Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 42

Book 2. Chapter 42

The Mahabharata In Sanskrit


Book 2

Chapter 42

1

[व]

ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः

युयुत्सुर वासुदेवेन वासुदेवम उवाच ह

2

आह्वये तवां रणं गच्छ मया सार्धं जनार्दन

यावद अद्य निहन्मि तवां सहितं सर्वपाण्डवैः

3

सह तवया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा

नृपतीन समतिक्रम्य यैर अराजा तवम अर्चितः

4

ये तवां दासम अराजानं बाल्याद अर्चन्ति दुर्मतिम

अनर्हम अर्हवत कृष्ण वध्यास त इति मे मतिः

इत्य उक्त्वा राजशार्दूलस तस्थौ गर्जन्न अमर्षणः

5

एवम उक्ते ततः कृष्णॊ मृदुपूर्वम इदं वचः

उवाच पार्थिवान सर्वांस तत्समक्षं च पाण्डवान

6

एष नः शत्रुर अत्यन्तं पार्थिवाः सात्वती सुतः

सात्वतानां नृशंसात्मा न हितॊ ऽनपकारिणाम

7

पराग्ज्यॊतिष पुरं यातान अस्माञ जञात्वा नृशंसकृत

अदहद दवारकाम एष सवस्रीयः सन नराधिपाः

8

करीडतॊ भॊजराजन्यान एष रैवतके गिरौ

हत्वा बद्ध्वा च तान सर्वान उपायात सवपुरं पुरा

9

अश्वमेधे हयं मेध्यम उत्सृष्टं रक्षिभिर वृतम

पितुर मे यज्ञविघ्नार्थम अहरत पापनिश्चयः

10

सुवीरान परतिपत्तौ च बभ्रॊर एष यशस्विनः

भार्याम अभ्यहरन मॊहाद अकामां ताम इतॊ गताम

11

एष माया परतिच्छन्नः करूषार्थे तपस्विनीम

जहार भद्रां वैशालीं मातुलस्य नृशंसकृत

12

पितृस्वसुः कृते दुःखं सुमहन मर्षयाम्य अहम

दिष्ट्या तव इदं सर्वराज्ञां संनिधाव अद्य वर्तते

13

पश्यन्ति हि भवन्तॊ ऽदय मय्य अतीव वयतिक्रमम

कृतानि तु परॊक्षं मे यानि तानि निबॊधत

14

इमं तव अस्य न शक्ष्यामि कषन्तुम अद्य वयतिक्रमम

अवलेपाद वधार्हस्य समग्रे राजमण्डले

15

रुक्मिण्याम अस्य मूढस्य परार्थनासीन मुमूर्षतः

न च तां पराप्तवान मूढः शूद्रॊ वेदश्रुतिं यथा

16

एवमादि ततः सर्वे सहितास ते नराधिपाः

वासुदेव वचॊ शरुत्वा चेदिराजं वयगर्हयन

17

ततस तद वचनं शरुत्वा शिशुपालः परतापवान

जहास सवनवद धासं परहस्येदम उवाच ह

18

मत पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन

विशेषतः पार्थिवेषु वरीडां न कुरुषे कथम

19

मन्यमानॊ हि कः सत्सु पुरुषः परिकीर्तयेत

अन्यपूर्वां सत्रियं जातु तवदन्यॊ मधुसूदन

20

कषम वा यदि ते शरद्धा मा वा कृष्ण मम कषम

