Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 9

Book 15. Chapter 9

The Mahabharata In Sanskrit


Book 15

Chapter 9

1

[वै]

ततॊ राज्ञाभ्यनुज्ञातॊ धृतराष्ट्रः परतापवान

ययौ सवभवनं राजा गान्धार्यानुगतस तदा

2

मन्दप्राणगतिर धीमान कृच्छ्राद इव समुद्धरन

पदातिः स महीपालॊ जीर्णॊ गजपतिर यथा

3

तम अन्वगच्छद विदुरॊ विद्वान सूतश च संजयः

स चापि परमेष्वासः कृपः शारद्वतस तथा

4

स परविश्य गृहं राजा कृतपूर्वाह्णिक करियः

तर्पयित्वा दविजश्रेष्ठान आहारम अकरॊत तदा

5

गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी

वधूभिर उपचारेण पूजिताभुङ्क्त भारत

6

कृताहारं कृताहाराः सर्वे ते विदुरादयः

पाण्डवाश च कुरुश्रेष्ठम उपातिष्ठन्त तं नृपम

7

ततॊ ऽबरवीन महाराज कुन्तीपुत्रम उपह्वरे

निषण्णं पाणिना पृष्ठे संस्पृशन्न अम्बिका सुतः

8

अप्रमादस तवया कार्यः सर्वथा कुरुनन्दन

अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते

9

तत तु शक्यं यथा तात रक्षितुं पाण्डुनन्दन

राज्यं धर्मं च कौन्तेय विद्वान असि निबॊध तत

10

विद्या वृद्धान सदैव तवम उपासीथा युधिष्ठिर

शृणुयास ते च यद बरूयुः कुर्याश चैवाविचारयन

11

परातर उत्थाय तान राजन पूजयित्वा यथाविधि

कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यम आत्मनः

12

ते तु संमानिता राजंस तवया राज्यहितार्थिना

परवक्ष्यन्ति हितं तात सर्वं कौरवनन्दन

13

इन्द्रियाणि च सर्वाणि वाजिवत परिपालय

हिताय वै भविष्यन्ति रक्षितं दरविणं यथा

14

अमात्यान उपधातीतान पितृपैतामहाञ शुचीन

दान्तान कर्मसु सर्वेषु मुख्यान मुख्येषु यॊजयेः

15

चारयेथाश च सततं चारैर अव्विदितैः परान

परीक्षितैर बहुविधं सवराष्ट्रेषु परेषु च

16

पुरं च ते सुगुप्तं सयाद दृढप्राकारतॊरणम

अट्टाट्टालक संबाधं षट पथं सर्वतॊदिशम

17

तस्य दवाराणि कार्याणि पर्याप्तानि बृहन्ति च

सर्वतः सुविभक्तानि यन्त्रैर आरक्षितानि च

18

पुरुषैर अलम अर्थज्ञैर विदितैः कुलशीलतः

आत्मा च रक्ष्यः सततं भॊजनादिषु भारत

19

विहाराहार कालेषु माल्यशय्यासनेषु च

सत्रियश च ते सुगुप्ताः सयुर वृद्धैर आप्तैर अधिष्ठिताः

शीलवद्भिः कुलीनैश च विद्वद्भिश च युधिष्ठिर

20

मन्त्रिणश चैव कुर्वीथा दविजान विद्या विशारदान

विनीतांश च कुलीनांश च धर्मार्थकुशलान ऋजून

21

तैः सार्धं मन्त्रयेथास तवं नात्यर्थं बहुभिः सह

समस्तैर अपि च वयस्तैर वयपदेशेन केन चित

22

सुसंवृतं मन्त्रगृहं सथलं चारुह्य मन्त्रयेः

अरण्ये निःशलाके वा न च रात्रौ कथं चन

23

वानराः पक्षिणश चैव ये मनुष्यानुकारिणः

सर्वे मन्त्रगृहे वर्ज्या ये चापि जड पङ्गुकाः

24

मन्त्रभेदे हि ये दॊषा भवन्ति पृथिवीक्षिताम

न ते शक्याः समाधातुं कथं चिद इति मे मतिः

25

दॊषांश च मन्त्रभेदेषु बरूयास तवं मन्त्रिमण्डले

अभेदे च गुणान राजन पुनः पुनर अरिंदम

26

पौरजानपदानां च शौचाशौचं युधिष्ठिरः

यथा सयाद विदितं राजंस तथा कार्यम अरिंदम

1

[vai]

tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān

yayau svabhavanaṃ rājā gāndhāryānugatas tadā

2

mandaprāṇagatir dhīmān kṛcchrād iva samuddharan

padātiḥ sa mahīpālo jīrṇo gajapatir yathā

3

tam anvagacchad viduro vidvān sūtaś ca saṃjayaḥ

sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatas tathā

4

sa praviśya gṛhaṃ rājā kṛtapūrvāhṇika kriyaḥ

tarpayitvā dvijaśreṣṭhān āhāram akarot tadā

5

gāndhārī caiva dharmajñā kuntyā saha manasvinī

vadhūbhir upacāreṇa pūjitābhuṅkta bhārata

6

kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ

pāṇḍavāś ca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam

7

tato 'bravīn mahārāja kuntīputram upahvare

niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikā suta

8

apramādas tvayā kāryaḥ sarvathā kurunandana

aṣṭāge rājaśārdūla rājye dharmapuraskṛte

9

tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana

rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat

10

vidyā vṛddhān sadaiva tvam upāsīthā yudhiṣṭhira

śṛ
uyās te ca yad brūyuḥ kuryāś caivāvicārayan

11

prātar utthāya tān rājan pūjayitvā yathāvidhi

kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmana

12

te tu saṃmānitā rājaṃs tvayā rājyahitārthinā

pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana

13

indriyāṇi ca sarvāṇi vājivat paripālaya

hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā

14

amātyān upadhātītān pitṛpaitāmahāñ śucīn

dāntān karmasu sarveṣu mukhyān mukhyeṣu yojaye

15

cārayethāś ca satataṃ cārair avviditaiḥ parān

parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca

16

puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam

aṭṭāṭṭlaka saṃbādhaṃ ṣaṭ pathaṃ sarvatodiśam

17

tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca

sarvataḥ suvibhaktāni yantrair ārakṣitāni ca

18

puruṣair alam arthajñair viditaiḥ kulaśīlataḥ

ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata

19

vihārāhāra kāleṣu mālyaśayyāsaneṣu ca

striyaś ca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ

ś
lavadbhiḥ kulīnaiś ca vidvadbhiś ca yudhiṣṭhira

20

mantriṇaś caiva kurvīthā dvijān vidyā viśāradān

vinītāṃś ca kulīnāṃś ca dharmārthakuśalān ṛjūn

21

taiḥ sārdhaṃ mantrayethās tvaṃ nātyarthaṃ bahubhiḥ saha

samastair api ca vyastair vyapadeśena kena cit

22

susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ

araṇye niḥśalāke vā na ca rātrau kathaṃ cana

23

vānarāḥ pakṣiṇaś caiva ye manuṣyānukāriṇaḥ

sarve mantragṛhe varjyā ye cāpi jaḍa paṅgukāḥ

24

mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām

na te śakyāḥ samādhātuṃ kathaṃ cid iti me mati

25

doṣāṃś ca mantrabhedeṣu brūyās tvaṃ mantrimaṇḍale

abhede ca guṇān rājan punaḥ punar ariṃdama

26

paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhiraḥ

yathā syād viditaṃ rājaṃs tathā kāryam ariṃdama
veda hymn 129 10th book| veda hymn 129 10th book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 15. Chapter 9