Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 8

Book 15. Chapter 8

The Mahabharata In Sanskrit


Book 15

Chapter 8

1

[वयास]

युधिष्ठिर महाबाहॊ यद आह कुरुनन्दनः

धृतराष्ट्रॊ महात्मा तवां तत कुरुष्वाव्विचारयन

2

अयं हि वृद्धॊ नृपतिर हतपुत्रॊ विशेषतः

नेदं कृच्छ्रं चिरतरं सहेद इति मतिर मम

3

गान्धारी च महाभागा पराज्ञा करुणवेदिनी

पुत्रशॊकं महाराज धैर्येणॊद्वहते भृशम

4

अहाम अप्य एतद एव तवां बरवीमि कुरु मे वचः

अजुज्ञां लभतां राजा मा वृथेह मरिष्यति

5

राजर्षीणां पुराणानाम अनुयातु गतिं नृपः

राजर्षीणां हि सर्वेषाम अन्ते वनम उपाश्रयः

6

[वै]

इत्य उक्तः स तदा राजा वयासेनाद्भुत कर्मणा

परत्युवाच महातेजा धर्मराजॊ युधिष्ठिरः

7

भगवान एव नॊ मान्यॊ भगवान एव नॊ गुरुः

भगवान अस्य राज्यस्य कुलस्य च परायणम

8

अहं तु पुत्रॊ भगवान पिता राजा गुरुश च मे

निदेशवर्ती च पितुः पुत्रॊ भवति धर्मतः

9

इत्य उक्तः स तु तं पराह वयासॊ धर्मभृतां वरः

युधिष्ठिरं महातेजाः पुनर एव विशां पते

10

एवम एतन महाबाहॊ यथा वदसि भारत

राजायं वृद्धतां पराप्तः परमाणे परमे सथितः

11

सॊ ऽयं मयाभ्यनुज्ञातस तवया च पृथिवीपते

करॊतु सवम अभिप्राय मास्य विघ्नकरॊ भव

12

एष एव परॊ धर्मॊ राजर्षीणां युधिष्ठिर

समरे वा भवेन मृत्युर वने वा विधिपूर्वकम

13

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता

शिष्यभूतेन राजायं गुरुवत पर्युपासितः

14

करतुभिर दक्षिणावद्भिर अन्नपर्वत शॊभितैः

महद्भिर इष्टं भॊगश च भुक्ताश पुत्रश च पालिताः

15

पुत्र संस्थं च विपुलं राज्यं विप्रॊषिते तवयि

तरयॊदश समा भुक्तं दत्तं च विविधं वसु

16

तवया चायं नरव्याघ्र गुरुशुश्रूषया नृपः

आराधितः सभृत्येन गान्धारी च यशस्विनी

17

अनुजानीहि पितरं समयॊ ऽसय तपॊ विधौ

न मन्युर विद्यते चास्य सुसूक्ष्मॊ ऽपि युधिष्ठिर

18

एतावद उक्त्वा वचनम अनुज्ञाप्य च पार्थिवम

तथास्त्व इति च तेनॊक्तः कौन्तेयेन ययौ वनम

19

गते भगवति वयासे राजा पाण्डुसुतस ततः

परॊवाच पितरं वृद्धं मन्दं मन्दम इवानतः

20

यद आह भगवान वयासॊ यच चापि भवतॊ मतम

यद आह च महेष्वासः कृपॊ विदुर एव च

21

युयुत्सुः संजयश चैव तत कर्तास्म्य अहम अञ्जसा

सर्वे हय एते ऽनुमान्या मे कुलस्यास्य हितैषिणः

22

इदं तु याचे नृपते तवाम अहं शिरसा नतः

करियतां तावद आहारस ततॊ गच्छाश्रमं परति

1

[vyāsa]

yudhiṣṭhira mahābāho yad āha kurunandanaḥ

dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvvicārayan

2

ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ

nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama

3

gāndhārī ca mahābhāgā prājñā karuṇavedinī

putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam

4

ahām apy etad eva tvāṃ bravīmi kuru me vacaḥ

ajujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati

5

rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ

rājarṣīṇāṃ hi sarveṣām ante vanam upāśraya

6

[vai]

ity uktaḥ sa tadā rājā vyāsenādbhuta karmaṇā

pratyuvāca mahātejā dharmarājo yudhiṣṭhira

7

bhagavān eva no mānyo bhagavān eva no guruḥ

bhagavān asya rājyasya kulasya ca parāyaṇam

8

ahaṃ tu putro bhagavān pitā rājā guruś ca me

nideśavartī ca pituḥ putro bhavati dharmata

9

ity uktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ

yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate

10

evam etan mahābāho yathā vadasi bhārata

rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthita

11

so 'yaṃ mayābhyanujñātas tvayā ca pṛthivīpate

karotu svam abhiprāya māsya vighnakaro bhava

12

eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira

samare vā bhaven mṛtyur vane vā vidhipūrvakam

13

pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā

śiṣyabhūtena rājāyaṃ guruvat paryupāsita

14

kratubhir dakṣiṇāvadbhir annaparvata śobhitaiḥ

mahadbhir iṣṭaṃ bhogaś ca bhuktāś putraś ca pālitāḥ

15

putra saṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi

trayodaśa samā bhuktaṃ dattaṃ ca vividhaṃ vasu

16

tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ

ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī

17

anujānīhi pitaraṃ samayo 'sya tapo vidhau

na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira

18

etāvad uktvā vacanam anujñāpya ca pārthivam

tathāstv iti ca tenoktaḥ kaunteyena yayau vanam

19

gate bhagavati vyāse rājā pāṇḍusutas tataḥ

provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānata

20

yad āha bhagavān vyāso yac cāpi bhavato matam

yad āha ca maheṣvāsaḥ kṛpo vidura eva ca

21

yuyutsuḥ saṃjayaś caiva tat kartāsmy aham añjasā

sarve hy ete 'numānyā me kulasyāsya hitaiṣiṇa

22

idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ

kriyatāṃ tāvad āhāras tato gacchāśramaṃ prati
mahabharata sanskrit| mahabharata sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 8