करुद्धाद वापि परसन्नाद वा किं मे तवत्तॊ भविष्यति

21

तथा बरुवत एवास्य भगवान मधुसूदनः

वयपाहरच छिरॊ करुद्धश चक्रेणामित्र कर्षणः

स पपात महाबाहुर वज्राहत इवाचलः

22

ततश चेदिपतेर देहात तेजॊ ऽगर्यं ददृशुर नृपाः

उत्पतन्तं महाराज गगणाद इव भास्करम

23

ततः कमलपत्राक्षं कृष्णं लॊकनमस्कृतम

ववन्दे तत तदा तेजॊ विवेश च नराधिप

24

तद अद्भुतम अमन्यन्त दृष्ट्वा सर्वे महीक्षितः

यद विवेश महाबाहुं तत तेजॊ पुरुषॊत्तमम

25

अनभ्रे परववर्ष दयौः पपात जवलिताशनिः

कृष्णेन निहते चैद्ये चचाल च वसुंधरा

26

ततः के चिन महीपाला नाब्रुवंस तत्र किं चन

अतीतवाक्पथे काले परेक्षमाणा जनार्दनम

27

हस्तैर हस्ताग्रम अपरे परत्यपीषन्न अमर्षिताः

अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः

28

रहस तु के चिद वार्ष्णेयं परशशंसुर नराधिपाः

के चिद एव तु संरब्धा मध्यस्थास तव अपरे ऽभवन

29

परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः

बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः

30

पाण्डवस तव अब्रवीद भरातॄन सत्कारेण महीपतिम

दमघॊषात्मजं वीरं संसाधयत माचिरम

तथा च कृतवन्तस ते भरातुर वै शासनं तदा

31

चेदीनाम आधिपत्ये च पुत्रम अस्य महीपतिम

अभ्यसिञ्चत तदा पार्थः सह तैर वसुधाधिपैः

32

ततः स कुरुराजस्य करतुः सर्वं समृद्धिमान

यूनां परीतिकरॊ राजन संबभौ विपुलौजसः

33

शान्तविघ्नः सुखारम्भः परभूतधनधान्यवान

अन्नवान बहुभक्ष्यश च केशवेन सुरक्षितः

34

समापयाम आस च तं राजसूयं महाक्रतुम

तं तु यज्ञं महाबाहुर आ समाप्तेर जनार्दनः

ररक्ष भगवाञ शौरिः शार्ङ्गचक्रगदाधरः

35

ततस तव अवभृथ सनातं धर्मराजं युधिष्ठिरम

समस्तं पार्थिवं कषत्रम अभिगम्येदम अब्रवीत

36

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं पराप्तवान विभॊ

आजमीढाजमीढानां यशॊ संवर्धितं तवया

कर्मणैतेन राजेन्द्र धर्मश च सुमहान कृतः

37

आपृच्छामॊ नरव्याघ्र सर्वकामैः सुपूजिताः

सवराष्ट्राणि गमिष्यामस तदनुज्ञातुम अर्हसि

38

शरुत्वा तु वचनं राज्ञां धर्मराजॊ युधिष्ठिरः

यथार्हं पूज्य नृपतीन भरातॄन सर्वान उवाच ह

39

राजानः सर्व एवैते परीत्यास्मान समुपागताः

परस्थिताः सवानि राष्ट्राणि माम आपृच्छ्य परंतपाः

ते ऽनुव्रजत भद्रं ते विषयान्तं नृपॊत्तमान

40

भरातुर वचनम आज्ञाय पाण्डवा धर्मचारिणः

