Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 6

Book 15. Chapter 6

The Mahabharata In Sanskrit


Book 15

Chapter 6

1

[य]

न मां परीणयते राज्यं तवय्य एवं दुःखिते नृप

धिन माम अस्तु सुदुर्बुद्धिं राज्यसक्तं परमादिनम

2

यॊ ऽहं भवन्तं दुःखार्तम उपवासकृशं नृप

यताहारं कषितिशयं नाविन्दं भरातृभिः सह

3

अहॊ ऽसमि वञ्चितॊ मूढॊ भवता गूढबुद्धिना

विश्वासयित्वा पूर्वं मां यद इदं दुःखम अश्नुथाः

4

किं मे राज्येन भॊगैर वा किं यज्ञैः किं सुखेन वा

यस्य मे तवं महीपाल दुःखान्य एतान्य अवाप्तवान

5

पीडितं चापि जानामि राज्यम आत्मानम एव च

अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर

6

भवान पिता भवान माता भवान नः परमॊ गुरुः

भवता विप्रहीणा हि कव नु तिष्ठामहे वयम

7

औरसॊ भवतः पुत्रॊ युयुत्सुर नृपसत्तम

अस्तु राजा महाराज यं चान्यं मन्यते भवान

8

अहं वनं गमिष्यामि भवान राज्यं परशास्त्व इदम

न माम अयशसा दग्धं भूयस तवं दग्धुम अर्हसि

9

नाहं राजा भवान राजा भवता परवान अहम

कथं गुरुं तवां धर्मज्ञम अनुज्ञातुम इहॊत्सहे

10

न मन्युर हृदि नः कश चिद दुर्यॊधनकृते ऽनघ

भवितव्यं तथा तद धि वयं ते चैव मॊहिताः

11

वयं हि पुत्रा भवतॊ यथा दुर्यॊधनादयः

गान्धारी चैव कुन्ती च निर्वेशेषे मते मम

12

स मां तवं यदि राजेन्द्र परित्यज्य गमिष्यसि

पृष्ठतस तवानुयास्यामि सत्येनात्मानम आलभे

13

इयं हि वसुसंपूर्णा मही सागरमेखला

भवता विप्रहीणस्य न मे परीतिकरी भवेत

14

भवदीयम इदं सर्वं शिरसा तवां परसादये

तवदधीनाः सम राजेन्द्र वयेतु ते मानसॊ जवरः

15

भवितव्यम अनुप्राप्तं मन्ये तवां तज जनाधिप

दिष्ट्या शुश्रूषमाणस तवां मॊक्ष्यामि मनसॊ जवरम

16

[धृ]

तापस्ये मे मनस तात वर्तते कुरुनन्दन

उचितं हि कुले ऽसमाकम अरण्यगमनं परभॊ

17

चिरम अस्म्य उषितः पुत्र चिरं शुश्रूषितस तवया

वृद्धं माम अभ्यनुज्ञातुं तवम अर्हसि जनाधिप

18

[वै]

इत्य उक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम

उवाच वचनं राजा धृतराष्ट्रॊ ऽमबिका सुतः

19

संजयं च महामात्रं कृपं चापि महारथम

अनुनेतुम इहेच्छामि भवद्भिः पृथिवीपतिम

20

गलायते मे मनॊ हीदं मुखं च परिशुष्यति

वयसा च परकृष्टेन वाग वयायामेन चैव हि

21

इत्य उक्त्वा स तु धर्मात्मा वृद्धॊ राजा कुरूद्वहः

गान्धारीं शिश्रिये धीमान सहसैव गतासुवत

22

तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरु पार्थिवम

आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा

23

[य]

यस्य नागसहस्रेण दश संख्येन वै बलम

सॊ ऽयं नारीम उपाश्रित्य शेते राजा गतासुवत

24

आयसी परतिमा येन भीमसेनस्य वै पुरा

चूर्णीकृता बलवता सबलार्थी शरितः सत्रियम

25

धिग अस्तु माम अधर्मज्ञं धिग बुद्धिं धिक च मे शरुतम

यत्कृते पृथिवीपालः शेते ऽयम अतथॊचितः

26

अहम अप्य उपवत्स्यामि यथैवायं गुरुर मम

यदि राजा न भुङ्क्ते ऽयं गान्धारी च यशस्विनी

27

[वै]

ततॊ ऽसय पाणिना राजा जलशीतेन पाण्डवः

उरॊ मुखं च शनकैः पर्यमार्जत धर्मवित

28

तेन रत्नौषधिमता पुण्येनच सुगन्धिना

पाणिस्पर्शेन राज्ञस तु राजा संज्ञाम अवाप ह

1

[y]

na māṃ prīṇayate rājyaṃ tvayy evaṃ duḥkhite nṛpa

dhin mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam

2

yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa

yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha

3

aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā

viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ

4

kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā

yasya me tvaṃ mahīpāla duḥkhāny etāny avāptavān

5

pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca

anena vacasā tubhyaṃ duḥkhitasya janeśvara

6

bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ

bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam

7

auraso bhavataḥ putro yuyutsur nṛpasattama

astu rājā mahārāja yaṃ cānyaṃ manyate bhavān

8

ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstv idam

na mām ayaśasā dagdhaṃ bhūyas tvaṃ dagdhum arhasi

9

nāhaṃ rājā bhavān rājā bhavatā paravān aham

kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe

10

na manyur hṛdi naḥ kaś cid duryodhanakṛte 'nagha

bhavitavyaṃ tathā tad dhi vayaṃ te caiva mohitāḥ

11

vayaṃ hi putrā bhavato yathā duryodhanādayaḥ

gāndhārī caiva kuntī ca nirveśeṣe mate mama

12

sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi

pṛṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe

13

iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā

bhavatā viprahīṇasya na me prītikarī bhavet

14

bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye

tvadadhīnāḥ sma rājendra vyetu te mānaso jvara

15

bhavitavyam anuprāptaṃ manye tvāṃ taj janādhipa

diṣṭyā śuśrūṣamāṇas tvāṃ mokṣyāmi manaso jvaram

16

[dhṛ]

tāpasye me manas tāta vartate kurunandana

ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho

17

ciram asmy uṣitaḥ putra ciraṃ śuśrūṣitas tvayā

vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa

18

[vai]

ity uktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim

uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikā suta

19

saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham

anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim

20

glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati

vayasā ca prakṛṣṭena vāg vyāyāmena caiva hi

21

ity uktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ

gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat

22

taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kuru pārthivam

ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā

23

[y]

yasya nāgasahasreṇa daśa saṃkhyena vai balam

so 'yaṃ nārīm upāśritya śete rājā gatāsuvat

24

yasī pratimā yena bhīmasenasya vai purā

cūrṇīkṛtā balavatā sabalārthī śritaḥ striyam

25

dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam

yatkṛte pṛthivīpālaḥ śete 'yam atathocita

26

aham apy upavatsyāmi yathaivāyaṃ gurur mama

yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī

27

[vai]

tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ

uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit

28

tena ratnauṣadhimatā puṇyenaca sugandhinā

pāṇisparśena rājñas tu rājā saṃjñām avāpa ha
i ching hexagram 7| hexagram 3 from the i ching
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 6