Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 63

Book 2. Chapter 63

The Mahabharata In Sanskrit


Book 2

Chapter 63

1

[कर्ण]

तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी

दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी

2

परविश्य सा नः परिचारैर भजस्व; तत ते कार्यं शिष्टम आवेश्य वेश्म

ईशाः सम सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः

3

अन्यं वृणीष्व पतिम आशु भामिनि; यस्माद दास्यं न लभसे देवनेन

अनवद्या वै पतिषु कामवृत्तिर; नित्यं दास्ये विदितं वै तवास्तु

4

पराजितॊ नकुलॊ भीमसेनॊ; युधिष्ठिरः सहदेवॊ ऽरजुनश च

दासी भूता परविश याज्ञसेनि; पराजितास ते पतयॊ न सन्ति

5

परयॊजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः

पाञ्चाल्यस्य दरुपदस्यात्मजाम इमां; सभामध्ये यॊ ऽतिदेवीद गलहेषु

6

[व]

तद वै शरुत्वा भीमसेनॊ ऽतय अमर्षी; भृशं निशश्वास तदार्तरूपः

राजानुगॊ धर्मपाशानुबद्धॊ; दहन्न इवैनं कॊपविरक्त दृष्टिः

7

[भम]

नाहं कुप्ये सूतपुत्रस्य राजन्न; एष सत्यं दासधर्मः परविष्टः

किं विद्विषॊ वाद्य मां धारयेयुर; नादेवीस तवं यद्य अनया नरेन्द्र

8

[वै]

राधेयस्य वचॊ शरुत्वा राजा दुर्यॊधनस तदा

युधिष्ठिरम उवाचेदं तूष्णींभूतम अचेतसम

9

भीमार्जुनौ यमौ चैव सथितौ ते नृपशासने

परश्नं परब्रूहि कृष्णां तवम अजितां यदि मन्यसे

10

एवम उक्त्वा स कौन्तेयम अपॊह्य वसनं सवकम

समयन्न इवैक्षत पाञ्चालीम ऐश्वर्यमदमॊहितः

11

कदली दण्डसदृशं सर्वलक्षणपूजितम

गजहस्तप्रतीकाशं वज्रप्रतिम गौरवम

12

अभ्युत्स्मयित्वा राधेयं भीमम आधर्षयन्न इव

दरौपद्याः परेक्षमाणायाः सव्यम ऊरुम अदर्शयत

13

वृकॊदरस तद आलॊक्य नेत्रे उत्फाल्य लॊहिते

परॊवाच राजमध्ये तं सभां विश्रावयन्न इव

14

पितृभिः सह सालॊक्यं मा सम गच्छेद वृकॊदरः

यद्य एतम ऊरुं गदया न भिन्द्यां ते महाहवे

15

करुद्धस्य तस्य सरॊतॊभ्यः सर्वेभ्यः पावकार्चिषः

वृक्षस्येव विनिश्चेरुः कॊटरेभ्यः परदह्यतः

16

[वि]

परं भयं पश्यत भीमसेनाद; बुध्यध्वं राज्ञॊ वरुणस्येव पाशात

दैवेरितॊ नूनम अयं पुरस्तात; परॊ ऽनयॊ भरतेषूदपादि

17

अति दयूतं कृतम इदं धार्तराष्ट्रा; ये ऽसयां सत्रियं विवदध्वं सभायाम

यॊगक्षेमॊ दृश्यते वॊ महाभयः; पापान मन्त्रान कुरवॊ मन्त्रयन्ति

18

इमं धर्मं कुरवॊ जानताशु; दुर्दृष्टे ऽसमिन परिषत संप्रदुष्येत

इमां चेत पूर्वं कितवॊ ऽगलहीष्यद; ईशॊ ऽभविष्यद अपराजितात्मा

19

सवप्ने यथैतद धि धनं जितं सयात; तद एवं मन्ये यस्य दीव्यत्य अनीशः

गान्धारि पुत्रस्य वचॊ निशम्य; धर्माद अस्मात कुरवॊ मापयात

20

[दुर]

भीमस्य वाक्ये तद्वद एवार्जुनस्य; सथितॊ ऽहं वै यमयॊश चैवम एव

युधिष्ठिरं चेत परवदन्त्य अनीशम; अथॊ दास्यान मॊक्ष्यसे याज्ञसेनि

21

[अर]

ईशॊ राजा पूर्वम आसीद गलहे; नः कुन्तीपुत्रॊ धर्मराजॊ महात्मा

ईशस तव अयं कस्य पराजितात्मा; तज जानीध्वं कुरवः सर्व एव

22

[व]

ततॊ राज्ञॊ धृतराष्ट्रस्य गेहे; गॊमायुर उच्चैर वयाहरद अग्निहॊत्रे

तं रासभाः परत्यभाषन्त राजन; समन्ततः पक्षिणश चैव रौद्राः

23

तं च शब्दं विदुरस तत्त्ववेदी; शुश्राव घॊरं सुबलात्मजा च

भीष्मद्रॊणौ गौतमश चापि विद्वान; सवस्ति सवस्तीत्य अपि चैवाहुर उच्चैः

24

ततॊ गान्धारी विदुरश चैव विद्वांस; तम उत्पातं घॊरम आलक्ष्य राज्ञे

निवेदयाम आसतुर आर्तवत तदा; ततॊ राजा वाक्यम इदं बभाषे

25

हतॊ ऽसि दुर्यॊधन मन्दबुद्धे; यस तवं सभायां कुरुपुंगवानाम

सत्रियं समाभाषसि दुर्विनीत; विशेषतॊ दरौपदीं धर्मपत्नीम

26

एवम उक्त्वा धृतराष्ट्रॊ मनीषी; हितान्वेषी बान्धवानाम अपायात

कृष्णां पाञ्चालीम अब्रवीत सान्त्वपूर्वं; विमृश्यैतत परज्ञया तत्त्वबुद्धिः

27

[ध]

