Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 24

Book 2. Chapter 24

The Mahabharata In Sanskrit


Book 2

Chapter 24

1

[वै]

तं विजित्य महाबाहुः कुन्तीपुत्रॊ धनंजयः

परययाव उत्तरां तस्माद दिशं धनद पालितम

2

अन्तर गिरिं च कौन्तेयस तथैव च बहिर गिरिम

तथॊपरि गिरिं चैव विजिग्ये पुरुषर्षभः

3

विजित्य पर्वतान सर्वान ये च तत्र नराधिपाः

तान वशे सथापयित्वा स रत्नान्य आदाय सर्वशः

4

तैर एव सहितः सर्वैर अनुरज्य च तान नृपान

कुलूतवासिनं राजन बृहन्तम उपजग्मिवान

5

मृदङ्गवरनादेन रथनेमि सवनेन च

हस्तिनां च निनादेन कम्पयन वसुधाम इमाम

6

ततॊ बृहन्तस तरुणॊ बलेन चतुरङ्गिना

निष्क्रम्य नगरात तस्माद यॊधयाम आस पाण्डवम

7

सुमहान संनिपातॊ ऽभूद धनंजय बृहन्तयॊः

न शशाक बृहन्तस तु सॊढुं पाण्डव विक्रमम

8

सॊ ऽविषह्यतमं जञात्वा कौन्तेयं पर्वतेश्वरः

उपावर्तत दुर्मेधा रत्नान्य आदाय सर्वशः

9

स तद राज्यम अवस्थाप्य कुलूत सहितॊ ययौ

सेना बिन्दुम अथॊ राजन राज्याद आशु समाक्षिपत

10

मॊदा पुरं वामदेवं सुदामानं सुसंकुलम

कुलूतान उत्तरांश चैव तांश च राज्ञः समानयत

11

तत्रस्थः पुरुषैर एव धर्मराजस्य शासनात

वयजयद धनंजयॊ राजन देशान पञ्च परमाणतः

12

स दिवः परस्थम आसाद्य सेना बिन्दॊः पुरं महत

बलेन चतुरङ्गेण निवेशम अकरॊत परभुः

13

स तैः परिवृतः सर्वैर विष्वग अश्वं नराधिपम

अभ्यगच्छन महातेजाः पौरवं पुरुषर्षभः

14

विजित्य चाहवे शूरान पार्वतीयान महारथान

धवजिन्या वयजयद राजन पुरं पौरवरक्षितम

15

पौरवं तु विनिर्जित्य दस्यून पर्वतवासिनः

गणान उत्सव संकेतान अजयत सप्त पाण्डवः

16

ततः काश्मीरकान वीरान कषत्रियान कषत्रियर्षभः

वयजयल लॊहितं चैव मण्डलैर दशभिः सह

17

ततस तरिगर्तान कौन्तेयॊ दार्वान कॊक नदाश च ये

कषत्रिया बहवॊ राजन्न उपावर्तन्त सर्वशः

18

अभिसारीं ततॊ रम्यां विजिग्ये कुरुनन्दनः

उरगावासिनं चैव रॊचमानं रणे ऽजयत

19

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम

परामथद बलम आस्थाय पाकशासनिर आहवे

20

ततः सुह्मांश च चॊलांश च किरीटी पाण्डवर्षभः

सहितः सर्वसैन्येन परामथत कुरुनन्दनः

21

ततः परमविक्रान्तॊ बाह्लीकान कुरुनन्दनः

महता परिमर्देन वशे चक्रे दुरासदान

22

गृहीत्वा तु बलं सारं फल्गु चॊत्सृज्य पाण्डवः

दरदान सह काम्बॊजैर अजयत पाकशासनिः

23

परागुत्तरां दिशं ये च वसन्त्य आश्रित्य दस्यवः

निवसन्ति वने ये च तान सर्वान अजयत परभुः

24

लॊहान परमकाम्बॊजान ऋषिकान उत्तरान अपि

सहितांस तान महाराज वयजयत पाकशासनिः

25

ऋषिकेषु तु संग्रामॊ बभूवातिभयं करः

तारका मय संकाशः परमर्षिक पार्थयॊः

26

स विजित्य ततॊ राजन्न ऋषिकान रणमूर्धनि

शुकॊदर समप्रख्यान हयान अष्टौ समानयत

मयूरसदृशान अन्यान उभयान एव चापरान

27

स विनिर्जित्य संग्रामे हिमवन्तं स निष्कुटम

शवेतपर्वतम आसाद्य नयवसत पुरुषर्षभः

1

[vai]

taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ

prayayāv uttarāṃ tasmād diśaṃ dhanada pālitam

2

antar giriṃ ca kaunteyas tathaiva ca bahir girim

tathopari giriṃ caiva vijigye puruṣarṣabha

3

vijitya parvatān sarvān ye ca tatra narādhipāḥ

tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśa

4

tair eva sahitaḥ sarvair anurajya ca tān nṛpān

kulūtavāsinaṃ rājan bṛhantam upajagmivān

5

mṛdaṅgavaranādena rathanemi svanena ca

hastināṃ ca ninādena kampayan vasudhām imām

6

tato bṛhantas taruṇo balena caturaṅginā

niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam

7

sumahān saṃnipāto 'bhūd dhanaṃjaya bṛhantayoḥ

na śaśāka bṛhantas tu soḍhuṃ pāṇḍava vikramam

8

so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ

upāvartata durmedhā ratnāny ādāya sarvaśa

9

sa tad rājyam avasthāpya kulūta sahito yayau

senā bindum atho rājan rājyād āśu samākṣipat

10

modā puraṃ vāmadevaṃ sudāmānaṃ susaṃkulam

kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat

11

tatrasthaḥ puruṣair eva dharmarājasya śāsanāt

vyajayad dhanaṃjayo rājan deśān pañca pramāṇata

12

sa divaḥ prastham āsādya senā bindoḥ puraṃ mahat

balena caturaṅgeṇa niveśam akarot prabhu

13

sa taiḥ parivṛtaḥ sarvair viṣvag aśvaṃ narādhipam

abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabha

14

vijitya cāhave śūrān pārvatīyān mahārathān

dhvajinyā vyajayad rājan puraṃ pauravarakṣitam

15

pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ

gaṇān utsava saṃketān ajayat sapta pāṇḍava

16

tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ

vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha

17

tatas trigartān kaunteyo dārvān koka nadāś ca ye

kṣatriyā bahavo rājann upāvartanta sarvaśa

18

abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ

uragāvāsinaṃ caiva rocamānaṃ raṇe 'jayat

19

tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam

prāmathad balam āsthāya pākaśāsanir āhave

20

tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ

sahitaḥ sarvasainyena prāmathat kurunandana

21

tataḥ paramavikrānto bāhlīkān kurunandanaḥ

mahatā parimardena vaśe cakre durāsadān

22

gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ

daradān saha kāmbojair ajayat pākaśāsani

23

prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ

nivasanti vane ye ca tān sarvān ajayat prabhu

24

lohān paramakāmbojān ṛṣikān uttarān api

sahitāṃs tān mahārāja vyajayat pākaśāsani

25

ikeṣu tu saṃgrāmo babhūvātibhayaṃ karaḥ

tārakā maya saṃkāśaḥ paramarṣika pārthayo

26

sa vijitya tato rājann ṛṣikān raṇamūrdhani

śukodara samaprakhyān hayān aṣṭau samānayat

mayūrasadṛśān anyān ubhayān eva cāparān

27

sa vinirjitya saṃgrāme himavantaṃ sa niṣkuṭam

śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ
liber liber biblioteca| clxxv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 24