Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 4

Book 18. Chapter 4

The Mahabharata In Sanskrit


Book 18

Chapter 4

1

[वै]

ततॊ युधिष्ठिरॊ राजा देवैः सर्पि मरुद्गणैः

पूज्यमानॊ ययौ ततत्र यत्र ते कुरुपुंगवाः

2

ददर्श तत्र गॊविन्दं बराह्मेण वपुषान्वितम

तेनैव दृष्टपूर्वेण सादृश्येनॊपसूचितम

3

दीप्यमानं सववपुषा दिव्यैर अस्त्रैर उपस्थितम

चक्रप्रभृतिभिर घॊरैर दिव्यैः पुरुषविग्रहैः

उपास्यमानं वीरेण फल्गुनेन सुवर्चसा

4

अपरस्मिन्न अथॊद्देशे कर्णं शस्त्रभृतां वरम

दवादशादित्य सहितं ददर्श कुरुनन्दनः

5

अथापरस्मिन्न उद्देशे मरुद्गणवृतं परभुम

भीमसेनम अथापश्यत तेनैव वपुषान्वितम

6

अश्विनॊस तु तथा सथाने दीप्यमानौ सवतेजसा

नकुलं सहदेवं च ददर्श कुरुनन्दनः

7

तथा ददर्श पाञ्चालीं कमलॊत्पलमालिनीम

वपुषा सवर्गम आक्रम्य तिष्ठन्तीम अर्कवर्चसम

8

अथैनां सहसा राजा परष्टुम ऐच्छद युधिष्ठिरः

ततॊ ऽसय भगवान इन्द्रः कथयाम आस देवराट

9

शरीर एषा दरौपदी रूपा तवदर्थे मानुषं गता

अयॊनिजा लॊककान्ता पुण्यगन्धा युधिष्ठिर

10

दरुपदस्य कुले जाता भवद्भिश चॊपजीविता

रत्यर्थं भवतां हय एषा निमिता शूलपाणिना

11

एते पञ्च महाभागा गन्धर्वाः पावकप्रभाः

दरौपद्यास तनया राजन युष्माकम अमितौजसः

12

पश्य गन्धर्वराजानं धृतराष्ट्रं मनीषिणम

एनं च तवं विजानीहि भरातरं पूर्वजं पितुः

13

अयं ते पूर्वजॊ भराता कौन्तेयः पावकद्युतिः

सूर्यपुत्रॊ ऽगरजः शरेष्ठॊ राधेय इति विश्रुतः

आदित्यसहितॊ याति पश्यैनं पुरुषर्षभ

14

साध्यानाम अथ देवानां वसूनां मरुताम अपि

गणेषु पश्य राजेन्द्र वृष्ण्यन्धकमहारथान

सात्यकिप्रमुखान वीरान भॊजांश चैव महारथान

15

सॊमेन सहितं पश्य सौभद्रम अपराजितम

अभिमन्युं महेष्वासं निशाकरसमद्युतिम

16

एष पाण्डुर महेष्वासः कुन्त्या माद्र्या च संगतः

विमानेन सदाभ्येति पिता तव ममान्तिकम

17

वसुभिः सहितं पश्य भीष्मं शांतनवं नृपम

दरॊणं बृहस्पतेः पार्श्वे गुरुम एनं निशामय

18

एते चान्ये महीपाला यॊधास तव च पाण्डव

गन्धर्वैः सहिता यान्ति यक्षैः पुण्यजनैस तथा

19

गुह्यकानां गतिं चापि के चित पराप्ता नृसत्तमाः

तयक्त्वा देहं जितस्वर्गाः पुण्यवाग बुद्धिकर्मभिः

1

[vai]

tato yudhiṣṭhiro rājā devaiḥ sarpi marudgaṇaiḥ

pūjyamāno yayau ttatra yatra te kurupuṃgavāḥ

2

dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam

tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam

3

dīpyamānaṃ svavapuṣā divyair astrair upasthitam

cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ

upāsyamānaṃ vīreṇa phalgunena suvarcasā

4

aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam

dvādaśāditya sahitaṃ dadarśa kurunandana

5

athāparasminn uddeśe marudgaṇavṛtaṃ prabhum

bhīmasenam athāpaśyat tenaiva vapuṣānvitam

6

aśvinos tu tathā sthāne dīpyamānau svatejasā

nakulaṃ sahadevaṃ ca dadarśa kurunandana

7

tathā dadarśa pāñcālīṃ kamalotpalamālinīm

vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam

8

athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ

tato 'sya bhagavān indraḥ kathayām āsa devarāṭ

9

rīr eṣā draupadī rūpā tvadarthe mānuṣaṃ gatā

ayonijā lokakāntā puṇyagandhā yudhiṣṭhira

10

drupadasya kule jātā bhavadbhiś copajīvitā

ratyarthaṃ bhavatāṃ hy eṣā nimitā śūlapāṇinā

11

ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ

draupadyās tanayā rājan yuṣmākam amitaujasa

12

paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam

enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pitu

13

ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ

sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ

ādityasahito yāti paśyainaṃ puruṣarṣabha

14

sādhyānām atha devānāṃ vasūnāṃ marutām api

gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān

sātyakipramukhān vīrān bhojāṃś caiva mahārathān

15

somena sahitaṃ paśya saubhadram aparājitam

abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim

16

eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ

vimānena sadābhyeti pitā tava mamāntikam

17

vasubhiḥ sahitaṃ paśya bhīṣmaṃ śātanavaṃ nṛpam

droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya

18

ete cānye mahīpālā yodhās tava ca pāṇḍava

gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanais tathā

19

guhyakānāṃ gatiṃ cāpi ke cit prāptā nṛsattamāḥ

tyaktvā dehaṃ jitasvargāḥ puṇyavāg buddhikarmabhiḥ
musical harmonies harmonie| pyramid texts of una
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 18. Chapter 4