Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 37

Book 15. Chapter 37

The Mahabharata In Sanskrit


Book 15

Chapter 37

1

[वै]

तच छरुत्वा विविधं तस्य राजर्षेः परिदेवितम

पुनर नवीकृतः शॊकॊ गान्धार्या जनमेजय

2

कुन्त्या दरुपदपुत्र्याश च सुभद्रायास तथैव च

तासां च वर नारीणां वधूनां कौरवस्य ह

3

पुत्रशॊकसमाविष्टा गान्धारी तव इदम अब्रवीत

शवशुरं बद्धनयना देवी पराञ्जलिर उत्थिता

4

षॊडषेमानि वर्षाणि गतानि मुनिपुंगव

अस्य राज्ञॊ हतान पुत्राञ शॊचतॊ न शमॊ विभॊ

5

पुत्रशॊकसमाविष्टॊ निःश्वसन हय एष भूमिपः

न शेते वसतीः सर्वा धृतराष्ट्रॊ महामुने

6

लॊकान अन्यान समर्थॊ ऽसि सरष्टुं सर्वांस तपॊबलात

किम उ लॊकान्तर गतान राज्ञॊ दर्शयितुं सुतान

7

इयं च दरौपदी कृष्णा हतज्ञाति सुता भृशम

शॊचात्य अतीव साध्वी ते सनुषाणां दयिता सनुषा

8

तथा कृष्णस्य भगिनी सुभद्रा भद्र भाषिणी

सौभद्र वधसंतप्ता भृशं शॊचति भामिनी

9

इयं च भूरि शवरसॊ भार्या परमदुःखिता

भर्तृव्यसनशॊकार्ता न शेते वसतीः परभॊ

10

यस्यास तु शवशुरॊ धीमान बाह्लीकः स कुरूद्वहः

निहतः सॊमदत्तश च पित्रा सह महारणे

11

शरीमच चास्य महाबुद्धेः संग्ग्रामेष्व अपलायिनः

पुत्रस्य ते पुत्रशतं निहातं यद रणाजिरे

12

तस्य भार्या शतम इदं पुत्रशॊकसमाहतम

पुनः पुनर वर्धयानं शॊकं राज्ञॊ ममैव च

तेनारम्भेण महता माम उपास्ते महामुने

13

ये च शूरा महात्मानः शवशुरा मे महारथाः

सॊमदत्तप्रभृतयः का नु तेषां गतिः परभॊ

14

तव परसादाद भगवान विशॊकॊ ऽयं महीपतिः

कुर्यात कालम अहं चैव कुन्ती चेयं वधूस तव

15

इत्य उक्तवत्यां गान्धार्यां कुन्ती वरतकृषानना

परच्छन्नजातं पुत्रं तं सस्मारादित्य संभवम

16

ताम ऋषिर वरदॊ वयासॊ दूरश्रवण दर्शनः

अपश्यद दुःखितां देवीं मातरं सव्यसाचिनः

17

ताम उवाच ततॊ वयासॊ यत ते कार्यं विवक्षितम

तद बरूहि तवं महाप्राज्ञे यत ते मनसि वर्तते

18

ततः कुन्ती शवशुरयॊः परणम्य शिरसा तदा

उवाच वाक्यं सव्रीडं विवृण्वाना पुरातनम

1

[vai]

tac chrutvā vividhaṃ tasya rājarṣeḥ paridevitam

punar navīkṛtaḥ śoko gāndhāryā janamejaya

2

kuntyā drupadaputryāś ca subhadrāyās tathaiva ca

tāsāṃ ca vara nārīṇāṃ vadhūnāṃ kauravasya ha

3

putraśokasamāviṣṭā gāndhārī tv idam abravīt

śvaśuraṃ baddhanayanā devī prāñjalir utthitā

4

oḍaṣemāni varṣāṇi gatāni munipuṃgava

asya rājño hatān putrāñ śocato na śamo vibho

5

putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ

na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune

6

lokān anyān samartho 'si sraṣṭuṃ sarvāṃs tapobalāt

kim u lokāntara gatān rājño darśayituṃ sutān

7

iyaṃ ca draupadī kṛṣṇā hatajñāti sutā bhṛśam

śocāty atīva sādhvī te snuṣāṇāṃ dayitā snuṣā

8

tathā kṛṣṇasya bhaginī subhadrā bhadra bhāṣiṇī

saubhadra vadhasaṃtaptā bhṛśaṃ śocati bhāminī

9

iyaṃ ca bhūri śvaraso bhāryā paramaduḥkhitā

bhartṛvyasanaśokārtā na śete vasatīḥ prabho

10

yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ

nihataḥ somadattaś ca pitrā saha mahāraṇe

11

rīmac cāsya mahābuddheḥ saṃggrāmeṣv apalāyinaḥ

putrasya te putraśataṃ nihātaṃ yad raṇājire

12

tasya bhāryā śatam idaṃ putraśokasamāhatam

punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca

tenārambheṇa mahatā mām upāste mahāmune

13

ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ

somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho

14

tava prasādād bhagavān viśoko 'yaṃ mahīpatiḥ

kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūs tava

15

ity uktavatyāṃ gāndhāryāṃ kuntī vratakṛṣānanā

pracchannajātaṃ putraṃ taṃ sasmārāditya saṃbhavam

16

tām ṛṣir varado vyāso dūraśravaṇa darśanaḥ

apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācina

17

tām uvāca tato vyāso yat te kāryaṃ vivakṣitam

tad brūhi tvaṃ mahāprājñe yat te manasi vartate

18

tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā

uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam
london polyglot bible| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 37