Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 10

Book 2. Chapter 10

The Mahabharata In Sanskrit


Book 2

Chapter 10

1

[न]

सभा वैश्रवणी राजञ शतयॊजनम आयता

विस्तीर्णा सप्ततिश चैव यॊजनानि सितप्रभा

2

तपसा निर्मिता राजन सवयं वैश्रवणेन सा

शशिप्रभा खेचरीणां कैलासशिखरॊपमा

3

गुह्यकैर उह्यमाना सा खे विषक्तेव दृश्यते

दिव्या हेममयैर उच्चैः पादपैर उपशॊभिता

4

रश्मिवती भास्वरा च दिव्यगन्धा मनॊरमा

सिताभ्रशिखराकारा पलवमानेव दृश्यते

5

तस्यां वैश्रवणॊ राजा विचित्राभरणाम्बरः

सत्रीसहस्रावृतः शरीमान आस्ते जवलितकुण्डलः

6

दिवाकरनिभे पुण्ये दिव्यास्तरण संवृते

दिव्यपादॊपधाने च निषण्णः परमासने

7

मन्दाराणाम उदाराणां वनानि सुरभीणि च

सौगन्धिकानां चादाय गन्धान गन्धवहः शुचिः

8

नलिन्याश चालकाख्यायाश चन्दनानां वनस्य च

मनॊ हृदयसंह्लादी वायुस तम उपसेवते

9

तत्र देवाः सगन्धर्वा गणैर अप्सरसां वृताः

दिव्यतानेन गीतानि गान्ति दिव्यानि भारत

10

मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता

चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला

11

विश्वाची सह जन्या च परम्लॊचा उर्वशी इरा

वर्गा च सौरभेयी च समीची बुद्बुदा लता

12

एताः सहस्रशश चान्या नृत्तगीतविशारदाः

उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः

13

अनिशं दिव्यवादित्रैर नृत्तैर गीतैश च सा सभा

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः

14

किंनरा नाम गन्धर्वा नरा नाम तथापरे

मणिभद्रॊ ऽथ धनदः शवेतभद्रश च गुह्यकः

15

कशेरकॊ गण्डकण्डुः परद्यॊतश च महाबलः

कुस्तुम्बुरुः पिशाचश च गजकर्णॊ विशालकः

16

वराहकर्णः सान्द्रौष्ठः फलभक्षः फलॊदकः

अङ्गचूडः शिखावर्तॊ हेमनेत्रॊ विभीषणः

17

पुष्पाननः पिङ्गलकः शॊणितॊदः परवालकः

वृक्षवास्य निकेतश च चीरवासाश च भारत

18

एते चान्ये च बहवॊ यक्षाः शतसहस्रशः

सदा भगवती च शरीस तथैव नलकूबरः

19

अहं च बहुशस तस्यां भवन्त्य अन्ये च मद्विधाः

आचार्याश चाभवंस तत्र तथा देवर्षयॊ ऽपरे

20

भगवान भूतसंघैश च वृतः शतसहस्रशः

उमापतिः पशुपतिः शूलधृग भग नेत्रहा

21

तर्यम्बकॊ राजशार्दूल देवी च विगतक्लमा

वामनैर विकटैः कुब्जैः कषतजाक्षैर मनॊजवैः

22

मांसमेदॊ वसाहारैर उग्रश्रवण दर्शनैः

नानाप्रहरणैर घॊरैर वातैर इव महाजवैः

वृतः सखायम अन्वास्ते सदैव धनदं नृप

23

सा सभा तादृशी राजन मया दृष्टान्तरिक्षगा

पितामह सभां राजन कथयिष्ये गतक्लमाम

1

[n]

sabhā vaiśravaṇī rājañ śatayojanam āyatā

vistīrṇā saptatiś caiva yojanāni sitaprabhā

2

tapasā nirmitā rājan svayaṃ vaiśravaṇena sā

śaśiprabhā khecarīṇāṃ kailāsaśikharopamā

3

guhyakair uhyamānā sā khe viṣakteva dṛśyate

divyā hemamayair uccaiḥ pādapair upaśobhitā

4

raśmivatī bhāsvarā ca divyagandhā manoramā

sitābhraśikharākārā plavamāneva dṛśyate

5

tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ

strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍala

6

divākaranibhe puṇye divyāstaraṇa saṃvṛte

divyapādopadhāne ca niṣaṇṇaḥ paramāsane

7

mandārāṇām udārāṇāṃ vanāni surabhīṇi ca

saugandhikānāṃ cādāya gandhān gandhavahaḥ śuci

8

nalinyāś cālakākhyāyāś candanānāṃ vanasya ca

mano hṛdayasaṃhlādī vāyus tam upasevate

9

tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ

divyatānena gītāni gānti divyāni bhārata

10

miśrakeśī ca rambhā ca citrasenā śucismitā

cārunetrā ghṛtācī ca menakā puñjikasthalā

11

viśvācī saha janyā ca pramlocā urvaśī irā

vargā ca saurabheyī ca samīcī budbudā latā

12

etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ

upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ

13

aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā

aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇai

14

kiṃnarā nāma gandharvā narā nāma tathāpare

maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyaka

15

kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ

kustumburuḥ piśācaś ca gajakarṇo viśālaka

16

varāhakarṇaḥ sāndrauṣṭhaḥ phalabhakṣaḥ phalodakaḥ

aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇa

17

puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ

vṛkṣavāsya niketaś ca cīravāsāś ca bhārata

18

ete cānye ca bahavo yakṣāḥ atasahasraśaḥ

sadā bhagavatī ca śrīs tathaiva nalakūbara

19

ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ

cāryāś cābhavaṃs tatra tathā devarṣayo 'pare

20

bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ

umāpatiḥ paśupatiḥ śūladhṛg bhaga netrahā

21

tryambako rājaśārdūla devī ca vigataklamā

vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavai

22

māṃsamedo vasāhārair ugraśravaṇa darśanaiḥ

nānāpraharaṇair ghorair vātair iva mahājavaiḥ

vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa

23

sā sabhā tādṛśī rājan mayā dṛṣṭntarikṣagā

pitāmaha sabhāṃ rājan kathayiṣye gataklamām
the vedanta sutra| utras vedanta
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 10