Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 68

Book 2. Chapter 68

The Mahabharata In Sanskrit


Book 2

Chapter 68

1

वैशंपायन उवाच

वनवासाय चक्रुस ते मतिं पार्थाः पराजिताः

अजिनान्य उत्तरीयाणि जगृहुश च यथाक्रमम

2

अजिनैः संवृतान दृष्ट्वा हृतराज्यान अरिंदमान

परस्थितान वनवासाय ततॊ दुःशासनॊ ऽबरवीत

3

परवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञॊ महात्मनः

पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः

4

अद्य देवाः संप्रयाताः समैर वर्त्मभिर अस्थलैः

गुणज्येष्ठास तथा जयेष्ठा भूयांसॊ यद वयं परैः

5

नरकं पातिताः पार्था दीर्घकालम अनन्तकम

सुखाच च हीना राज्याच च विनष्टाः शाश्वतीः समाः

6

बलेन मत्ता ये ते सम धार्तराष्ट्रान परहासिषुः

ते निर्जिता हृतधना वनम एष्यन्ति पाण्डवाः

7

चित्रान संनाहान अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति

निवास्यन्तां रुरुचर्माणि सर्वे; यथा गलहं सौबलस्याभ्युपेताः

8

न सन्ति लॊकेषु पुमांस ईदृशा; इत्य एव ये भावितबुद्धयः सदा

जञास्यन्ति ते तमानम इमे ऽदय पाण्डवा; विपर्यये षण्ढतिला इवाफलाः

9

अयं हि वासॊदय ईदृशानां; मनस्विनां कौरव मा भवेद वः

अदीक्षितानाम अजिनानि यद्वद; बलीयसां पश्यत पाण्डवानाम

10

महाप्राज्ञः सॊमकॊ यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः परदाय

अकार्षीद वै दुष्कृतं नेह सन्ति; कलीबाः पार्थाः पतयॊ याज्ञसेन्याः

11

सूक्ष्मान परावारान अजिनानि चॊदितान; दृष्ट्वारण्ये निर्धनान अप्रतिष्ठान

कां तवं परीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम इहान्यम इच्छसि

12

एते हि सर्वे कुरवः समेताः; कषान्ता दान्ताः सुद्रविणॊपपन्नाः

एषां वृणीष्वैकतमं पतित्वे; न तवां तपेत कालविपर्ययॊ ऽयम

13

यथाफलाः षण्ढतिला यथा चर्ममया मृगाः

तथैव पाण्डवाः सर्वे यथा काकयवा अपि

14

किं पाण्डवांस तवं पतितान उपास्से; मॊघः शरमः षण्ढतिलान उपास्य

एवं नृशंसः परुषाणि पार्थान; अश्रावयद धृतराष्ट्रस्य पुत्रः

15

तद वै शरुत्वा भीमसेनॊ ऽतयमर्षी; निर्भर्त्स्यॊच्चैस तं निगृह्यैव रॊषात

उवाचेदं सहसैवॊपगम्य; सिंहॊ यथा हैमवतः शृगालम

16

भीमसेन उवाच

करूर पापजनैर जुष्टम अकृतार्थं परभाषसे

गान्धारविद्यया हि तवं राजमध्ये विकत्थसे

17

यथा तुदसि मर्माणि वाक्शरैर इह नॊ भृशम

तथा समारयिता ते ऽहं कृन्तन मर्माणि संयुगे

18

ये च तवाम अनुवर्तन्ते कामलॊभवशानुगाः

गॊप्तारः सानुबन्धांस तान नेष्यामि यमसादनम

19

वैशंपायन उवाच

एवं बरुवाणम अजिनैर विवासितं; दुःखाभिभूतं परिनृत्यति सम

मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर गौर इति समाह्वयन मुक्तलज्जः