यथार्हं नृप मुख्यांस तान एकैकं समनुव्रजन

41

विराटम अन्वयात तूर्णं धृष्टद्युम्नः परतापवान

धनंजयॊ यज्ञसेनं महात्मानं महारथः

42

भीष्मं च धृतराष्ट्रं च भीमसेनॊ महाबलः

दरॊणं च स सुतं वीरं सहदेवॊ महारथः

43

नकुलः सुबलं राजन सह पुत्रं समन्वयात

दरौपदेयाः स सौभौद्राः पार्वतीयान महीपतीन

44

अन्वगच्छंस तथैवान्यान कषत्रियान कषत्रियर्षभाः

एवं संपूजितास ते वै जग्मुर विप्राश च सर्वशः

45

गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ

युधिष्ठिरम उवाचेदं वासुदेवः परतापवान

46

आपृच्छे तवां गमिष्यामि दवारकां कुरुनन्दन

राजसूयं करतुश्रेष्ठं दिष्ट्या तवं पराप्तवान असि

47

तम उवाचैवम उक्तस तु धर्मराण मधुसूदनम

तव परसादाद गॊविन्द पराप्तवान अस्मि वै करतुम

48

समस्तं पार्थिवं कषत्रं तवत्प्रसादाद वशानुगम

उपादाय बलिं मुख्यं माम एव समुपस्थितम

49

न वयं तवाम ऋते वीर रंस्यामेह कथं चन

अवश्यं चापि गन्तव्या तवया दवारवती पुरी

50

एवम उक्तः स धर्मात्मा युधिष्ठिर सहायवान

अभिगम्याब्रवीत परीतः पृथां पृथु यशा हरिः

51

साम्राज्यं समनुप्राप्ताः पुत्रास ते ऽदय पितृष्वसः

सिद्धार्था वसुमन्तश च सा तवं परीतिम इवाप्नुहि

52

अनुज्ञातस तवया चाहं दवारकां गन्तुम उत्सहे

सुभद्रां दरौपदीं चैव सभाजयत केशवः

53

निष्क्रम्यान्तःपुराच चैव युधिष्ठिर सहायवान

सनातश च कृतजप्यश च बराह्मणान सवस्ति वाच्य च

54

ततॊ मेघवरप्रख्यं सयन्दनं वै सुकल्पितम

यॊजयित्वा महाराज दारुकः परत्युपस्थितः

55

उपस्थितं रथं दृष्ट्वा तार्क्ष्य परवर केतनम

परदक्षिणम उपावृत्य समारुह्य महामनाः

परययौ पुण्डरीकाक्षस ततॊ दवारवतीं पुरीम

56

तं पद्भ्याम अनुवव्राज धर्मराजॊ युधिष्ठिरः

भरातृभिः सहितः शरीमान वासुदेवं महाबलम

57

ततॊ मुहूर्तं संगृह्य सयन्दनप्रवरं हरिः

अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम

58

अप्रमत्तः सथितॊ नित्यं परजाः पाहि विशां पते

पर्जन्यम इव भूतानि महाद्रुमम इवाण्डजाः

बान्धवास तवॊपजीवन्तु सहस्राक्षम इवामराः

59

कृत्वा परस्परेणैव संविदं कृष्ण पाण्डवौ

अन्यॊन्यं समनुज्ञाप्य जग्मतुः सवगृहान परति

60

गते दवारवतीं कृष्णे सात्वत परवरे नृप

एकॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः

तस्यां सभायां दिव्यायाम ऊषतुस तौ नरर्षभौ

1

[v]

tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ

yuyutsur vāsudevena vāsudevam uvāca ha

2

hvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana

yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavai

3

saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā

nṛpatīn samatikramya yair arājā tvam arcita

4

ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim

anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ

ity uktvā rājaśārdūlas tasthau garjann amarṣaṇa

5

evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ

uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān

6

eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatī sutaḥ

sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām

7

prāgjyotiṣa puraṃ yātān asmāñ jñātvā nṛśaṃsakṛt

adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ

8

krīḍato bhojarājanyān eṣa raivatake girau

hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā

9

aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam

pitur me yajñavighnārtham aharat pāpaniścaya

10

suvīrān pratipattau ca babhror eṣa yaśasvinaḥ

bhāryām abhyaharan mohād akāmāṃ tām ito gatām

11

eṣa māyā praticchannaḥ karūṣārthe tapasvinīm

jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt

12

pitṛsvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham

diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate

13

paśyanti hi bhavanto 'dya mayy atīva vyatikramam

kṛtāni tu parokṣaṃ me yāni tāni nibodhata

14

imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam

avalepād vadhārhasya samagre rājamaṇḍale

15

rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ

na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā

16

evamādi tataḥ sarve sahitās te narādhipāḥ

vāsudeva vaco śrutvā cedirājaṃ vyagarhayan

17

tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān

jahāsa svanavad dhāsaṃ prahasyedam uvāca ha

18

mat pūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan

viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham

19

manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet

anyapūrvāṃ striyaṃ jātu tvadanyo madhusūdana

20

kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama

kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati

21

tathā bruvata evāsya bhagavān madhusūdanaḥ

vyapāharac chiro kruddhaś cakreṇāmitra karṣaṇaḥ

sa papāta mahābāhur vajrāhata ivācala

22

tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ

utpatantaṃ mahārāja gagaṇād iva bhāskaram

23

tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam

vavande tat tadā tejo viveśa ca narādhipa

24

tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ

yad viveśa mahābāhuṃ tat tejo puruṣottamam

25

anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ

kṛṣṇena nihate caidye cacāla ca vasuṃdharā

26

tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana

atītavākpathe kāle prekṣamāṇā janārdanam

27

hastair hastāgram apare pratyapīṣann amarṣitāḥ

apare daśanair oṣṭhān adaśan krodhamūrchitāḥ

28

rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ

ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan

29

prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ

brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ

30

pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim

damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram

tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā

31

cedīnām ādhipatye ca putram asya mahīpatim

abhyasiñcat tadā pārthaḥ saha tair vasudhādhipai

32

tataḥ sa kururājasya kratuḥ sarvaṃ samṛddhimān

yūnāṃ prītikaro rājan saṃbabhau vipulaujasa

33

ś
ntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān

annavān bahubhakṣyaś ca keśavena surakṣita

34

samāpayām āsa ca taṃ rājasūyaṃ mahākratum

taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ

rarakṣa bhagavāñ śauriḥ śārṅgacakragadādhara

35

tatas tv avabhṛtha snātaṃ dharmarājaṃ yudhiṣṭhiram

samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt

36

diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho

ājamīḍhājamīḍhānāṃ yaśo saṃvardhitaṃ tvayā

karmaṇaitena rājendra dharmaś ca sumahān kṛta

37

pṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ

svarāṣṭrāṇi gamiṣyāmas tadanujñātum arhasi

38

rutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ

yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha

39

rājānaḥ sarva evaite prītyāsmān samupāgatāḥ

prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ

te 'nuvrajata bhadraṃ te viṣayāntaṃ nṛpottamān

40

bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ

yathārhaṃ nṛpa mukhyāṃs tān ekaikaṃ samanuvrajan

41

virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān

dhanaṃjayo yajñasenaṃ mahātmānaṃ mahāratha

42

bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ

droṇaṃ ca sa sutaṃ vīraṃ sahadevo mahāratha

43

nakulaḥ subalaṃ rājan saha putraṃ samanvayāt

draupadeyāḥ sa saubhaudrāḥ pārvatīyān mahīpatīn

44

anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ

evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśa

45

gateṣu pārthivendreṣu sarveṣu bharatarṣabha

yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān

46

pṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana

rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi

47

tam uvācaivam uktas tu dharmarāṇ madhusūdanam

tava prasādād govinda prāptavān asmi vai kratum

48

samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam

upādāya baliṃ mukhyaṃ mām eva samupasthitam

49

na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana

avaśyaṃ cāpi gantavyā tvayā dvāravatī purī

50

evam uktaḥ sa dharmātmā yudhiṣṭhira sahāyavān

abhigamyābravīt prītaḥ pṛthāṃ pṛthu yaśā hari

51

sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ

siddhārthā vasumantaś ca sā tvaṃ prītim ivāpnuhi

52

anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe

subhadrāṃ draupadīṃ caiva sabhājayata keśava

53

niṣkramyāntaḥpurāc caiva yudhiṣṭhira sahāyavān

snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca

54

tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam

yojayitvā mahārāja dārukaḥ pratyupasthita

55

upasthitaṃ rathaṃ dṛṣṭvā tārkṣya pravara ketanam

pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ

prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm

56

taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ

bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam

57

tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ

abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram

58

apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate

parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ

bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ

59

kṛtvā paraspareṇaiva saṃvidaṃ kṛṣṇa pāṇḍavau

anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati

60

gate dvāravatīṃ kṛṣṇe sātvata pravare nṛpa

eko duryodhano rājā śakuniś cāpi saubalaḥ

tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau
mahabharata in sanskrit| mahabharata in sanskrit
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 42