Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 14

Book 2. Chapter 14

The Mahabharata In Sanskrit


Book 2

Chapter 14

1

[य]

उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति

संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि

2

गृहे गृहे हि राजानः सवस्य सवस्य परियं कराः

न च साम्राज्यम आप्तास ते सम्राट शब्दॊ हि कृत्स्नभाक

3

कथं परानुभावज्ञः सवं परशंसितुम अर्हति

परेण समवेतस तु यः परशस्तः स पूज्यते

4

विशाला बहुला भूमिर बहुरत्नसमाचिता

दूरं गत्वा विजानाति शरेयॊ वृष्णिकुलॊद्वह

5

शमम एव परं मन्ये न तु मॊक्षाद भवेच छमः

आरम्भे पारमेष्ठ्यं तु न पराप्यम इति मे मतिः

6

एवम एवाभिजानन्ति कुले जाता मनस्विनः

कश चित कदा चिद एतेषां भवेच छरेयॊ जनार्दन

7

[भ]

अनारम्भ परॊ राजा वल्मीक इव सीदति

दुर्बलश चानुपायेन बलिनं यॊ ऽधितिष्ठति

8

अतन्द्रितस तु परायेन दुर्बलॊ बलिनं रिपुम

जयेत सम्यङ नयॊ राजन नीत्यार्थान आत्मनॊ हितान

9

कृष्णे नयॊ मयि बलं जयः पार्थे धनंजये

मागधं साधयिष्यामॊ वयं तरय इवाग्नयः

10

[क]

आदत्ते ऽरथपरॊ बालॊ नानुबन्धम अवेक्षते

तस्माद अरिं न मृष्यन्ति बालम अर्थपरायणम

11

हित्वा करान यौवनाश्वः पालनाच च भगीरथः

कार्तवीर्यस तपॊयॊगाद बलात तु भरतॊ विभुः

ऋद्ध्या मरुत्तस तान पञ्च सम्राज इति शुश्रुमः

12

निग्राह्य लक्षणं पराप्तॊ धर्मार्थनय लक्षणैः

बार्हद्रथॊ जरासंधस तद विद्धि भरतर्षभ

13

न चैनम अनुरुध्यन्ते कुलान्य एकशतं नृपाः

तस्माद एतद बलाद एव साम्राज्यं कुरुते ऽदय सः

14

रत्नभाजॊ हि राजानॊ जरासंधम उपासते

न च तुष्यति तेनापि बाल्याद अनयम आस्थितः

15

मूर्धाभिषिक्तं नृपतिं परधानपुरुषं बलात

आदत्ते न च नॊ दृष्टॊ ऽभागः पुरुषतः कव चित

16

एवं सर्वान वशे चक्रे जरासंधः शतावरान

तं दुर्बलतरॊ राजा कथं पार्थ उपैष्यति

17

परॊक्षितानां परमृष्टानां राज्ञां पशुपतेर गृहे

पशूनाम इव का परीतिर जीविते भरतर्षभ

18

कषत्रियः शस्त्रमरणॊ यदा भवति सत्कृतः

ननु सम मागधं सर्वे परतिबाधेम यद वयम

19

षड अशीतिः समानीताः शेषा राजंश चतुर्दश

जरासंधेन राजानस ततः करूरं परपत्स्यते

20

पराप्नुयात स यशॊ दीप्तं तत्र यॊ विघ्नम आचरेत

जयेद यश च जरासंधं स सम्राण नियतं भवेत

1

[y]

uktaṃ tvayā buddhimatā yan nānyo vaktum arhati

saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi

2

gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃ karāḥ

na ca sāmrājyam āptās te samrāṭ śabdo hi kṛtsnabhāk

3

kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati

pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate

4

viśālā bahulā bhūmir bahuratnasamācitā

dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha

5

amam eva paraṃ manye na tu mokṣād bhavec chamaḥ

ārambhe pārameṣṭhyaṃ tu na prāpyam iti me mati

6

evam evābhijānanti kule jātā manasvinaḥ

kaś cit kadā cid eteṣāṃ bhavec chreyo janārdana

7

[bh]

anārambha paro rājā valmīka iva sīdati

durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati

8

atandritas tu prāyena durbalo balinaṃ ripum

jayet samyaṅ nayo rājan nītyārthān ātmano hitān

9

kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye

māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnaya

10

[k]

ādatte 'rthaparo bālo nānubandham avekṣate

tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam

11

hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ

kārtavīryas tapoyogād balāt tu bharato vibhu

ddhyā maruttas tān pañca samrāja iti śuśruma

12

nigrāhya lakṣaṇaṃ prāpto dharmārthanaya lakṣaṇaiḥ

bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha

13

na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ

tasmād etad balād eva sāmrājyaṃ kurute 'dya sa

14

ratnabhājo hi rājāno jarāsaṃdham upāsate

na ca tuṣyati tenāpi bālyād anayam āsthita

15

mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt

ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit

16

evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān

taṃ durbalataro rājā kathaṃ pārtha upaiṣyati

17

prokṣitānāṃ pramṛṣṭnāṃ rājñāṃ paśupater gṛhe

paśūnām iva kā prītir jīvite bharatarṣabha

18

kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ

nanu sma māgadhaṃ sarve pratibādhema yad vayam

19

aḍ aśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa

jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate

20

prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret

jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet
urban rivals rival| babylonian talmud tractate sanhedrin
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 14