Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 1

Book 18. Chapter 1

The Mahabharata In Sanskrit


Book 18 Chapter 1

1

[ज]

सवर्गं तरिविष्टपं पराप्य मम पूर्वपितामहाः

पाण्डवा धार्तराष्ट्राश च कानि सथानानि भेजिरे

2

एतद इच्छाम्य अहं शरॊतुं सर्वविच चासि मे मतः

महर्षिणाभ्यनुज्ञातॊ वयासेनाद्भुत कर्मणा

3

[वै]

सवर्गं तरिविष्टपं पराप्य तव पूर्वपितामहाः

युधिष्ठिरप्रभृतयॊ यद अकुर्वत तच छृणु

4

सवर्गं तरिविष्टपं पराप्य धर्मराजॊ युधिष्ठिरः

दुर्यॊधनं शरिया जुष्टं ददर्शासीनम आसने

5

भराजमानाम इवादित्यं वीर लक्ष्म्याभिसंवृतम

देवैर भराजिष्णुभिः साध्यैः सहितं पुण्यकर्मभिः

6

ततॊ युधिष्ठिरॊ दृष्ट्व दुर्यॊधनम अमर्षितः

सहसा संनिवृत्तॊ ऽभूच छरियं दृष्ट्वा सुयॊधने

7

बरुवन्न उच्चैर वचस तान वै नाहं दुर्यॊधनेन वै

सहितः कामये लॊकाँल लुब्धेनादीर्घ दर्शिना

8

यत्कृते पृथिवी सर्वा सुहृदॊ बान्धवास तथा

हतास्माभिः परसह्याजौ कलिष्टैः पूर्वं महावने

9

दरौपदी च सभामध्ये पाञ्चाली धर्मचारिणी

परिक्लिष्टानवद्याङ्गी पत्नी नॊ गुरुसंनिधौ

10

सवस्ति देवा न मे कामः सुयॊधनम उदीक्षितुम

तत्राहं गन्तुम इच्छामि यत्र ते भरातरॊ मम

11

मैवम इत्य अब्रवीत तं तु नारदः परहसन्न इव

सवर्गे निवासॊ राजेन्द्र विरुद्धं चापि नश्यति

12

युधिष्ठिर महाबाहॊ मैवं वॊचः कथं चन

दुर्यॊधनं परति नृपं शृणु चेदं वचॊ मम

13

एष दुर्यॊधनॊ राजा पूज्यते तरिदशैः सह

सद्भिश च राजप्रवरैर य इमे सवर्गवासिनः

14

वीरलॊकगतिं पराप्तॊ युद्धे हुत्वात्मनस तनुम

यूयं सवर्गे सुरसमा येना युद्धे समासिताः

15

स एष कषत्रधर्मेण सथानम एतद अवाप्तवान

भये महति यॊ ऽभीतॊ बभूव पृथिवीपतिः

16

न तन मनसि कर्तव्यं पुत्र यद दयूतकारितम

दरौपद्याश च परिक्लेशं न चिन्तयतुम अर्हसि

17

ये चान्ये ऽपि परिक्लेशा युष्माकं दयूतकारिताः

संग्रामेष्व अथ वान्यात्र न तान संस्मर्तुम अर्हसि

18

समागच्छ यथान्यायं राज्ञा दुर्यॊधनेन वै

सवर्गॊ ऽयं नेह वैराणि भवन्ति मनुजाधिप

19

नारदेनैवम उक्तस तु कुरुराजॊ युधिष्ठिरः

भरातॄन पप्रच्छ मेधावी वाक्यम एतद उवाच ह

20

यदि दुर्यॊधनस्यैते वीरलॊकः सनातनाः

अधर्मज्ञस्य पापस्य पृथिवी सुहृद अद्रुहः

21

यत्कृते पृथिवी नष्टा सहया सरथ दविपा

वयं च मन्युना दग्धा वैरं परतिचिकीर्षवः

22

ये ते वीरा महात्मानॊ भरातरॊ मे महाव्रताः

सत्यप्रतिज्ञा लॊकस्य शूरा वै सत्यवादिनः

23

तेषाम इदानीं के लॊका दरष्टुम इच्छामि तान अहम

कर्णं चैव महात्मानं कौन्तेयं सत्यसंगरम

24

धृष्टद्युम्नं सात्यकिं च धृष्टद्युम्नस्य चात्मजान

ये च शस्त्रैर वधं पराप्ताः कषत्रधर्मेण पार्थिवाः

25

कव नु ते पार्थिवा बरह्मन्न एतान पश्यामि नारद

विराटद्रुपदौ चैव धृष्टकेतुमुखांश च तान

26

शिखण्डिनं च पाञ्चाल्यं दरौपदेयांश च सर्वशः

अभिमन्युं च दुर्धर्षं दरष्टुम इच्छामि नारद

1

[j]

svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ

pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire

2

etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ

maharṣiṇābhyanujñāto vyāsenādbhuta karmaṇā

3

[vai]

svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ

yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu

4

svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ

duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane

5

bhrājamānām ivādityaṃ vīra lakṣmyābhisaṃvṛtam

devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhi

6

tato yudhiṣṭhiro dṛṣṭva duryodhanam amarṣitaḥ

sahasā saṃnivṛtto 'bhūc chriyaṃ dṛṣṭvā suyodhane

7

bruvann uccair vacas tān vai nāhaṃ duryodhanena vai

sahitaḥ kāmaye lokāṁl lubdhenādīrgha darśinā

8

yatkṛte pṛthivī sarvā suhṛdo bāndhavās tathā

hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane

9

draupadī ca sabhāmadhye pāñcālī dharmacāriṇī

parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau

10

svasti devā na me kāmaḥ suyodhanam udīkṣitum

tatrāhaṃ gantum icchāmi yatra te bhrātaro mama

11

maivam ity abravīt taṃ tu nāradaḥ prahasann iva

svarge nivāso rājendra viruddhaṃ cāpi naśyati

12

yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃ cana

duryodhanaṃ prati nṛpaṃ śṛu cedaṃ vaco mama

13

eṣa duryodhano rājā pūjyate tridaśaiḥ saha

sadbhiś ca rājapravarair ya ime svargavāsina

14

vīralokagatiṃ prāpto yuddhe hutvātmanas tanum

yūyaṃ svarge surasamā yenā yuddhe samāsitāḥ

15

sa eṣa kṣatradharmeṇa sthānam etad avāptavān

bhaye mahati yo 'bhīto babhūva pṛthivīpati

16

na tan manasi kartavyaṃ putra yad dyūtakāritam

draupadyāś ca parikleśaṃ na cintayatum arhasi

17

ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ

saṃgrāmeṣv atha vānyātra na tān saṃsmartum arhasi

18

samāgaccha yathānyāyaṃ rājñā duryodhanena vai

svargo 'yaṃ neha vairāṇi bhavanti manujādhipa

19

nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ

bhrātṝn papraccha medhāvī vākyam etad uvāca ha

20

yadi duryodhanasyaite vīralokaḥ sanātanāḥ

adharmajñasya pāpasya pṛthivī suhṛd adruha

21

yatkṛte pṛthivī naṣṭā sahayā saratha dvipā

vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣava

22

ye te vīrā mahātmāno bhrātaro me mahāvratāḥ

satyapratijñā lokasya śūrā vai satyavādina

23

teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham

karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram

24

dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān

ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ

25

kva nu te pārthivā brahmann etān paśyāmi nārada

virāṭadrupadau caiva dhṛṣṭaketumukhāṃś ca tān

26

ikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃś ca sarvaśaḥ

abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada
basic positions of gymnastic| diagrams sex position
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 1