Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 45

Book 15. Chapter 45

The Mahabharata In Sanskrit


Book 15

Chapter 45

1

[वै]

दविवर्षॊपनिवृत्तेषु पाण्डवेषु यदृच्छया

देवर्षिर नारदॊ राजन्न आजगाम युधिष्ठिरम

2

तम अभ्यर्च्य महाबाहुः कुरुराजॊ युधिष्ठिरः

आसीनं परिविश्वस्तं परॊवाच वदतां वरः

3

चिरस्य खलु पश्यामि भगवन्तम उपस्थितम

कच चित ते कुशलं विप्र शुभं वा परत्युपस्थितम

4

के देशाः परिदृष्टास ते किं च कार्यं करॊमि ते

तद बरूहि दविजमुख्य तवम अस्माकं च परियॊ ऽतिथिः

5

[नारद]

चिरदृष्टॊ ऽसि मे राजन्न आगतॊ ऽसमि तपॊवनात

परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप

6

[य]

वदन्ति पुरुषा मे ऽदय गङ्गातीरनिवासिनः

धृतराष्ट्रं महात्मानम आस्थितं परमं तपः

7

अपि दृष्टस तवया तत्र कुशली स कुरूद्वहः

गान्धारी च पृथा चैव सूतपुत्रश च संजयः

8

कथं च वर्तते चाद्य पिता मम स पार्थिवः

शरॊतुम इच्छामि भगवन यदि दृष्टस तवया नृपः

9

[नारद]

