Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 53

Book 2. Chapter 53

The Mahabharata In Sanskrit


Book 2

Chapter 53

1

[ष]

उपस्तीर्णा सभा राजन रन्तुं चैते कृतक्षणाः

अक्षान उप्त्वा देवनस्य समयॊ ऽसतु युधिष्ठिर

2

[य]

निकृतिर देवनं पापं न कषात्रॊ ऽतर पराक्रमः

न च नीतिर धरुवा राजन किं तवं दयूतं परशंससि

3

न हि मानं परशंसन्ति निकृतौ कितवस्य ह

शकुने मैव नॊ जैषीर अमार्गेण नृशंसवत

4

[ष]

यॊ ऽनवेति संख्यां निकृतौ विधिज्ञश; चेष्टास्व अखिन्नः कितवॊ ऽकषजासु

महामतिर यश च जानाति दयूतं; स वै सर्वं सहते परक्रियासु

5

अक्षग्लहः सॊ ऽभिभवेत परं; नस तेनैव कालॊ भवतीदम आत्थ

दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः

6

[य]

एवम आहायम असितॊ देवलॊ मुनिसत्तमः

इमानि लॊकद्वाराणि यॊ वै संचरते सदा

7

इदं वै देवनं पापं मायया कितवैः सह

धर्मेण तु जयॊ युद्धे तत्परं साधु देवनम

8

नार्या मलेच्छन्ति भाषाभिर मायया न चरन्त्य उत

अजिह्मम अशठं युद्धम एतत सत्पुरुषव्रतम

9

शक्तितॊ बराह्मणान वन्द्याञ शिक्षितुं परयतामहे

तद वै वित्तं मातिदेवीर मा जैषीः शकुने परम

10

नाहं निकृत्या कामये सुखान्य उत धनानि वा

कितवस्याप्य अनिकृतेर वृत्तम एतन न पूज्यते

11

[ष]

शरॊत्रियॊ ऽशरॊत्रियम उत निकृत्यैव युधिष्ठिर

विद्वान अविदुषॊ ऽभयेति नाहुस तां निकृतिं जनाः

12

एवं तवं माम इहाभ्येत्य निकृतिं यदि मन्यसे

देवनाद विनिवर्तस्व यदि ते विद्यते भयम

13

[य]

आहूतॊ न निवर्तेयम इति मे वरतम आहितम

विधिश च बलवान राजन दिष्टस्यास्मि वशे सथितः

14

अस्मिन समागमे केन देवनं मे भविष्यति

परतिपाणश च कॊ ऽनयॊ ऽसति ततॊ दयूतं परवर्तताम

15

[द]

अहं दातास्मि रत्नानां धनानां च विशां पते

मदर्थे देविता चायं शकुनिर मातुलॊ मम

16

[य]

अन्येनान्यस्य विषमं देवनं परतिभाति मे

एतद विद्वन्न उपादत्स्व कामम एवं परवर्तताम

17

[व]

उपॊह्यमाने दयूते तु राजानः सर्व एव ते

धृतराष्ट्रं पुरस्कृत्य विविशुस ते सभां ततः

18

भीष्मॊ दरॊणः कृपश चैव विदुरश च महामतिः

नातीव परीतिमनसस ते ऽनववर्तन्त भारत

19

ते दवन्द्वशः पृथक चैव सिंहग्रीवा महौजसः

सिंहासनानि भूरीणि विचित्राणि च भेजिरे

20

शुशुभे सा सभा राजन राजभिस तैः समागतैः

देवैर इव महाभागैः समवेतैस तरिविष्टपम

21

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः

परावर्तत महाराज सुहृद दयूतम अनन्तरम

22

[य]

अयं बहुधनॊ राजन सागरावर्त संभवः

मणिर हारॊत्तरः शरीमान कनकॊत्तम भूषणः

23

एतद राजन धनं मह्यं परतिपाणस तु कस तव

भवत्व एष करमस तात जयाम्य एनं दुरॊदरम

24

[द]

सन्ति मे मणयश चैव धनानि विविधानि च

मत्सरश च न मे ऽरथेषु जयाम्य एनं दुरॊदरम

25

[व]

ततॊ जग्राह शकुनिस तान अक्षान अक्षतत्त्ववित

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

1

[ṣ]

upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ

akṣān uptvā devanasya samayo 'stu yudhiṣṭhira

2

[y]

nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ

na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi

3

na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha

śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat

4

[ṣ]

yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu

mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu

5

akṣaglahaḥ so 'bhibhavet paraṃ; nas tenaiva kālo bhavatīdam āttha

dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ

6

[y]

evam āhāyam asito devalo munisattamaḥ

imāni lokadvārāṇi yo vai saṃcarate sadā

7

idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha

dharmeṇa tu jayo yuddhe tatparaṃ sādhu devanam

8

nāryā mlecchanti bhāṣābhir māyayā na caranty uta

ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam

9

aktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe

tad vai vittaṃ mātidevīr mā jaiṣīḥ akune param

10

nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā

kitavasyāpy anikṛter vṛttam etan na pūjyate

11

[ṣ]

rotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira

vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ

12

evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase

devanād vinivartasva yadi te vidyate bhayam

13

[y]

āhūto na nivarteyam iti me vratam āhitam

vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthita

14

asmin samāgame kena devanaṃ me bhaviṣyati

pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām

15

[d]

ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate

madarthe devitā cāyaṃ śakunir mātulo mama

16

[y]

anyenānyasya viṣamaṃ devanaṃ pratibhāti me

etad vidvann upādatsva kāmam evaṃ pravartatām

17

[v]

upohyamāne dyūte tu rājānaḥ sarva eva te

dhṛtarāṣṭraṃ puraskṛtya viviśus te sabhāṃ tata

18

bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ

nātīva prītimanasas te 'nvavartanta bhārata

19

te dvandvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ

siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire

20

uśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ

devair iva mahābhāgaiḥ samavetais triviṣṭapam

21

sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ

prāvartata mahārāja suhṛd dyūtam anantaram

22

[y]

ayaṃ bahudhano rājan sāgarāvarta saṃbhavaḥ

maṇir hārottaraḥ śrīmān kanakottama bhūṣaṇa

23

etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava

bhavatv eṣa kramas tāta jayāmy enaṃ durodaram

24

[d]

santi me maṇayaś caiva dhanāni vividhāni ca

matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram

25

[v]

tato jagrāha śakunis tān akṣān akṣatattvavit

jitam ity eva śakunir yudhiṣṭhiram abhāṣata
t he mahabharata chapter 32| t he mahabharata chapter 32
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 53