Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 4

Book 15. Chapter 4

The Mahabharata In Sanskrit


Book 15

Chapter 4

1

[वै]

युधिष्ठिरस्य नृपतेर दुर्यॊधन पितुस तथा

नान्तरं ददृशू राजन पुरुषाः परणयं परति

2

यदा तु कौरवॊ राजा पुत्रं सस्मार बालिशम

तदा भीमं हृदा राजन्न अपध्याति स पार्थिवः

3

तथैव भीमसेनॊ ऽपि धृतराष्ट्रं जनाधिपम

नामर्षयत राजेन्द्र सदैवातुष्टवद धृदा

4

अप्रकाशान्य अप्रियाणि चकारास्य वृकॊदरः

आज्ञां परत्यहरच चापि कृतकैः पुरुषैः सदा

5

अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरॊत

संश्रवे धृतराष्ट्रस्य गान्धार्याश चाप्य अमर्षणः

6

समृत्वा दुर्यॊधनं शत्रुं कर्ण दुःशासनाव अपि

परॊवाचाथ सुसंरब्धॊ भीमः स परुषं वचः

7

अन्धस्य नृपतेः पुत्रा मया परिघबाहुना

नीता लॊकम अमुं सर्वे नानाशस्त्रात्त जीविताः

8

इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ

ययॊर अन्तरम आसाद्य धार्तराष्ट्राः कषयं गताः

9

ताव इमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ

याभ्यां दुर्यॊधनॊ नीतः कषयं ससुत बान्धवः

10

एताश चान्याश च विविधाः शल्य भूता जनाधिपः

वृकॊदरस्य ता वाचः शरुत्वा निर्वेदम आगमत

11

सा च बुद्धिमती देवी कालपर्याय वेदिनी

गान्धारी सर्वधर्मज्ञा तान्य अलीकानि शुश्रुवे

12

ततः पञ्चदशे वर्षे समतीते नराधिपः

राजा निर्वेदम आपेदे भीम वाग बाणपीडितः

13

नान्वबुध्यत तद राजा कुन्तीपुत्रॊ युधिष्ठिरः

शवेताश्वॊ वाथ कुन्ती वा दरौपदी व यशस्विनी

14

माद्रीपुत्रौ च भीमस्य चित्तज्ञाव अन्वमॊदताम

राज्ञस तु चित्तं रक्षन्तौ नॊचतुः किं चिद अप्रियम

15

ततः समानयाम आस धृतराष्ट्रः सुहृज्जनम

बाष्पसंदिग्धम अत्यर्थम इदम आह वचॊ भृशम

1

[vai]

yudhiṣṭhirasya nṛpater duryodhana pitus tathā

nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati

2

yadā tu kauravo rājā putraṃ sasmāra bāliśam

tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthiva

3

tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam

nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā

4

aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ

ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā

5

atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot

saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇa

6

smṛtvā duryodhanaṃ śatruṃ karṇa duḥśāsanāv api

provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vaca

7

andhasya nṛpateḥ putrā mayā parighabāhunā

nītā lokam amuṃ sarve nānāśastrātta jīvitāḥ

8

imau tau parighaprakhyau bhujau mama durāsadau

yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ

9

tāv imau candanenāktau vandanīyau ca me bhujau

yābhyāṃ duryodhano nītaḥ kṣayaṃ sasuta bāndhava

10

etāś cānyāś ca vividhāḥ śalya bhūtā janādhipaḥ

vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat

11

sā ca buddhimatī devī kālaparyāya vedinī

gāndhārī sarvadharmajñā tāny alīkāni śuśruve

12

tataḥ pañcadaśe varṣe samatīte narādhipaḥ

rājā nirvedam āpede bhīma vāg bāṇapīḍita

13

nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ

śvetāśvo vātha kuntī vā draupadī va yaśasvinī

14

mādrīputrau ca bhīmasya cittajñāv anvamodatām

rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam

15

tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam

bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam
ihya org| ihya org
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 4