Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 42

Book 15. Chapter 42

The Mahabharata In Sanskrit


Book 15

Chapter 42

1

[सूत]

एतच छरुत्व नृपॊ विद्वान हृष्टॊ ऽभूज जनमेजयः

पितामहानां सर्वेषां गमनागमनं तदा

2

अब्रवीच च मुदा युक्तः पुनरागमनं परति

कथं नु तयक्तदेहानां पुनस तद रूपदर्शनम

3

इत्य उक्तः स दविजश्रेष्ठॊ वयास शिष्यः परतापवान

परॊवाच वदतां शरेष्ठस तं नृपं जनमेजयम

4

अविप्रणाशः सर्वेषां कर्मणाम इति निश्चयः

कर्मजानि शरीराणि तथैवाकृतयॊ नृप

5

महाभूतानि नित्यानि भूताधिपति संश्रयात

तेषां च नित्यसंवासॊ न विनाशॊ वियुज्यताम

6

अनाशाय कृतं कर्म तस्य चेष्टः फलागमः

आत्मा चैभिः समायुक्तः सुखदुःखम उपाश्नुते

7

अविनाशी तथा नित्यं कषेत्रज्ञ इति निश्चयः

भूतानाम आत्मभावॊ यॊ धरुवॊ ऽसौ संविजानताम

8

यावन न कषीयते कर्म तावद अस्य सवरूपता

संक्षीण कर्मा पुरुषॊ रूपान्यत्वं नियच्छति

9

नानाभावास तथैकत्वं शरीरं पराप्य संहताः

भवन्ति ते तथा नित्याः पृथग्भावं विजानताम

10

अश्वमेधे शरुतिश चेयम अश्वसंज्ञपनं परति

लॊकान्तर गता नित्यं पराणा नित्या हि वाजिनः

11

अहं हितं वदाम्य एतत परियं चेत तव पार्थिव

देव याना हि पन्थानः शरुतास ते यज्ञसंस्तरे

12

सुकृतॊ यत्र ते यज्ञस तत्र देवा हितास तव

यदा समन्विता देवाः पशूनां गमनेश्वराः

गतिमन्तश च तेनेष्ट्वा नान्ये नित्या भवन्ति ते

13

नित्ये ऽसमिन पञ्चके वर्गे नित्ये चात्मनि यॊ नरः

अस्य नाना समायॊगं यः पश्यति वृथा मतिः

वियॊगे शॊचते ऽतयर्थं स बाल इति मे मतिः

14

वियॊगे दॊषदर्शी यः संयॊगम इह वर्जयेत

असंगे संगमॊ नास्ति दुःखं भुवि वियॊगजम

15

परापरज्ञस तु नरॊ नाभिमानाद उदीरितः

अपरज्ञः परां बुद्धिं सपृष्ट्वा मॊहाद विमुच्यते

16

अदर्शनाद आपतितः पुनश चादर्शनं गतः

नाहं तं वेद्मि नासौ मां न च मे ऽसति विरागता

17

येन येन शरीरेण करॊत्य अयम अनीश्वरः

तेन तेन शरीरेण तद अवश्यम उपाश्नुते

मानसं मनसाप्नॊति शारीरं च शरीरवान

1

[sūta]

etac chrutva nṛpo vidvān hṛṣṭo 'bhūj janamejayaḥ

pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā

2

abravīc ca mudā yuktaḥ punarāgamanaṃ prati

kathaṃ nu tyaktadehānāṃ punas tad rūpadarśanam

3

ity uktaḥ sa dvijaśreṣṭho vyāsa śiṣyaḥ pratāpavān

provāca vadatāṃ śreṣṭhas taṃ nṛpaṃ janamejayam

4

avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ

karmajāni śarīrāṇi tathaivākṛtayo nṛpa

5

mahābhūtāni nityāni bhūtādhipati saṃśrayāt

teṣāṃ ca nityasaṃvāso na vināśo viyujyatām

6

anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ

ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute

7

avināśī tathā nityaṃ kṣetrajña iti niścayaḥ

bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām

8

yāvan na kṣīyate karma tāvad asya svarūpatā

saṃkṣīṇa karmā puruṣo rūpānyatvaṃ niyacchati

9

nānābhāvās tathaikatvaṃ śarīraṃ prāpya saṃhatāḥ

bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām

10

aśvamedhe śrutiś ceyam aśvasaṃjñapanaṃ prati

lokāntara gatā nityaṃ prāṇā nityā hi vājina

11

ahaṃ hitaṃ vadāmy etat priyaṃ cet tava pārthiva

deva yānā hi panthānaḥ śrutās te yajñasaṃstare

12

sukṛto yatra te yajñas tatra devā hitās tava

yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ

gatimantaś ca teneṣṭvā nānye nityā bhavanti te

13

nitye 'smin pañcake varge nitye cātmani yo naraḥ

asya nānā samāyogaṃ yaḥ paśyati vṛthā matiḥ

viyoge śocate 'tyarthaṃ sa bāla iti me mati

14

viyoge doṣadarśī yaḥ saṃyogam iha varjayet

asaṃge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam

15

parāparajñas tu naro nābhimānād udīritaḥ

aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate

16

adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ

nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā

17

yena yena śarīreṇa karoty ayam anīśvaraḥ

tena tena śarīreṇa tad avaśyam upāśnute

mānasaṃ manasāpnoti śārīraṃ ca śarīravān
revelation and the end of all thing| revelation 10 nation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 42