām

subhadrā kṛṣṇa bhaginī tac cāpi viditaṃ mama

19

rutvā samāgamam imaṃ sarveṣāṃ vas tato nṛpa

saṃśaya chedanāyāhaṃ prāptaḥ kauravanandana

20

ime ca devagandharvāḥ sarve caiva maharṣayaḥ

paśyantu tapaso vīryam adya me cirasaṃbhṛtam

21

tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te

pravaṇo 'smi varaṃ dātuṃ paśyaṃ me tapaso balam

22

evam uktaḥ sa rājendro vyāsenāmita buddhinā

muhūrtam iva saṃccintya vacanāyopacakrame

23

dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me

yan me samagamo 'dyeha bhavadbhiḥ saha sādhubhi

24

adya cāpy avagacchāmi gatim iṣṭām ihātmanaḥ

bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ

25

darśanād eva bhavatāṃ pūto'haṃ nātra saṃśayaḥ

vidyate na bhayaṃ cāpi paralokān mamānaghāḥ

26

kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛṣam

dūyate me mano nityaṃ smarataḥ putragṛddhina

27

apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā

ghātitā pṛthivī ceyaṃ sahasā sanara dvipā

28

rājānaś ca mahātmāno nānājanapadeśvarāḥ

gamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ

29

ye te putrāṃś ca dārāṃś ca prāṇāṃś ca manasaḥ priyān

parityajya gatāḥ śūrāḥ pretarājaniveśanam

30

kā nu teṣāṃ gatir brahman mitrārthe ye hatā mṛdhe

tathaiva putrapautrāṇāṃ mama ye nihatā yudhi

31

dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam

bhīṣmaṃ śātanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam

32

mama putreṇa mūḍhena pāpena suhṛda dviṣā

kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivī rājyam icchatā

33

etat sarvam anusmṛtya dahyamāno divāniśam

na śāntim adhigacchāmi duḥkhaśokasamāhataḥ

iti me cintayānasya pitaḥ śarma na vidyate
cience of mind spiritual mind treatment| personality psychology science science social test
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 36