Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 60

Book 2. Chapter 60

The Mahabharata In Sanskrit


Book 2

Chapter 60

1

[वै]

धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः

अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये

2

तवं परातिकामिन दरौपदीम आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः

कषत्ता हय अयं विवदत्य एव भीरुर; न चास्माकं वृद्धिकामः सदैव

3

एवम उक्तः परातिकामी ससूतः; परायाच छीघ्रं राजवचॊ निशम्य

परविश्य च शवेव स सिंहगॊष्ठं; समासदन महिषीं पाण्डवानाम

4

[पर]

युधिष्ठिरे दयूतमदेन मत्ते; दुर्यॊधनॊ दरौपदि तवाम अजैषीत

सा परपद्य तवं धृतराष्ट्रस्य वेश्म; नयामि तवां कर्मणे याज्ञसेनि

5

[द]

कथं तव एवं वदसि परातिकामिन; कॊ वै दीव्येद भार्ययया राजपुत्रः

मूढॊ राजा दयूतमदेन मत्त; आहॊ नान्यत कैतवम अस्य किं चित

6

[प]

यदा नाभूत कैतवम अन्यद अस्य; तदादेवीत पाण्डवॊ ऽजातशत्रुः

नयस्ताः पूर्वं भरातरस तेन राज्ञा; सवयं चात्मा तवम अथॊ राजपुत्रि

7

[द]

गच्छ तवं कितवं गत्वा सभायां पृच्छ सूतज

किं नु पूर्वं पराजैषीर आत्मानं मां नु भारत

एतज जञात्वा तवम आगच्छ ततॊ मां नयसूतज

8

[व]

सभां गत्वा स चॊवाच दरौपद्यास तद वचस तदा

कस्येशॊ नः पराजैषीर इति तवाम आह दरौपदी

किं नु पूर्वं पराजैषीर आत्मानम अथ वापि माम

9

युधिष्ठिरस तु निश्चेष्टॊ गतसत्त्व इवाभवत

न तं सूतं परत्युवाच वचनं साध्व असाधु वा

10

[दुर]

इहैत्य कृष्णा पाञ्चाली परश्नम एतं परभाषताम

इहैव सर्वे शृण्वन्तु तस्या अस्य च यद वचः

11

[व]

स गत्वा राजभवनं दुर्यॊधन वशानुगः

उवाच दरौपदीं सूतः परातिकामी वयथन्न इव

12

सभ्यास तव अमी राजपुत्र्य आह्वयन्ति; मन्ये पराप्तः संक्षयः कौरवाणाम

न वै समृद्धिं पालयते लघीयान; यत तवं सभाम एष्यसि राजपुत्रि

13

[दरौ]

एवं नूनं वयदधात संविधाता; सपर्शाव उभौ सपृशतॊ वीर बालौ

धर्मं तव एकं परमं पराह लॊके; स नः शमं धास्यति गॊप्यमानः

14

[वै]

युधिष्ठिरस तु तच छरुत्वा दुर्यॊधन चिकीर्षितम

दरौपद्या संमतं दूतं पराहिणॊद भरतर्षभ

15

एकवस्त्रा अधॊ नीवी रॊदमाना रजस्वला

सभाम आगम्य पाञ्चाली शवशुरस्याग्रतॊ ऽभवत

16

ततस तेषां मुखम आलॊक्य राजा; दुर्यॊधनः सूतम उवाच हृष्टः

इहैवैताम आनय परातिकामिन; परत्यक्षम अस्याः कुरवॊ बरुवन्तु

17

ततः सूतस तस्य वशानुगामी; भीतश च कॊपाद दरुपदात्मजायाः

विहाय मानं पुनर एव सभ्यान; उवाच कृष्णां किम अहं बरवीमि

18

[दुर]

