Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 54

Book 2. Chapter 54

The Mahabharata In Sanskrit


Book 2

Chapter 54

1

[य]

मत्तः कैतवकेनैव यज जितॊ ऽसमि दुरॊदरम

शकुने हन्त दीव्यामॊ गलहमानाः सहस्रशः

2

इमे निष्कसहस्रस्य कुण्डिनॊ भरिताः शतम

कॊशॊ हिरण्यम अक्षय्यं जातरूपम अनेकशः

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

3

[व]

इत्य उक्तः शकुनिः पराह जितम इत्य एव तं नृपम

4

[य]

अयं सहस्रसमितॊ वैयाघ्रः सुप्रवर्तितः

सुचक्रॊपस्करः शरीमान किङ्किणीजालमण्डितः

5

संह्रादनॊ राजरथॊ य इहास्मान उपावहत

जैत्रॊ रथवरः पुण्यॊ मेघसागर निःस्वनः

6

अष्टौ यं कुररच छायाः सदश्वा राष्ट्रसंमताः

वहन्ति नैषाम उच्येत पदा भूमिम उपस्पृशन

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

7

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

8

[य]

सहस्रसंख्या नागा मे मत्तास तिष्ठन्ति सौबल

हेमकक्षाः कृतापीडाः पद्मिनॊ हेममालिनः

9

सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि

ईषा दन्ता महाकायाः सर्वे चाष्ट करेणवः

10

सर्वे च पुरभेत्तारॊ नगमेघनिभा गजाः

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

11

[व]

तम एवं वादिनं पार्थं परहसन्न इव सौबलः

जितम इत्य एव शकुनिर युधिष्ठिरम अभासत

12

[य]

शतं दासी सहस्राणि तरुण्यॊ मे परभद्रिकाः

कम्बुकेयूर धारिण्यॊ निष्ककन्थ्यः सवलं कृताः

13

महार्हमाल्याभरणाः सुवस्त्राश चन्दनॊक्षिताः

मणीन हेमच बिभ्रत्यः सर्वा वै सूक्ष्मवाससः

14

अनुसेवां चरन्तीमाः कुशला नृत्यसामसु

सनातकानाम अमात्यानां राज्ञां च मम शासनात

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

15

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

16

[य]

एतावन्त्य एव दासानां सहस्राण्य उत सन्ति मे

परदक्षिणानुलॊमाश च परावार वसनाः सदा

17

पराज्ञा मेधाविनॊ दक्षा युवानॊ मृष्टकुण्डलाः

पात्री हस्ता दिवारात्रम अतिथीन भॊजयन्त्य उत

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

18

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

19

[य]

रथास तावन्त एवेमे हेमभाण्डाः पताकिनः

हयैर विनीतैः संपन्ना रथिभिश चित्रयॊधिभिः

20

एकैकॊ यत्र लभते सहस्रपरमां भृतिम

युध्यतॊ ऽयुध्यतॊ वापि वेतनं मासकालिकम

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

21

[व]

इत्य एवम उक्ते पार्थेन कृतवैरॊ दुरात्मवान

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

22

[य]

अश्वांस तित्तिरि कल्माषान गान्धर्वान हेममालिनः

ददौ चित्ररथस तुष्टॊ यांस तान गाण्डीवधन्वने

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

23

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

24

[य]

रथानां शकटानां च हयानां चायुतानि मे

युक्तानाम एव तिष्ठन्ति वाहैर उच्चावचैर वृताः

25

एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः

कषीरं पिबन्तस तिष्ठन्ति भुञ्जानाः शालितण्डुलान

26

षष्टिस तानि सहस्राणि सर्वे पृथुल वक्षसः

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

27

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

28

[य]

ताम्रलॊहैर परिवृता निधयॊ मे चतुर्शताः

पञ्च दरौणिक एकैकः सुवर्णस्याहतस्य वै

एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया

29

[व]

एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः

जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत

1

[y]

mattaḥ kaitavakenaiva yaj jito 'smi durodaram

śakune hanta dīvyāmo glahamānāḥ sahasraśa

2

ime niṣkasahasrasya kuṇḍino bharitāḥ śatam

kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

3

[v]

ity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam

4

[y]

ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ

sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍita

5

saṃhrādano rājaratho ya ihāsmān upāvahat

jaitro rathavaraḥ puṇyo meghasāgara niḥsvana

6

aṣṭau yaṃ kurarac chāyāḥ sadaśvā rāṣṭrasaṃmatāḥ

vahanti naiṣām ucyeta padā bhūmim upaspṛśan

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

7

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

8

[y]

sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala

hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālina

9

sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi

īṣā
dantā mahākāyāḥ sarve cāṣṭa kareṇava

10

sarve ca purabhettāro nagameghanibhā gajāḥ

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

11

[v]

tam evaṃ vādinaṃ pārthaṃ prahasann iva saubalaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāsata

12

[y]

śataṃ dāsī sahasrāṇi taruṇyo me prabhadrikāḥ

kambukeyūra dhāriṇyo niṣkakanthyaḥ svalaṃ kṛtāḥ

13

mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ

maṇīn hemaca bibhratyaḥ sarvā vai sūkṣmavāsasa

14

anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu

snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

15

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

16

[y]

etāvanty eva dāsānāṃ sahasrāṇy uta santi me

pradakṣiṇānulomāś ca prāvāra vasanāḥ sadā

17

prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ

pātrī hastā divārātram atithīn bhojayanty uta

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

18

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

19

[y]

rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ

hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhi

20

ekaiko yatra labhate sahasraparamāṃ bhṛtim

yudhyato 'yudhyato vāpi vetanaṃ māsakālikam

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

21

[v]

ity evam ukte pārthena kṛtavairo durātmavān

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

22

[y]

aśvāṃs tittiri kalmāṣān gāndharvān hemamālinaḥ

dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

23

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

24

[y]

rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me

yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ

25

evaṃ varṇasya varṇasya samuccīya sahasraśaḥ

kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān

26

aṣṭis tāni sahasrāṇi sarve pṛthula vakṣasaḥ

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

27

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata

28

[y]

tāmralohair parivṛtā nidhayo me caturśatāḥ

pañca drauṇika ekaikaḥ suvarṇasyāhatasya vai

etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā

29

[v]

etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ

jitam ity eva śakunir yudhiṣṭhiram abhāṣata
literary critique on da vinci code| the da vinci code literary amphetamine
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 54