Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 31

Book 2. Chapter 31

The Mahabharata In Sanskrit


Book 2

Chapter 31

1

[व]

स गत्वा हास्तिनपुरं नकुलः समितिंजयः

भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः

2

परययुः परीतमनसॊ यज्ञं बरह्म पुरःसराः

संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस तदा

3

अन्ये च शतशस तुष्टैर मनॊभिर मनुजर्षभ

दरष्टुकामाः सभां चैव धर्मराजं च पाण्डवम

4

दिग्भ्यः सर्वे समापेतुः पार्थिवास तत्र भारत

समुपादाय रत्नानि विविधानि महान्ति च

5

धृतराष्ट्रश च भीष्मश च विदुरश च महामतिः

दुर्यॊधन पुरॊगाश च भरातरः सर्व एव ते

6

सत्कृत्यामन्त्रिताः सर्वे आचार्य परमुखा नृपाः

गान्धारराजः सुबलः शकुनिश च महाबलः

7

अचलॊ वृषकश चैव कर्णश च रथिनां वरः

ऋतः शल्यॊ मद्रराजॊ बाह्लिकश च महारथः

8

सॊमदत्तॊ ऽथ कौरव्यॊ भूरिर भूरिश्रवाः शलः

अश्वत्थामा कृपॊ दरॊणः सैन्धवश च जयद्रथः

9

यज्ञसेनः सपुत्रश च शाल्वश च वसुधाधिपः

पराग्ज्यॊतिषश च नृपतिर भगदत्तॊ महायशाः

10

सह सर्वैस तथा मलेच्छैः सागरानूपवासिभिः

पार्वतीयाश च राजानॊ राजा चैव बृहद्बलः

11

पौण्ड्रकॊ वासुदेवश च वङ्गः कालिङ्गकस तथा

आकर्षः कुन्तलश चैव वानवास्यान्ध्रकास तथा

12

दरविडाः सिंहलाश चैव राजा काश्मीरकस तथा

कुन्तिभॊजॊ महातेजाः सुह्मश च सुमहाबलः

13

बाह्लिकाश चापरे शूरा राजानः सर्व एव ते

विराटः सह पुत्रैश च माचेल्लश च महारथः

राजानॊ राजपुत्राश च नानाजनपदेश्वराः

14

शिशुपालॊ महावीर्यः सह पुत्रेण भारत

आगच्छत पाण्डवेयस्य यज्ञं संग्रामदुर्मदः

15

रामश चैवानिरुद्धश च बभ्रुश च सहसा रणः

गद परद्युम्न साम्बाश च चारु देष्णश च वीर्यवान

16

उल्मुकॊ निशठश चैव वीरः पराद्युम्निर एव च

वृष्णयॊ निखिलेनान्ये समाजग्मुर महारथाः

17

एते चान्ये च बहवॊ राजानॊ मध्यदेशजाः

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम

18

ददुस तेषाम आवसथान धर्मराजस्य शासनात

बहु कक्ष्यान्वितान राजन दीर्घिका वृक्षशॊभितान

19

तथा धर्मात्मजस तेषां चक्रे पूजाम अनुत्तमाम

सत्कृताश च यथॊद्दिष्टाञ जग्मुर आवसथान नृपाः

20

कैलासशिखरप्रख्यान मनॊज्ञान दरव्यभूषितान

सर्वतः संवृतान उच्चैः पराकारैः सुकृतैः सितैः

21

सुवर्णजालसंवीतान मणिकुट्टिम शॊभितान

सुखारॊहण सॊपानान महासनपरिच्छदान

22

सरग्दाम समवछन्नान उत्तमागुरु गन्धिनः

हंसांशु वर्णसदृशान आयॊजनसुदर्शनान

23

असंबाधान समद्वारान युतान उच्चावचैर गुणैः

बहुधातुपिनद्धाङ्गान हिमवच्छिखरान इव

24

विश्रान्तास ते ततॊ ऽपश्यन भूमिपा भूरिदक्षिणम

वृतं सदस्यैर बहुभिर धर्मराजं युधिष्ठिरम

25

तत सदॊ पार्थिवैः कीर्णं बराह्मणैश च महात्मभिः

भराजते सम तदा राजन नाकपृष्ठम इवामरैः

1

[v]

sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ

bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍava

2

prayayuḥ prītamanaso yajñaṃ brahma puraḥsarāḥ

saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā

3

anye ca śataśas tuṣṭair manobhir manujarṣabha

draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam

4

digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata

samupādāya ratnāni vividhāni mahānti ca

5

dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ

duryodhana purogāś ca bhrātaraḥ sarva eva te

6

satkṛtyāmantritāḥ sarve ācārya pramukhā nṛpāḥ

gāndhārarājaḥ subalaḥ śakuniś ca mahābala

7

acalo vṛṣakaś caiva karṇaś ca rathināṃ vara

taḥ śalyo madrarājo bāhlikaś ca mahāratha

8

somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ

aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadratha

9

yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ

prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ

10

saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ

pārvatīyāś ca rājāno rājā caiva bṛhadbala

11

pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā

ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā

12

draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā

kuntibhojo mahātejāḥ suhmaś ca sumahābala

13

bāhlikāś cāpare śūrā rājānaḥ sarva eva te

virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ

rājāno rājaputrāś ca nānājanapadeśvarāḥ

14

iśupālo mahāvīryaḥ saha putreṇa bhārata

āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmada

15

rāmaś caivāniruddhaś ca babhruś ca sahasā raṇaḥ

gada pradyumna sāmbāś ca cāru deṣṇaś ca vīryavān

16

ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca

vṛṣṇayo nikhilenānye samājagmur mahārathāḥ

17

ete cānye ca bahavo rājāno madhyadeśajāḥ

jagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum

18

dadus teṣām āvasathān dharmarājasya śāsanāt

bahu kakṣyānvitān rājan dīrghikā vṛkṣaśobhitān

19

tathā dharmātmajas teṣāṃ cakre pūjām anuttamām

satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ

20

kailāsaśikharaprakhyān manojñān dravyabhūṣitān

sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitai

21

suvarṇajālasaṃvītān maṇikuṭṭima śobhitān

sukhārohaṇa sopānān mahāsanaparicchadān

22

sragdāma samavachannān uttamāguru gandhinaḥ

haṃsāṃśu varṇasadṛśān āyojanasudarśanān

23

asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ

bahudhātupinaddhāṅgān himavacchikharān iva

24

viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam

vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram

25

tat sado pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ

bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ
feast of lanterns pacific grove| pacific grove ca feast of lantern
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 31