Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 47

Book 15. Chapter 47

The Mahabharata In Sanskrit


Book 15

Chapter 47

1

[नारद]

नासौ वृथाग्निना दग्धॊ यथा तत्र शरुतं मया

वैचित्रवीर्यॊ नृपतिस तत ते वक्ष्यामि भारत

2

वनं परविशता तेन वायुभक्षेण धीमता

अग्नयः कारयित्वेष्टिम उत्सृष्टा इति नः शरुतम

3

याजकास तु ततस तस्य तान अग्नीन निर्जने वने

समुत्सृज्य यथाकामं जग्मुर भरतसत्तम

4

स विवृद्धस तदा वह्निर वने तस्मिन्न अभूत किल

तेन तद वनम आदीप्तम इति मे तापसाब्रुवन

5

स राजा जाह्नवी कच्छे यथा ते कथितं मया

तेनाङ्गिना समायुक्तः सवेनैव भरतर्षभ

6

एवम आवेदयाम आसुर मुनयस ते ममानघ

ये ते भागीरथी तीरे मया दृष्टा युधिष्ठिर

7

एवं सवेनाग्निना राजा समायुक्तॊ महीपते

मा शॊचिथास तवं नृपतिं गतः स परमां गतिम

8

गुरुशुश्रूषया चैव जननी तव पाण्डव

पराप्ता सुमहतीं सिद्धिम इति मे नात्र संशयः

9

कर्तुम अर्हसि कौरव्य तेषां तवम उदकक्रियाम

भरातृभिः सहितः सर्वैर एतद अत्र विधीयताम

10

[वै]

तथा स पृथिवीपालः पाण्डवानां धुरंधरः

निर्ययौ सह सॊदर्यैः सदारॊ भरतर्षभ

11

पौरजान पदाश चैव राजभक्तिपुरस्कृताः

गङ्गां परजग्मुर अभितॊ वाससैकेन संवृताः

12

ततॊ ऽवगाह्य सलिलं सर्वे ते कुरुपुंगवाः

युयुत्सुम अग्रतः कृत्वा ददुस तॊयं महात्मने

13

गान्धार्याश च पृथायाश च विधिवन नामगॊत्रतः

शौचं निवर्तयन्तस ते तत्रॊषुर नगराद बहिः

14

परेषयाम आस स नरान विधिज्ञानाप्त कारिणः

गङ्गा दवारं कुरुश्रेष्ठॊ यत्र दग्धॊ ऽभवन नृपः

15

तत्रैव तेषां कुल्यानि गङ्गा दवारे ऽनवशात तदा

कर्तव्यानीति पुरुषान दत्तदेयान महीपतिः

16

दवादशे ऽहनि तेभ्यः स कृतशौचॊ नराधिपः

ददौ शराद्धानि विधिवद दक्षिणावन्ति पाण्डवः

17

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः

सुवर्णं रजतं गाश च शय्याश च सुमहाधनाः

18

गान्धार्याश चैव तेजस्वी पृथायाश च पृथक पृथक

संकीर्त्य नामनी राजा ददौ दानम अनुत्तमम

19

यॊ यद इच्छति यावच च तावत स लभते दविजः

शयनं भॊजनं यानं मणिरत्नम अथॊ धनम

20

यानम आच्छादनं भॊगान दासीश च परिचारिकाः

ददौ राजा समुद्दिश्य तयॊर मात्रॊर महीपतिः

21

ततः स पृथिवीपालॊ दत्त्वा शराद्धान्य अनेकशः

परविवेश पुनर धीमान नगरं वारणाह्वयम

22

ते चापि राजवचनात पुरुषा ये गताभवन

संकल्प्य तेषां कुल्यानि पुनः परत्यागमंस ततः

23

माल्यैर गन्धैश च विविधैः पूजयित्वा यथाविधि

कुल्यानि तेषां संयॊज्य तदाचख्युर महीपतेः

24

समाश्वास्य च राजानं धर्मात्मानं युधिष्ठिरम

नारदॊ ऽपय अगमद राजन परमर्षिर यथेप्सितम

25

एवं वर्षाण्य अतीतानि धृतराष्ट्रस्य धीमतः

वनवासे तदा तरीणि नगरे दश पञ्च च

26

हतपुत्रस्य संग्रामे दानानि ददतः सदा

जञातिसंबन्धिमित्राणां भरातॄणां सवजनस्य च

27

युधिष्ठिरस तु नृपतिर नातिप्रीत मनास तदा

धारयाम आस तद राज्यं निहतज्ञातिबान्धवः

1

[nārada]

nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā

vaicitravīryo nṛpatis tat te vakṣyāmi bhārata

2

vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā

agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam

3

yājakās tu tatas tasya tān agnīn nirjane vane

samutsṛjya yathākāmaṃ jagmur bharatasattama

4

sa vivṛddhas tadā vahnir vane tasminn abhūt kila

tena tad vanam ādīptam iti me tāpasābruvan

5

sa rājā jāhnavī kacche yathā te kathitaṃ mayā

tenāṅginā samāyuktaḥ svenaiva bharatarṣabha

6

evam āvedayām āsur munayas te mamānagha

ye te bhāgīrathī tīre mayā dṛṣṭā yudhiṣṭhira

7

evaṃ svenāgninā rājā samāyukto mahīpate

mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim

8

guruśuśrūṣayā caiva jananī tava pāṇḍava

prāptā sumahatīṃ siddhim iti me nātra saṃśaya

9

kartum arhasi kauravya teṣāṃ tvam udakakriyām

bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām

10

[vai]

tathā sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ

niryayau saha sodaryaiḥ sadāro bharatarṣabha

11

paurajāna padāś caiva rājabhaktipuraskṛtāḥ

gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ

12

tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ

yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane

13

gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ

śaucaṃ nivartayantas te tatroṣur nagarād bahi

14

preṣayām āsa sa narān vidhijñānāpta kāriṇaḥ

gaṅgā dvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpa

15

tatraiva teṣāṃ kulyāni gaṅgā dvāre 'nvaśāt tadā

kartavyānīti puruṣān dattadeyān mahīpati

16

dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ

dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍava

17

dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ

suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ

18

gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak

saṃkīrtya nāmanī rājā dadau dānam anuttamam

19

yo yad icchati yāvac ca tāvat sa labhate dvijaḥ

śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam

20

yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ

dadau rājā samuddiśya tayor mātror mahīpati

21

tataḥ sa pṛthivīpālo dattvā śrāddhāny anekaśaḥ

praviveśa punar dhīmān nagaraṃ vāraṇāhvayam

22

te cāpi rājavacanāt puruṣā ye gatābhavan

saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tata

23

mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi

kulyāni teṣāṃ saṃyojya tadācakhyur mahīpate

24

samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram

nārado 'py agamad rājan paramarṣir yathepsitam

25

evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ

vanavāse tadā trīṇi nagare daśa pañca ca

26

hataputrasya saṃgrāme dānāni dadataḥ sadā

jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca

27

yudhiṣṭhiras tu nṛpatir nātiprīta manās tadā

dhārayām āsa tad rājyaṃ nihatajñātibāndhavaḥ
wb yeats the wild swans at coole| the wild swans at coole by yeat
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 47