Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 44

Book 2. Chapter 44

The Mahabharata In Sanskrit


Book 2

Chapter 44

1

[ष]

दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम

भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा

2

अनेकैर अभ्युपायैश च तवयारब्धाः पुरासकृत

विमुक्ताश च नरव्याघ्रा भागधेय पुरस्कृताः

3

तैर लब्धा दरौपदी भार्या दरुपदश च सुतैः सह

सहायः पृथिवी लाभे वासुदेवश च वीर्यवान

4

लब्धश च नाभिभूतॊ ऽरथः पित्र्यॊ ऽंशः पृथिवीपते

विवृद्धस तेजसा तेषां तत्र का परिदेवना

5

धनंजयेन गाण्डीवम अक्षय्यौ च महेषुधी

लब्धान्य अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम

6

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः

कृता वशे महीपालास तत्र का परिदेवना

7

अग्निदाहान मयं चापि मॊक्षयित्वा सदानवम

सभां तां कारयाम आस सव्यसाची परंतपः

8

तेन चैव मयेनॊक्ताः किं करा नाम राक्षसाः

वहन्ति तां सभां भीमास तत्र का परिदेवना

9

यच चासहायतां राजन्न उक्तवान असि भारत

तन मिथ्या भरातरॊ हीमे सहायास ते महारथाः

10

दरॊणस तव महेष्वासः सह पुत्रेण धीमता

सूतपुत्रश च राधेयॊ गौतमश च महारथः

11

अहं च सह सॊदर्यैः सौमदत्तिश च वीर्यवान

एतैस तवं सहितः सर्वैर जय कृत्स्नां वसुंधराम

12

[द]

तवया च सहितॊ राजन्न एतैश चान्यैर महारथैः

एतान एव विजेष्यामि यदि तवम अनुमन्यसे

13

एतेषु विजितेष्व अद्य भविष्यति मही मम

सर्वे च पृथिवीपालाः सभा सा च महाधना

14

[ष]

धनंजयॊ वासुदेवॊ भीमसेनॊ युधिष्ठिरः

नकुलः सहदेवश च दरुपदश च सहात्म जैः

15

नैते युधि बलाज जेतुं शक्याः सुरगणैर अपि

महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः

16

अहं तु तद विजानामि विजेतुं येन शक्यते

युधिष्ठिरं सवयं राजंस तन निबॊध जुषस्व च

17

[द]

अप्रमादेन सुहृदाम अन्येषां च महात्मनाम

यदि शक्या विजेतुं ते तन ममाचक्ष्व मातुल

18

[ष]

दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम

समाहूतश च राजेन्द्रॊ न शक्ष्यति निवर्तितुम

19

देवने कुशलश चाहं न मे ऽसति सदृशॊ भुवि

तरिषु लॊकेषु कौन्तेयं तं तवं दयूते समाह्वय

20

तस्याक्षकुशलॊ राजन्न आदास्ये ऽहम असंशयम

राज्यं शरियं च तां दीप्तां तवदर्थं पुरुषर्षभ

21

इदं तु सर्वं तवं राज्ञे दुर्यॊधन निवेदय

अनुज्ञातस तु ते पित्रा विजेष्ये तं न संशयः

22

[द]

तवम एव कुरुमुख्याय धृतराष्ट्राय सौबल

निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम

1

[ṣ]

duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram

bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā

2

anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt

vimuktāś ca naravyāghrā bhāgadheya puraskṛtāḥ

3

tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha

sahāyaḥ pṛthivī lābhe vāsudevaś ca vīryavān

4

labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate

vivṛddhas tejasā teṣāṃ tatra kā paridevanā

5

dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī

labdhāny astrāṇi divyāni tarpayitvā hutāśanam

6

tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ

kṛtā vaśe mahīpālās tatra kā paridevanā

7

agnidāhān mayaṃ cāpi mokṣayitvā sadānavam

sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapa

8

tena caiva mayenoktāḥ kiṃ karā nāma rākṣasāḥ

vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā

9

yac cāsahāyatāṃ rājann uktavān asi bhārata

tan mithyā bhrātaro hīme sahāyās te mahārathāḥ

10

droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā

sūtaputraś ca rādheyo gautamaś ca mahāratha

11

ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān

etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām

12

[d]

tvayā ca sahito rājann etaiś cānyair mahārathaiḥ

etān eva vijeṣyāmi yadi tvam anumanyase

13

eteṣu vijiteṣv adya bhaviṣyati mahī mama

sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā

14

[ṣ]

dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca drupadaś ca sahātma jai

15

naite yudhi balāj jetuṃ śakyāḥ suragaṇair api

mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ

16

ahaṃ tu tad vijānāmi vijetuṃ yena śakyate

yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca

17

[d]

apramādena suhṛdām anyeṣāṃ ca mahātmanām

yadi śakyā vijetuṃ te tan mamācakṣva mātula

18

[ṣ]

dyūtapriyaś ca kaunteyo na ca jānāti devitum

samāhūtaś ca rājendro na śakṣyati nivartitum

19

devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi

triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya

20

tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam

rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha

21

idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya

anujñātas tu te pitrā vijeṣye taṃ na saṃśaya

22

[d]

tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala

nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum
who was orpheu| god orpheu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 44