दुःशासनैष मम सूतपुत्रॊ; वृकॊदराद उद्विजते ऽलपचेताः

सवयं परगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य अवशाः सपत्नाः

19

ततः समुत्थाय स राजपुत्रः; शरुत्वा भरातुः कॊपविरक्त दृष्टिः

परविश्य तद वेश्म महारथानाम; इत्य अब्रवीद दरौपदीं राजपुत्रीम

20

एह्य एहि पाञ्चालि जितासि कृष्णे; दुर्यॊधनं पश्य विमुक्तलज्जा

कुरून भजस्वायत पद्मनेत्रे; धर्मेण लब्धासि सभां परैहि

21

ततः समुत्थाय सुदुर्मनाः सा; विवर्णम आमृज्य मुखं करेण

आर्ता परदुद्राव यतः सत्रियस ता; वृद्धस्य राज्ञः कुरुपुंगवस्य

22

ततॊ जवेनाभिससार रॊषाद; दुःशासनस ताम अभिगर्जमानः

दीर्घेषु नीलेष्व अथ चॊर्मि मत्सु; जग्राह केशेषु नरेन्द्रपत्नीम

23

ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः

ते पाण्डवानां परिभूय वीर्यं; बलात परमृष्टा धृतराष्ट्र जेन

24

स तां परामृश्य सभा समीपम; आनीय कृष्णाम अतिकृष्ण केशीम

दुःशासनॊ नाथवतीम अनाथवच; चकर्ष वायुः कदलीम इवार्ताम

25

सा कृष्यमाणा नमिताङ्गयस्तिः; शनैर उवाचाद्य रजस्वलास्मि

एकं च वासॊ मम मन्दबुद्धे; सभां नेतुं नार्हसि माम अनार्य

26

ततॊ ऽबरवीत तां परसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम

कृष्णं च जिष्णुं च हरिं नरं च; तराणाय विक्रॊश नयामि हि तवाम

27

रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य अथ वा विवस्त्रा

दयूते जिता चासि कृतासि दासी; दासीषु कामश च यथॊपजॊषम

28

परकीर्णकेशी पतितार्ध वस्त्रा; दुःशासनेन वयवधूयमाना

हरीमत्य अमर्षेण च दह्यमाना; शनैर इदं वाक्यम उवाच कृष्णा

29

इमे सभायाम उपदिष्ट शास्त्राः; करियावन्तः सर्व एवेन्द्र कल्पाः

गुरु सथाना गुरवश चैव सर्वे; तेषाम अग्रे नॊत्सहे सथातुम एवम

30

नृशंसकर्मंस तवम अनार्य वृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः

न मर्षयेयुस तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः

31

धर्मे सथितॊ धर्मसुतश च राजा; धर्मश च सूक्ष्मॊ निपुणॊपलभ्यः

वाचापि भर्तुः परमाणु मात्रं; नेच्छसि दॊषं सवगुणान विषृज्य

32

इदं तव अनार्यं कुरुवीरमध्ये; रजस्वलां यत परिकर्षसे माम

न चापि कश चित कुरुते ऽतर पूजां; धरुवं तवेदं मतम अन्वपद्यन

33

धिग अस्तु नष्टः खलु भारतानां; धर्मस तथा कषत्रविदां च वृत्तम

यत्राभ्यतीतां कुरु धर्मवेलां; परेक्षन्ति सर्वे कुरवः सभायाम

34

दरॊणस्य भीष्मस्य च नास्ति सत्त्वं; धरुवं तथैवास्य महात्मनॊ ऽपि

राज्ञस तथा हीमम अधर्मम उग्रं; न लक्षयन्ते कुरुवृद्ध मुख्याः

35

तथा बरुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन कुपितान अपश्यत

सा पाण्डवान कॊपपरीत देहान; संदीपयाम आस कटाक्ष पातैः

36

हृतेन राज्येन तथा धनेन; रत्नैश च मुख्यैर न तथा बभूव

यथार्तया कॊपसमीरितेन; कृष्णा कटाक्षेण बभूव दुःखम

37

दुःशासनश चापि समीक्ष्य कृष्णाम; अवेक्षमाणां कृपणान पतींस तान

आधूय वेगेन विसंज्ञकल्पाम; उवाच दासीति हसन्न इवॊग्रः

38

कर्णस तु तद वाक्यम अतीव हृष्टः; संपूजयाम आस हसन सशब्दम

गान्धारराजः सुबलस्य पुत्रस; तथैव दुःशासनम अभ्यनन्दत

39

सभ्यास तु ये तत्र बभूवुर अन्ये; ताभ्याम ऋते धार्तराष्ट्रेण चैव

तेषाम अभूद दुःखम अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम

40

[भीस्म]

न धर्मसौक्ष्म्यात सुभगे विवक्तुं; शक्नॊमि ते परश्नम इमं यथावत

अस्वॊ हय अशक्तः पणितुं परस्वं; सत्रियश च भर्तुर वशतां समीक्ष्य

41

तयजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम अथॊ न जह्यात

उक्तं जितॊ ऽसमीति च पाण्डवेन; तस्मान न शक्नॊमि विवेक्तुम एतत

42

दयूते ऽदवितीयः शकुनिर नरेषु; कुन्तीसुतस तेन निसृष्टकामः

न मन्यते तां निकृतिं महात्मा; तस्मान न ते परश्नम इमं बरवीमि

43

[द]

