Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 36

Book 2. Chapter 36

The Mahabharata In Sanskrit


Book 2

Chapter 36

1

[व]

एवम उक्त्वा ततॊ भीष्मॊ विरराम महायशाः

वयाजहारॊत्तरं तत्र सहदेवॊ ऽरथवद वचः

2

केशवं केशि हन्तारम अप्रमेयपराक्रमम

पूज्यमानं मया यॊ वः कृष्णं न सहते नृपाः

3

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम

एवम उक्ते मया सम्यग उत्तरं परब्रवीतु सः

4

मतिमन्तस तु ये के चिद आचार्यं पितरं गुरुम

अर्च्यम अर्चितम अर्चार्हम अनुजानन्तु ते नृपाः

5

ततॊ न वयाजहारैषां कश चिद बुद्धिमतां सताम

मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे

6

ततॊ ऽपतत पुष्पवृष्टिः सहदेवस्य मूर्धनि

अदृश्य रूपा वाचश चाप्य अब्रुवन साधु साध्व इति

7

आविध्यद अजिनं कृष्णं भविष्यद भूतजल्पकः

सर्वसंशय निर्मॊक्ता नारदः सर्वलॊकवित

8

तत्राहूतागताः सर्वे सुनीथ परमुखा गणाः

संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास तथा

9

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम

अब्रुवंस तत्र राजानॊ निर्वेदाद आत्मनिश्चयात

10

सुहृद्भिर वार्यमाणानां तेषां हि वपुर आबभौ

आमिषाद अपकृष्टानां सिंहानाम इव गर्जताम

11

तं बलौघम अपर्यन्तं राजसागरम अक्षयम

कुर्वाणं समयं कृष्णॊ युद्धाय बुबुधे तदा

12

पूजयित्वा तु पूजार्हं बरह्मक्षत्रं विशेषतः

सहदेवॊ नृणां देवः समापयत कर्म तत

13

तस्मिन्न अभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः

अतिताम्रेक्षणः कॊपाद उवाच मनुजाधिपान

14

सथितः सेनापतिर वॊ ऽहं मन्यध्वं किं नु सांप्रतम

युधि तिष्ठाम संनह्य समेतान वृष्णिपाण्डवान

15

इति सर्वान समुत्साह्य राज्ञस तांश चेदिपुंगवः

यज्ञॊपघाताय ततः सॊ ऽमन्त्रयत राजभिः

1

[v]

evam uktvā tato bhīṣmo virarāma mahāyaśāḥ

vyājahārottaraṃ tatra sahadevo 'rthavad vaca

2

keśavaṃ keśi hantāram aprameyaparākramam

pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ

3

sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam

evam ukte mayā samyag uttaraṃ prabravītu sa

4

matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum

arcyam arcitam arcārham anujānantu te nṛpāḥ

5

tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām

mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade

6

tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani

adṛśya rūpā vācaś cāpy abruvan sādhu sādhv iti

7

vidhyad ajinaṃ kṛṣṇaṃ bhaviṣyad bhūtajalpakaḥ

sarvasaṃśaya nirmoktā nāradaḥ sarvalokavit

8

tatrāhūtāgatāḥ sarve sunītha pramukhā gaṇāḥ

saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā

9

yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam

abruvaṃs tatra rājāno nirvedād ātmaniścayāt

10

suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau

āmiṣād apakṛṣṭnāṃ siṃhānām iva garjatām

11

taṃ balaugham aparyantaṃ rājasāgaram akṣayam

kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā

12

pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ

sahadevo nṛṇāṃ devaḥ samāpayata karma tat

13

tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ

atitāmrekṣaṇaḥ kopād uvāca manujādhipān

14

sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam

yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān

15

iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ

yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ
what jamaican music is part rock and roll part calypso and part| what jamaican music is part rock and roll part calypso and part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 36