20

भीमसेन उवाच

नृशंसं परुषं करूरं शक्यं दुःशासन तवया

निकृत्या हि धनं लब्ध्वा कॊ विकत्थितुम अर्हति

21

मा ह सम सुकृताँल लॊकान गच्छेत पार्थॊ वृकॊदरः

यदि वक्षसि भित्त्वा ते न पिबेच छॊणितं रणे

22

धार्तराष्ट्रान रणे हत्वा मिषतां सर्वधन्विनाम

शमं गन्तास्मि नचिरात सत्यम एतद बरवीमि वः

23

वैशंपायन उवाच

तस्य राजा सिंहगतेः सखेलं; दुर्यॊधनॊ भीमसेनस्य हर्षात

गतिं सवगत्यानुचकार मन्दॊ; निर्गच्छतां पाण्डवानां सभायाः

24

नैतावता कृतम इत्य अब्रवीत तं; वृकॊदरः संनिवृत्तार्धकायः

शीघ्रं हि तवा निहतं सानुबन्धं; संस्मार्याहं परतिवक्ष्यामि मूढ

25

एतत समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान स मानी

राजानुगः संसदि कौरवाणां; विनिष्क्रमन वाक्यम उवाच भीमः

26

अहं दुर्यॊधनं हन्ता कर्णं हन्ता धनंजयः

शकुनिं चाक्षकितवं सहदेवॊ हनिष्यति

27

इदं च भूयॊ वक्ष्यामि सभामध्ये बृहद वचः

सत्यं देवाः करिष्यन्ति यन नॊ युद्धं भविष्यति

28

सुयॊधनम इमं पापं हन्तास्मि गदया युधि

शिरः पादेन चास्याहम अधिष्ठास्यामि भूतले

29

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः

दुःशासनस्य रुधिरं पातास्मि मृगराड इव

30

अर्जुन उवाच

नैव वाचा वयवसितं भीम विज्ञायते सताम

इतश चतुर्दशे वर्षे दरष्टारॊ यद भविष्यति

31

दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः

दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम

32

असूयितारं वक्तारं परस्रष्टारं दुरात्मनाम

भीमसेन नियॊगात ते हन्ताहं कर्णम आहवे

33

अर्जुनः परतिजानीते भीमस्य परियकाम्यया

कर्णं कर्णानुगांश चैव रणे हन्तास्मि पत्रिभिः

34

ये चान्ये परतियॊत्स्यन्ति बुद्धिमॊहेन मां नृपाः

तांश च सर्वाञ शतैर बाणैर नेतास्मि यमसादनम

35

चलेद धि हिमवान सथानान निष्प्रभः सयाद दिवाकरः

शैत्यं सॊमात परणश्येत मत्सत्यं विचलेद यदि

36

न परदास्यति चेद राज्यम इतॊ वर्षे चतुर्दशे

दुर्यॊधनॊ हि सत्कृत्य सत्यम एतद भविष्यति

37

वैशंपायन उवाच

इत्य उक्तवति पार्थे तु शरीमान माद्रवतीसुतः

परगृह्य विपुलं बाहुं सहदेवः परतापवान

38

सौबलस्य वधं परेप्सुर इदं वचनम अब्रवीत

करॊधसंरक्तनयनॊ निःश्वसन्न इव पन्नगः

39

अक्षान यान मन्यसे मूढ गान्धाराणां यशॊहर

नैते ऽकषा निशिता बाणास तवयैते समरे वृताः

40

यथा चैवॊक्तवान भीमस तवाम उद्दिश्य सबान्धवम

कर्ताहं कर्मणस तस्य कुरु कार्याणि सर्वशः

41

हन्तास्मि तरसा युद्धे तवां विक्रम्य सबान्धवम

यदि सथास्यसि संग्रामे कषत्रधर्मेण सौबल

42

सहदेववचः शरुत्वा नकुलॊ ऽपि विशां पते

दर्शनीयतमॊ नॄणाम इदं वचनम अब्रवीत

43

सुतेयं यज्ञसेनस्य दयूते ऽसमिन धृतराष्ट्रजैः

यैर वाचः शराविता रूक्षाः सथितैर दुर्यॊधनप्रिये

44

तान धार्तराष्ट्रान दुर्वृत्तान मुमूर्षून कालचॊदितान

दर्शयिष्यामि भूयिष्ठम अहं वैवस्वतक्षयम

45

निदेशाद धर्मराजस्य दरौपद्याः पदवीं चरन

निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद इव

46

एवं ते पुरुषव्याघ्राः सर्वे वयायतबाहवः

परतिज्ञा बहुलाः कृत्वा धृतराष्ट्रम उपागमन

1

vaiśaṃpāyana uvāca

vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ

ajināny uttarīyāṇi jagṛhuś ca yathākramam

2

ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān

prasthitān vanavāsāya tato duḥśāsano 'bravīt

3

pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ

parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ

4

adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ

guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ parai

5

narakaṃ pātitāḥ pārthā dīrghakālam anantakam

sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāvatīḥ samāḥ

6

balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ

te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ

7

citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti

nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ

8

na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā

jñāsyanti te tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ

9

ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ

adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām

10

mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya

akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ

11

sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān

kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīva yam ihānyam icchasi

12

ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ

eṣāṃ vṛṇīvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam

13

yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ

tathaiva pāṇḍavāḥ sarve yathā kākayavā api

14

kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya

evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putra

15

tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt

uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam

16

bhīmasena uvāca

krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase

gāndhāravidyayā hi tvaṃ rājamadhye vikatthase

17

yathā tudasi marmāṇi vākśarair iha no bhṛśam

tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge

18

ye ca tvām anuvartante kāmalobhavaśānugāḥ

goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam

19

vaiśaṃpāyana uvāca

evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma

madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajja

20

bhīmasena uvāca

nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā

nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati

21

mā ha sma sukṛtāṁl lokān gacchet pārtho vṛkodaraḥ

yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe

22

dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām

śamaṃ gantāsmi nacirāt satyam etad bravīmi va

23

vaiśaṃpāyana uvāca

tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt

gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ

24

naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāya

ś
ghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha

25

etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī

rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīma

26

ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ

śakuniṃ cākṣakitavaṃ sahadevo haniṣyati

27

idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ

satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati

28

suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi

śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale

29

vākyaśūrasya caivāsya paruṣasya durātmanaḥ

duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva

30

arjuna uvāca

naiva vācā vyavasitaṃ bhīma vijñāyate satām

itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati

31

duryodhanasya karṇasya śakuneś ca durātmanaḥ

duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam

32

asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām

bhīmasena niyogāt te hantāhaṃ karṇam āhave

33

arjunaḥ pratijānīte bhīmasya priyakāmyayā

karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhi

34

ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ

tāṃś ca sarvāñ śatair bāṇair netāsmi yamasādanam

35

caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ

śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi

36

na pradāsyati ced rājyam ito varṣe caturdaśe

duryodhano hi satkṛtya satyam etad bhaviṣyati

37

vaiśaṃpāyana uvāca

ity uktavati pārthe tu śrīmān mādravatīsutaḥ

pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān

38

saubalasya vadhaṃ prepsur idaṃ vacanam abravīt

krodhasaṃraktanayano niḥśvasann iva pannaga

39

akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara

naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ

40

yathā caivoktavān bhīmas tvām uddiśya sabāndhavam

kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśa

41

hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam

yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala

42

sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate

darśanīyatamo nṝṇām idaṃ vacanam abravīt

43

suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ

yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye

44

tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān

darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam

45

nideśād dharmarājasya draupadyāḥ padavīṃ caran

nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva

46

evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ

pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 68