आहूय राजा कुशलैः सभायां; दुष्टात्मभिर नैकृतिकैर अनार्यैः

दयूतप्रियैर नातिकृत परयत्नः; कस्माद अयं नाम निसृष्टकामः

44

स शुद्धभावॊ निकृतिप्रवृत्तिम; अबुध्यमानः कुरुपाण्डवाग्र्यः

संभूय सर्वैश च जितॊ ऽपि यस्मात; पश्चाच च यत कैतवम अभ्युपेतः

45

तिष्ठन्ति चेमे कुरवः सभायाम; ईशाः सुतानां च तथा सनुषाणाम

समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे परश्नम इमं यथावत

46

[व]

तथा बरुवन्तीं करुणं रुदन्तीम; अवेक्षमाणाम असकृत पतींस तान

दुःशासनः परुषाण्य अप्रियाणि; वाक्यान्य उवाचामधुराणि चैव

47

तां कृष्यमाणां च रजस्वलां च; सरस्तॊत्तरीयाम अतदर्हमाणाम

वृकॊदरः परेक्ष्य युधिष्ठिरं च; चकार कॊपं परमार्तरूपः

1

[vai]

dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ

avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye

2

tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ

kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva

3

evam uktaḥ prātikāmī sasūtaḥ; prāyāc chīghraṃ rājavaco niśamya

praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām

4

[pra]

yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt

sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni

5

[d]

kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayayā rājaputraḥ

mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit

6

[p]

yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ

nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri

7

[d]

gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja

kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata

etaj jñātvā tvam āgaccha tato māṃ nayasūtaja

8

[v]

sabhāṃ gatvā sa covāca draupadyās tad vacas tadā

kasyeśo naḥ parājaiṣīr iti tvām āha draupadī

kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām

9

yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat

na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā

10

[dur]

ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām

ihaiva sarve śṛṇvantu tasyā asya ca yad vaca

11

[v]

sa gatvā rājabhavanaṃ duryodhana vaśānugaḥ

uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva

12

sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām

na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri

13

[drau]

evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato vīra bālau

dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamāna

14

[vai]

yudhiṣṭhiras tu tac chrutvā duryodhana cikīrṣitam

draupadyā saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha

15

ekavastrā adho nīvī rodamānā rajasvalā

sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat

16

tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ

ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu

17

tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ

vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi

18

[dur]

duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ

svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ

19

tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopavirakta dṛṣṭiḥ

praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm

20

ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā

kurūn bhajasvāyata padmanetre; dharmeṇa labdhāsi sabhāṃ paraihi

21

tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa

ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya

22

tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ

dīrgheṣu nīleṣv atha cormi matsu; jagrāha keśeṣu narendrapatnīm

23

ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ

te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭra jena

24

sa tāṃ parāmṛśya sabhā samīpam; ānīya kṛṣṇm atikṛṣṇa keśīm

duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām

25

sā kṛṣyamāṇā namitāṅgayastiḥ; śanair uvācādya rajasvalāsmi

ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya

26

tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇm

kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām

27

rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā

dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam

28

prakīrṇakeśī patitārdha vastrā; duḥśāsanena vyavadhūyamānā

hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā

29

ime sabhāyām upadiṣṭa śāstrāḥ; kriyāvantaḥ sarva evendra kalpāḥ

guru sthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam

30

nṛśaṃsakarmaṃs tvam anārya vṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ

na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ

31

dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ

vācāpi bhartuḥ paramāṇu mātraṃ; necchasi doṣaṃ svaguṇān viṣṛjya

32

idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām

na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan

33

dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam

yatrābhyatītāṃ kuru dharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām

34

droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi

rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddha mukhyāḥ

35

tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat

sā pāṇḍavān kopaparīta dehān; saṃdīpayām āsa kaṭākṣa pātai

36

hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva

yathārtayā kopasamīritena; kṛṣṇā kaṭākṣeṇa babhūva duḥkham

37

duḥśāsanaś cāpi samīkṣya kṛṣṇm; avekṣamāṇāṃ kṛpaṇān patīṃs tān

ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivogra

38

karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam

gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat

39

sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva

teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām

40

[bhīsma]

na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat

asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya

41

tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt

uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat

42

dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ

na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi

43

[d]

āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ

dyūtapriyair nātikṛta prayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāma

44

sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ

saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupeta

45

tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām

samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat

46

[v]

tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān

duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva

47

tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām

vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ
how do these offerings symbolize the offerings christians should| how do these offerings symbolize the offerings christians should
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 60