Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 50

Book 2. Chapter 50

The Mahabharata In Sanskrit


Book 2

Chapter 50

1

[द]

तवं वै जयेष्ठॊ जयैष्ठिनेयः पुत्र मा पाण्डवान दविषः

दवेष्टा हय असुखम आदत्ते यथैव निधनं तथा

2

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम

अद्विषन्तं कथं दविष्यात तवादृशॊ भरतर्षभ

3

तुल्याभिजनवीर्यश च कथं भरातुः शरियं नृप

पुत्र कामयसे मॊहान मैवं भूः शाम्य साध्व इह

4

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ

ऋत्विजस तव तन्वन्तु सप्त तन्तुं महाध्वरम

5

आहरिष्यन्ति राजानस तवापि विपुलं धनम

परीत्या च बहुमानाच च रत्नान्य आभरणानि च

6

अनर्थाचरितं तात परस्वस्पृहणं भृशम

सवसंतुष्टः सवधर्मस्थॊ यः स वै सुखम एधते

7

अव्यापारः परार्थेषु नित्यॊद्यॊगः सवकर्मसु

उद्यमॊ रक्षणे सवेषाम एतद वैभव लक्षणम

8

विपत्तिष्व अव्यथॊ दक्षॊ नित्यम उत्थानवान नरः

अप्रमत्तॊ विनीतात्मा नित्यं भद्राणि पश्यति

9

अन्तर वेद्यां ददद वित्तं कामान अनुभवन परियान

करीडन सत्रीभिर निरातङ्कः परशाम्य भरतर्षभ

10

[द]

जानन वै मॊहयसि मां नावि नौर इव संयता

सवार्थे किं नावधानं ते उताहॊ दवेष्टि मां भवान

11

न सन्तीमे धार्तराष्ट्रा येषां तवम अनुशासिता

भविष्यम अर्थम आख्यासि सदा तवं कृत्यम आत्मनः

12

परप्रणेयॊ ऽगरणीर हि यश च मार्गात परमुह्यति

पन्थानम अनुगच्छेयुः कथं तस्य पदानुगाः

13

राजन परिगत परज्ञॊ वृद्धसेवी जितेन्द्रियः

परतिपन्नान सवकार्येषु संमॊहयसि नॊ भृषम

14

लॊकवृत्ताद राजवृत्तम अन्यद आह बृहस्पतिः

तस्माद राज्ञा परयत्नेन सवार्थश चिन्त्यः सदैव हि

15

कषत्रियस्य महाराज जये वृत्तिः समाहिता

स वै धर्मॊ ऽसत्व अधर्मॊ वा सववृत्तौ भरतर्षभ

16

परकालयेद दिशः सर्वाः परतॊदेनेव सारथिः

परत्य अमित्रश्रियं दीप्तां बुभूषुर भरतर्षभ

17

परच्छन्नॊ वा परकाशॊ वा यॊ यॊगॊ रिपुबान्धनः

तद वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं समृतम

18

असंतॊषः शरियॊ मूलं तस्मात तं कामयाम्य अहम

समुच्छ्रये यॊ यतते स राजन परमॊ नयी

19

मम तवं हि न कर्तव्यम ऐश्वर्ये वा धने ऽपि वा

पूर्वावाप्तं हरन्त्य अन्ये राजधर्मं हि तं विदुः

20

अद्रॊहे समयं कृत्वा चिच्छेद नमुचेः शिरः

शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी

21

दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव

राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम

22

नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते

येन साधारणी वृत्तिः स शत्रुर नेतरॊ जनः

23

शत्रुपक्षं समृध्यन्तं यॊ मॊहात समुपेक्षते

वयाधिर आप्यायित इव तस्य मूलं छिनत्ति सः

24

अल्पॊ ऽपि हय अरिर अत्यन्तं वर्धमानपराक्रमः

वल्मीकॊ मूलज इव गरसते वृक्षम अन्तिकात

25

आजमीढ रिपॊर लक्ष्मीर मा ते रॊचिष्ट भारत

एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः

26

जन्म वृद्धिम इवार्थानां यॊ वृद्धिम अभिकाङ्क्षते

एधते जञातिषु स वै सद्यॊ वृद्धिर हि विक्रमः

27

नाप्राप्य पाण्डवैश्वर्यं संशयॊ मे भविष्यति

अवाप्स्ये वा शरियं तां हि शेष्ये वा निहतॊ युधि

28

अतादृशस्य किं मे ऽदय जीवितेन विशां पते

वर्धन्ते पाण्डवा नित्यं वयं तु सथिरवृद्धयः

1

[d]

tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ

dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā

2

avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram

adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha

3

tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa

putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha

4

atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha

ṛtvijas tava tanvantu sapta tantuṃ mahādhvaram

5

hariṣyanti rājānas tavāpi vipulaṃ dhanam

prītyā ca bahumānāc ca ratnāny ābharaṇāni ca

6

anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam

svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate

7

avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu

udyamo rakṣaṇe sveṣām etad vaibhava lakṣaṇam

8

vipattiṣv avyatho dakṣo nityam utthānavān naraḥ

apramatto vinītātmā nityaṃ bhadrāṇi paśyati

9

antar vedyāṃ dadad vittaṃ kāmān anubhavan priyān

krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha

10

[d]

jānan vai mohayasi māṃ nāvi naur iva saṃyatā

svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān

11

na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā

bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmana

12

parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati

panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ

13

rājan parigata prajño vṛddhasevī jitendriyaḥ

pratipannān svakāryeṣu saṃmohayasi no bhṛṣam

14

lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ

tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi

15

kṣatriyasya mahārāja jaye vṛttiḥ samāhitā

sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha

16

prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ

praty amitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha

17

pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ

tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam

18

asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham

samucchraye yo yatate sa rājan paramo nayī

19

mama tvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā

pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ vidu

20

adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ

śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī

21

dvāv etau grasate bhūmiḥ sarpo bilaśayān iva

rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam

22

nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate

yena sādhāraṇī vṛttiḥ sa śatrur netaro jana

23

atrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate

vyādhir āpyāyita iva tasya mūlaṃ chinatti sa

24

alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ

valmīko mūlaja iva grasate vṛkṣam antikāt

25

jamīḍha ripor lakṣmīr mā te rociṣṭa bhārata

eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhita

26

janma vṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate

edhate jñātiṣu sa vai sadyo vṛddhir hi vikrama

27

nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati

avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi

28

atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate

vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ
the battle of flodden field| child ballad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 50