वरं वृणीष्व पाञ्चालि मत्तॊ यद अभिकाङ्क्षसि

वधूनां हि विशिष्टा मे तवं धर्मपरमा सती

28

[दर]

ददासि चेद वरं मह्यं वृणॊमि भरतर्षभ

सर्वधर्मानुगः शरीमान अदासॊ ऽसतु युधिष्ठिरः

29

मनस्विनम अजानन्तॊ मा वै बरूयुः कुमारकाः

एष वै दासपुत्रेति परतिविन्ध्यं तम आगतम

30

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान कव चित

लालितॊ दासपुत्रत्वं पश्यन नश्येद धि भारत

31

[ध]

दवितीयं ते वरं भद्रे ददामि वरयस्व माम

मनॊ हि मे वितरति नैकं तवं वरम अर्हसि

32

[दर]

सरथौ सधनुष्कौ च भीमसेनधनंजयौ

नकुलं सहदेवं च दवितीयं वरये वयम

33

[ध]

तृतीयं वरयास्मत्तॊ नासि दवाभ्यां सुसत कृता

तवं हि सर्वस्नुषाणां मे शरेयसी धर्मचारिणी

34

[दर]

लॊभॊ धर्मस्य नाशाय भगवन नाहम उत्सहे

अनर्हा वरम आदातुं तृतीयं राजसत्तम

35

एकम आहुर वैश्य वरं दवौ तु कषत्रस्त्रिया वरौ

तरयस तु राज्ञॊ राजेन्द्र बराह्मणस्य शतं वराः

36

पापीयांस इमे भूत्वा संतीर्णाः पतयॊ मम

वेत्स्यन्ति चैव भद्राणि राजन पुण्येन कर्मणा

1

[karṇa]

trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī

dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī

2

praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma

īśāḥ
sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ

3

anyaṃ vṛṇīva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena

anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu

4

parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca

dāsī bhūtā praviśa yājñaseni; parājitās te patayo na santi

5

prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ

pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu

6

[v]

tad vai śrutvā bhīmaseno 'ty amarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ

rājānugo dharmapāśānubaddho; dahann ivainaṃ kopavirakta dṛṣṭi

7

[bhm]

nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ

kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra

8

[vai]

rādheyasya vaco śrutvā rājā duryodhanas tadā

yudhiṣṭhiram uvācedaṃ tūṣṇībhūtam acetasam

9

bhīmārjunau yamau caiva sthitau te nṛpaśāsane

praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase

10

evam uktvā sa kaunteyam apohya vasanaṃ svakam

smayann ivaikṣat pāñcālīm aiśvaryamadamohita

11

kadalī daṇḍasadṛśaṃ sarvalakṣaṇapūjitam

gajahastapratīkāśaṃ vajrapratima gauravam

12

abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva

draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat

13

vṛkodaras tad ālokya netre utphālya lohite

provāca rājamadhye taṃ sabhāṃ viśrāvayann iva

14

pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ

yady etam ūruṃ gadayā na bhindyāṃ te mahāhave

15

kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ

vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyata

16

[vi]

paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt

daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi

17

ati dyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām

yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti

18

imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet

imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā

19

svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ

gāndhāri putrasya vaco niśamya; dharmād asmāt kuravo māpayāta

20

[dur]

bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva

yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni

21

[ar]

īśo rājā pūrvam āsīd glahe; naḥ kuntīputro dharmarājo mahātmā

ī
as tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva

22

[v]

tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre

taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ

23

taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca

bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccai

24

tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe

nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe

25

hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām

striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm

26

evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt

kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhi

27

[dh]

varaṃ vṛṇīva pāñcāli matto yad abhikāṅkṣasi

vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī

28

[dra]

dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha

sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhira

29

manasvinam ajānanto mā vai brūyuḥ kumārakāḥ

eṣa vai dāsaputreti prativindhyaṃ tam āgatam

30

rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit

lālito dāsaputratvaṃ paśyan naśyed dhi bhārata

31

[dh]

dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām

mano hi me vitarati naikaṃ tvaṃ varam arhasi

32

[dra]

sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau

nakulaṃ sahadevaṃ ca dvitīyaṃ varaye vayam

33

[dh]

tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susat kṛtā

tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī

34

[dra]

lobho dharmasya nāśāya bhagavan nāham utsahe

anarhā varam ādātuṃ tṛtīyaṃ rājasattama

35

ekam āhur vaiśya varaṃ dvau tu kṣatrastriyā varau

trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ

36

pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama

vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā
eventh son of a seventh son iron maiden lyric| eventh son of a seventh son iron maiden lyric
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 63