Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 43

Book 15. Chapter 43

The Mahabharata In Sanskrit


Book 15

Chapter 43

1

[वै]

अदृष्ट्वा तु नृपः पुत्रान दर्शनं परतिलब्धवान

ऋषिप्रसादात पुत्राणां सवरूपाणां कुरूद्वह

2

स राजा राजधर्मांश च बरह्मॊपनिषदं तथा

अवाप्तवान नरश्रेष्ठॊ बुद्धिनिश्चयम एव च

3

विदुरश च महाप्राज्ञॊ ययौ सिद्धिं तपॊबलात

धृतराष्ट्रः समासाद्य वयासं चापि तपस्विनम

4

[ज]

ममापि वरदॊ वयासॊ दर्शयेत पितरं यदि

तद रूपवेष वयसं शरद्दध्यां सर्वम एव ते

5

परियं मे सयात कृतार्थश च सयाम अहं कृतनिश्चयः

परसादाद ऋषिपुत्रस्य मम कामः समृध्यताम

6

[सूत]

इत्य उक्तवचने तस्मिन नृपे वयासः परतापवान

परसादम अकरॊद धीमान आनयच च परिक्षितम

7

ततस तद रूपवयसम आगतं नृपतिं दिवः

शरीमन्तं पितरं राजा ददर्श जनमेजयः

8

शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम

अमात्या ये बभूवुश च राज्ञस तांश च ददर्श ह

9

ततः सॊ ऽवभृथे राजा मुदितॊ जनमेजयः

पितरं सनापयाम आस सवयं सस्नौ च पार्थिवः

10

सनात्वा च भरतश्रेष्ठः सॊ ऽऽसतीकम इदम अब्रवीत

यायावर कुलॊत्पन्नं जरत्कारु सुतं तदा

11

आस्तीक विविधाश्चर्यॊ यज्ञॊ ऽयम इति मे मतिः

यद अद्यायं पिता पराप्तॊ मम शॊकप्रणाशनः

12

[आस्तीक]

ऋषेर दवैपायनॊ यत्र पुराणस तपसॊ निधिः

यज्ञे कुरु कुलश्रेष्ठ तस्य लॊकाव उभौ जितौ

13

शरुतं विचित्रम आख्यानं तवया पाण्डवनन्दन

सर्पाश च भस्मसान नीता गताश च पदवीं पितुः

14

कथं चित तक्षकॊ मुक्तः सत्यत्वात तव पार्थिव

ऋषयः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः

15

पराप्तः सुविपुलॊ धर्मः शरुत्वा पापविनाशनम

विमुक्तॊ हृदयग्रन्थिर उदारजनदर्शनात

16

ये च पक्षधरा धर्मे सद्वृत्तरुचयश च ये

यान दृष्ट्वा हीयते पापं तेभ्यः कार्या नमः करियाः

17

[सूत]

एतच छरुत्वा दविजश्रेष्ठात स राजा जनमेजयः

पूजयाम आस तम ऋषिम अनुमान्य पुनः पुनः

18

पपृच्छ तम ऋषिं चापि वैशम्पायनम अच्युतम

कथा विशेषं धर्मज्ञॊ वनवासस्य सत्तम

1

[vai]

adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān

iprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha

2

sa rājā rājadharmāṃś ca brahmopaniṣadaṃ tathā

avāptavān naraśreṣṭho buddhiniścayam eva ca

3

viduraś ca mahāprājño yayau siddhiṃ tapobalāt

dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam

4

[j]

mamāpi varado vyāso darśayet pitaraṃ yadi

tad rūpaveṣa vayasaṃ śraddadhyāṃ sarvam eva te

5

priyaṃ me syāt kṛtārthaś ca syām ahaṃ kṛtaniścayaḥ

prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām

6

[sūta]

ity uktavacane tasmin nṛpe vyāsaḥ pratāpavān

prasādam akarod dhīmān ānayac ca parikṣitam

7

tatas tad rūpavayasam āgataṃ nṛpatiṃ divaḥ

śrīmantaṃ pitaraṃ rājā dadarśa janamejaya

8

amīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam

amātyā ye babhūvuś ca rājñas tāṃś ca dadarśa ha

9

tataḥ so 'vabhṛthe rājā mudito janamejayaḥ

pitaraṃ snāpayām āsa svayaṃ sasnau ca pārthiva

10

snātvā ca bharataśreṣṭhaḥ so 'stīkam idam abravīt

yāyāvara kulotpannaṃ jaratkāru sutaṃ tadā

11

stīka vividhāścaryo yajño 'yam iti me matiḥ

yad adyāyaṃ pitā prāpto mama śokapraṇāśana

12

[
stīka]

er dvaipāyano yatra purāṇas tapaso nidhiḥ

yajñe kuru kulaśreṣṭha tasya lokāv ubhau jitau

13

rutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana

sarpāś ca bhasmasān nītā gatāś ca padavīṃ pitu

14

kathaṃ cit takṣako muktaḥ satyatvāt tava pārthiva

ayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmana

15

prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam

vimukto hṛdayagranthir udārajanadarśanāt

16

ye ca pakṣadharā dharme sadvṛttarucayaś ca ye

yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaḥ kriyāḥ

17

[sūta]

etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ

pūjayām āsa tam ṛṣim anumānya punaḥ puna

18

papṛccha tam ṛṣiṃ cāpi vaiśampāyanam acyutam

kathā viśeṣaṃ dharmajño vanavāsasya sattama
2 chronicles bible 7 14| 2 chronicles bible 7 14
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 43