Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 39

Book 2. Chapter 39

The Mahabharata In Sanskrit


Book 2

Chapter 39

1

[षिषु]

स मे बहुमतॊ राजा जरासंधॊ महाबलः

यॊ ऽनेन युद्धं नेयेष दासॊ ऽयम इति संयुगे

2

केशवेन कृतं यत तु जरासंध वधे तदा

भीमसेनार्जुनाभ्यां च कस तत साध्व इति मन्यते

3

अद्वारेण परविष्टेन छद्मना बरह्मवादिना

दृष्टः परभावः कृष्णेन जरासंधस्य धीमतः

4

येन धर्मात्मनात्मानं बरह्मण्यम अभिजानता

नैषितं पाद्यम अस्मै तद दातुम अग्रे दुरात्मने

5

भुज्यताम इति तेनॊक्ताः कृष्ण भीम धनंजयाः

जरासंधेन कौरव्य कृष्णेन विकृतं कृतम

6

यद्य अयं जगतः कर्ता यथैनं मूर्ख मन्यसे

कस्मान न बराह्मणं सम्यग आत्मानम अवगच्छति

7

इदं तव आश्चर्यभूतं मे यद इमे पाण्डवास तवया

अपकृष्टाः सतां मार्गान मन्यन्ते तच च साध्व इति

8

अथ वा नैतद आश्चर्यं येषां तवम असि भारत

सत्री सधर्मा च वृद्धश च सर्वार्थानां परदर्शकः

9

[व]

तस्य तद वचनं शरुत्वा रूक्षं रूक्षाक्षरं बहु

चुकॊप बलिनां शरेष्ठॊ भीमसेनः परतापवान

10

तस्य पद्मप्रतीकाशे सवभावायत विस्तृते

भूयॊ करॊधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः

11

तरिशिखां भरुकुटीं चास्य ददृशुः सर्वपार्थिवाः

ललाटस्थां तरिकूटस्थां गङ्गां तरिपथगाम इव

12

दन्तान संदशतस तस्य कॊपाद ददृशुर आननम

युगान्ते सर्वभूतानि कालस्येव दिधक्षतः

13

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम

भीष्म एव महाबाहुर महासेनम इवेश्वरः

14

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत

गुरुणा विविधैर वाक्यैः करॊधः परशमम आगतः

15

नातिचक्राम भीष्मस्य स हि वाक्यम अरिंदमः

समुद्धूतॊ घनापाये वेलाम इव महॊदधिः

16

शिशुपालस तु संक्रुद्धे भीमसेने नराधिप

नाकम्पत तदा वीरः पौरुषे सवे वयवस्थितः

17

उत्पतन्तं तु वेगेन पुनः पुनर अरिंदमः

न स तं चिन्तयाम आस सिंहः कषुद्रमृगं यथा

18

परहसंश चाब्रवीद वाक्यं चेदिराजः परतापवान

भीमसेनम अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम

19

मुञ्चैनं भीष्म पश्यन्तु यावद एनं नराधिपाः

मत परतापाग्निनिर्दग्धं पतंगम इव वह्निना

20

ततश चेदिपतेर वाक्यं तच छरुत्वा कुरुसत्तमः

भीमसेनम उवाचेदं भीष्मॊ मतिमतां वरः

1

[
iṣu]

sa me bahumato rājā jarāsaṃdho mahābalaḥ

yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge

2

keśavena kṛtaṃ yat tu jarāsaṃdha vadhe tadā

bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate

3

advāreṇa praviṣṭena chadmanā brahmavādinā

dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmata

4

yena dharmātmanātmānaṃ brahmaṇyam abhijānatā

naiṣitaṃ pādyam asmai tad dātum agre durātmane

5

bhujyatām iti tenoktāḥ kṛṣṇa bhīma dhanaṃjayāḥ

jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam

6

yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase

kasmān na brāhmaṇaṃ samyag ātmānam avagacchati

7

idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā

apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti

8

atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata

strī sadharmā ca vṛddhaś ca sarvārthānāṃ pradarśaka

9

[v]

tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu

cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān

10

tasya padmapratīkāśe svabhāvāyata vistṛte

bhūyo krodhābhitāmrānte rakte netre babhūvatu

11

triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ

lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva

12

dantān saṃdaśatas tasya kopād dadṛśur ānanam

yugānte sarvabhūtāni kālasyeva didhakṣata

13

utpatantaṃ tu vegena jagrāhainaṃ manasvinam

bhīṣma eva mahābāhur mahāsenam iveśvara

14

tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata

guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgata

15

nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ

samuddhūto ghanāpāye velām iva mahodadhi

16

iśupālas tu saṃkruddhe bhīmasene narādhipa

nākampata tadā vīraḥ pauruṣe sve vyavasthita

17

utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ

na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā

18

prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān

bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam

19

muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ

mat pratāpāgninirdagdhaṃ pataṃgam iva vahninā

20

tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ

bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ
the hymn of rig veda| rig veda hymn 129
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 39