Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 34

Book 2. Chapter 34

The Mahabharata In Sanskrit


Book 2

Chapter 34

1

[ष]

नायम अर्हति वार्ष्णेयस तिष्ठत्स्व इह महात्मसु

महीपतिषु कौरव्य राजवत पार्थिवार्हणम

2

नायं युक्तः समाचारः पाण्डवेषु महात्मसु

यत कामात पुण्डरीकाक्षं पाण्डवार्चितवान असि

3

बाला यूयं न जानीध्वं धर्मः सूक्ष्मॊ हि पाण्डवाः

अयं तत्राभ्यतिक्रान्त आपगेयॊ ऽलपदर्शनः

4

तवादृशॊ धर्मयुक्तॊ हि कुर्वाणः परियकाम्यया

भवत्य अभ्यधिकं भीष्मॊ लॊकेष्व अवमतः सताम

5

कथं हय अराजा दाशार्हॊ मध्ये सर्वमहीक्षिताम

अर्हणाम अर्हति तथा यथा युष्माभिर अर्चितः

6

अथ वा मन्यसे कृष्णं सथविरं भरतर्षभ

वसुदेवे सथिते वृद्धे कथम अर्हति तत सुतः

7

अथ वा वासुदेवॊ ऽपि परियकामॊ ऽनुवृत्तवान

दरुपदे तिष्ठति कथं माधवॊ ऽरहति पूजनम

8

आचार्यं मन्यसे कृष्णम अथ वा कुरुपुंगव

दरॊणे तिष्ठति वार्ष्णेयं कस्माद अर्चितवान असि

9

ऋत्विजं मन्यसे कृष्णम अथ वा कुरुनन्दन

दवैपायने सथिते विप्रे कथं कृष्णॊ ऽरचितस तवया

10

नैव ऋत्विन न चाचार्यॊ न राजा मधुसूदनः

अर्चितश च कुरुश्रेष्ठ किम अन्यत परियकाम्यया

11

अथ वाप्य अर्चनीयॊ ऽयं युष्माकं मधुसूदनः

किं राजभिर इहानीतैर अवमानाय भारत

12

वयं तु न भयाद अस्य कौन्तेयस्य महात्मनः

परयच्छामः करान सर्वे न लॊभान न च सान्त्वनात

13

अस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः

करान अस्मै परयच्छामः सॊ ऽयम अस्मान न मन्यते

14

किम अन्यद अवमानाद धि यद इमं राजसंसदि

अप्राप्तलक्षणं कृष्णम अर्घ्येणार्चितवान असि

15

अकस्माद धर्मपुत्रस्य धर्मात्मेति यशॊ गतम

कॊ हि धर्मच्युते पूजाम एवं युक्तां परयॊजयेत

यॊ ऽयं वृष्णिकुले जातॊ राजानं हतवान पुरा

16

अद्य धर्मात्मता चैव वयपकृष्टा युधिष्ठिरात

कृपणत्वं निविष्टं च कृष्णे ऽरघ्यस्य निवेदनात

17

यदि भीताश च कौन्तेयाः कृपणाश च तपस्विनः

ननु तवयापि बॊद्धव्यं यां पूजां माधवॊ ऽरहति

18

अथ वा कृपणैर एताम उपनीतां जनार्दन

पूजाम अनर्हः कस्मात तवम अभ्यनुज्ञातवान असि

19

अयुक्ताम आत्मनः पूजां तवं पुनर बहु मन्यसे

हविषः पराप्य निष्यन्दं पराशितुं शवेव निर्जने

20

न तव अयं पार्थिवेन्द्राणाम अवमानः परयुज्यते

तवाम एव कुरवॊ वयक्तं परलम्भन्ते जनार्दन

21

कलीबे दारक्रिया यादृग अन्धे वा रूपदर्शनम

अराज्ञॊ राजवत पूजा तथा ते मधुसूदन

22

दृष्टॊ युधिष्ठिरॊ राजा दृष्टॊ भीष्मश च यादृशः

वासुदेवॊ ऽपय अयं दृष्टः सर्वम एतद यथातथम

23

इत्य उक्त्वा शिशुपालस तान उत्थाय परमासनात

निर्ययौ सदसस तस्मात सहितॊ राजभिस तदा

1

[ṣ]

nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu

mahīpatiṣu kauravya rājavat pārthivārhaṇam

2

nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu

yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi

3

bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ

ayaṃ tatrābhyatikrānta āpageyo 'lpadarśana

4

tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā

bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām

5

kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām

arhaṇām arhati tathā yathā yuṣmābhir arcita

6

atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha

vasudeve sthite vṛddhe katham arhati tat suta

7

atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān

drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam

8

cāryaṃ manyase kṛṣṇam atha vā kurupuṃgava

droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi

9

tvijaṃ manyase kṛṣṇam atha vā kurunandana

dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā

10

naiva ṛtvin na cācāryo na rājā madhusūdanaḥ

arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā

11

atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ

kiṃ rājabhir ihānītair avamānāya bhārata

12

vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ

prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt

13

asya dharmapravṛttasya pārthiva tvaṃ cikīrṣataḥ

karān asmai prayacchāmaḥ so 'yam asmān na manyate

14

kim anyad avamānād dhi yad imaṃ rājasaṃsadi

aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi

15

akasmād dharmaputrasya dharmātmeti yaśo gatam

ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet

yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā

16

adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt

kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt

17

yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ

nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati

18

atha vā kṛpaṇair etām upanītāṃ janārdana

pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi

19

ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase

haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane

20

na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate

tvām eva kuravo vyaktaṃ pralambhante janārdana

21

klībe dārakriyā yādṛg andhe vā rūpadarśanam

arājño rājavat pūjā tathā te madhusūdana

22

dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ

vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham

23

ity uktvā śiśupālas tān utthāya paramāsanāt

niryayau sadasas tasmāt sahito rājabhis tadā
ecret mysterie| ecret mysterie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 34