सथिरी भूय महाराज शृणु सर्वं यथातथम

यथा शरुतं च दृष्टं च मया तस्मिंस तपॊवने

10

वनवास निवृत्तेषु भवत्सु कुरुनन्दन

कुरुक्षेत्रात पिता तुभ्यं गङ्गाद्वारं ययौ नृप

11

गान्धार्या सहितॊ धीमान वध्वा कुन्त्या समन्वितः

संजयेन च सूतेन साग्निहॊत्रः सयाजकः

12

आतस्थे स तपस तीव्रं पिता तव तपॊधनः

वीटां मुखे समाधाय वायुभक्षॊ ऽभवन मुनिः

13

वने स मुनिभिः सर्वैः पूज्यमानॊ महातपाः

तवग अस्थि मात्रशेषः स षण मासान अभवन नृपः

14

गान्धारी तु जलाहारा कुन्ती मासॊपवासिनी

संजयः षष्ठ भक्तेन वर्तयाम आस भारत

15

अग्नींस तु याजकास तत्र जुहुवुर विधिवत परभॊ

दृश्यतॊ ऽदृश्यतश चैव वने तस्मिन नृपस्य ह

16

अनिकेतॊ ऽथ राजा स बभूव वनगॊचरः

ते चापि सहिते देव्यौ संजयश च तम अन्वयुः

17

संजयॊ नृपतेर नेता समेषु विषमेषु च

गान्धार्यास तु पृथा राजंश चक्षुर आसीद अनिन्दिता

18

ततः कदा चिद गङ्गायाः कच्छे स नृपसत्तमः

गङ्गायाम आप्लुतॊ धीमान आश्रमाभिमुखॊ ऽभवत

19

अथ वायुः समुद्भूतॊ दावाग्निर अभवन महान

ददाह तद वनं सर्वं परिगृह्य समन्ततः

20

दह्यत्सु मृगयूथेषु दविजिह्वेषु समन्ततः

वराहाणां च यूथेषु संश्रयत्सु जलाशयान

21

समाविद्धे वने तस्मिन पराप्ते वयसन उत्तमे

निराहारतया राजा मन्दप्राणविचेष्टितः

असमर्थॊ ऽपसरणे सुकृशौ मातरौ च ते

22

ततः स नृपतिर दृष्ट्वा वह्निम आयान्तम अन्तिकात

इदम आह ततः सूतं संजयं पृथिवीपते

23

गच्छ संजय यत्राग्निर न तवां दहति कर्हि चित

वयम अत्राग्निना युक्ता गमिष्यामः परां गतिम

24

तम उवाच किलॊद्विग्नः संजयॊ वदतां वरः

राजन मृत्युर अनिष्टॊ ऽयं भविता ते वृथाग्निना

25

न चॊपायं परपश्यामि मॊक्षणे जातवेदसः

यद अत्रानन्तरं कार्यं तद भवान वक्तुम अर्हति

26

इत्य उक्तः संजयेनेदं पुनर आह स पार्थिवः

नैष मृत्युर अनिष्टॊ नॊ निःसृतानां गृहात सवयम

27

जलम अग्निस तथा वायुर अथ वापि विकर्शनम

तापसानां परशस्यन्ते गच्चः संजय माचिरम

28

इत्य उक्त्वा संजयं राजा समाधाय मनस तदा

पराङ्मुखः सह गान्धार्या कुन्त्या चॊपाविशत तदा

29

संजयस तं तथा दृष्ट्वा परदक्षिणम अथाकरॊत

उवाच चैनं मेधावी युङ्क्ष्वात्मानम इति परभॊ

30

ऋषिपुत्रॊ मनीषी स राजा चक्रे ऽसय तद वचः

संनिरुध्येन्द्रिय गरामम आसीत काष्ठॊपमस तदा

31

गान्धारी च महाभागा जननी च पृथा तव

दावाग्निना समायुक्ते स च राजा पिता तव

32

संजयस तु महामात्रस तस्माद दावाद अमुच्यत

गङ्गाकूले मया दृष्टस तापसैः परिवारितः

33

स तान आमन्त्र्य तेजस्वी निवेद्यैतच च सर्वशः

परययौ संजयः सूतॊ हिमवन्तं महीधरम

34

एवं स निधनं पराप्तः कुरुराजॊ महामनाः

गान्धारी च पृथा चैव जनन्यौ ते नराधिप

35

यदृच्छयानुव्रजता मया राज्ञः कलेवरम

तयॊश च देव्यॊर उभयॊर दृष्टानि भरतर्षभ

36

ततस तपॊवने तस्मिन समाजग्मुस तपॊधनाः

शरुत्वा राज्ञस तथा निष्ठां न तव अशॊचन गतिं च ते

37

तत्राश्रौषम अहं सर्वम एतत पुरुषसत्तम

यथा च नृपतिर दग्धॊ देव्यौ ते चेति पाण्डव

38

न शॊचितव्यं राजेन्द्र सवन्तः स पृथिवीपतिः

पराप्तवान अग्निसंयॊगं गान्धारी जननी च ते

39

[वै]

एतच छरुत्वा तु सर्वेषां पाण्डवानां महात्मनाम

निर्याणं धृतराष्ट्रस्य शॊकः समभवन महान

40

अन्तःपुराणां च तदा महान आर्तस्वरॊ ऽभवत

पौराणां च महाराज शरुत्वा राज्ञस तदा गतिम

41

अहॊ धिग इति राजा तु विक्रुश्य भृशदुःखितः

ऊर्ध्वबाहुः समरन मातुः पररुरॊद युधिष्ठिरः

भीमसेनपुरॊगश च भरातरः सर्व एव ते

42

अन्तःपुरेषु च तदा सुमहान रुदितस्वनः

परादुरासीन महाराज पृथां शरुत्वा तथागताम

43

तं च वृद्धां तथा दग्धं हतपुत्रं नराधिपम

अन्वशॊचन्त ते सर्वे गान्धारीं च तपस्विनीम

44

तस्मिन्न उपरते शब्दे मुहूर्ताद इव भारत

निगृह्य बाष्पं धैर्येण धर्मराजॊ ऽबरवीद इदम

1

[vai]

dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā

devarṣir nārado rājann ājagāma yudhiṣṭhiram

2

tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ

āsīnaṃ pariviśvastaṃ provāca vadatāṃ vara

3

cirasya khalu paśyāmi bhagavantam upasthitam

kac cit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam

4

ke deśāḥ paridṛṣṭs te kiṃ ca kāryaṃ karomi te

tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithi

5

[nārada]

ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt

paridṛṣṭni tīrthāni gaṅgā caiva mayā nṛpa

6

[y]

vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ

dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapa

7

api dṛṣṭas tvayā tatra kuśalī sa kurūdvahaḥ

gāndhārī ca pṛthā caiva sūtaputraś ca saṃjaya

8

kathaṃ ca vartate cādya pitā mama sa pārthivaḥ

śrotum icchāmi bhagavan yadi dṛṣṭas tvayā nṛpa

9

[nārada]

sthirī bhūya mahārāja śṛṇu sarvaṃ yathātatham

yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃs tapovane

10

vanavāsa nivṛtteṣu bhavatsu kurunandana

kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa

11

gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ

saṃjayena ca sūtena sāgnihotraḥ sayājaka

12

tasthe sa tapas tīvraṃ pitā tava tapodhanaḥ

vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavan muni

13

vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ

tvag asthi mātraśeṣaḥ sa ṣaṇ māsān abhavan nṛpa

14

gāndhārī tu jalāhārā kuntī māsopavāsinī

saṃjayaḥ ṣaṣṭha bhaktena vartayām āsa bhārata

15

agnīṃs tu yājakās tatra juhuvur vidhivat prabho

dṛśyato 'dṛśyataś caiva vane tasmin nṛpasya ha

16

aniketo 'tha rājā sa babhūva vanagocaraḥ

te cāpi sahite devyau saṃjayaś ca tam anvayu

17

saṃjayo nṛpater netā sameṣu viṣameṣu ca

gāndhāryās tu pṛthā rājaṃś cakṣur āsīd aninditā

18

tataḥ kadā cid gaṅgāyāḥ kacche sa nṛpasattamaḥ

gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat

19

atha vāyuḥ samudbhūto dāvāgnir abhavan mahān

dadāha tad vanaṃ sarvaṃ parigṛhya samantata

20

dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ

varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān

21

samāviddhe vane tasmin prāpte vyasana uttame

nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ

asamartho 'pasaraṇe sukṛśau mātarau ca te

22

tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt

idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate

23

gaccha saṃjaya yatrāgnir na tvāṃ dahati karhi cit

vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim

24

tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ

rājan mṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā

25

na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ

yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati

26

ity uktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ

naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam

27

jalam agnis tathā vāyur atha vāpi vikarśanam

tāpasānāṃ praśasyante gaccaḥ saṃjaya māciram

28

ity uktvā saṃjayaṃ rājā samādhāya manas tadā

prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā

29

saṃjayas taṃ tathā dṛṣṭvā pradakṣiṇam athākarot

uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho

30

iputro manīṣī sa rājā cakre 'sya tad vacaḥ

saṃnirudhyendriya grāmam āsīt kāṣṭhopamas tadā

31

gāndhārī ca mahābhāgā jananī ca pṛthā tava

dāvāgninā samāyukte sa ca rājā pitā tava

32

saṃjayas tu mahāmātras tasmād dāvād amucyata

gaṅgākūle mayā dṛṣṭas tāpasaiḥ parivārita

33

sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ

prayayau saṃjayaḥ sūto himavantaṃ mahīdharam

34

evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ

gāndhārī ca pṛthā caiva jananyau te narādhipa

35

yadṛcchayānuvrajatā mayā rājñaḥ kalevaram

tayoś ca devyor ubhayor dṛṣṭni bharatarṣabha

36

tatas tapovane tasmin samājagmus tapodhanāḥ

rutvā rājñas tathā niṣṭhāṃ na tv aśocan gatiṃ ca te

37

tatrāśrauṣam ahaṃ sarvam etat puruṣasattama

yathā ca nṛpatir dagdho devyau te ceti pāṇḍava

38

na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ

prāptavān agnisaṃyogaṃ gāndhārī jananī ca te

39

[vai]

etac chrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām

niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān

40

antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat

paurāṇāṃ ca mahārāja śrutvā rājñas tadā gatim

41

aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ

ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ

bhīmasenapurogaś ca bhrātaraḥ sarva eva te

42

antaḥpureṣu ca tadā sumahān ruditasvanaḥ

prādurāsīn mahārāja pṛthāṃ śrutvā tathāgatām

43

taṃ ca vṛddhāṃ tathā dagdhaṃ hataputraṃ narādhipam

anvaśocanta te sarve gāndhārīṃ ca tapasvinīm

44

tasminn uparate śabde muhūrtād iva bhārata

nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam
chapter summary of the ramayana| chapter summary of the ramayana
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 45