Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 72

Book 2. Chapter 72

The Mahabharata In Sanskrit


Book 2

Chapter 72

1

[व]

वनं गतेषु पार्थेषु निर्जितेषु दुरॊदरे

धृतराष्ट्रं महाराज तदा चिन्ता समाविशत

2

तं चिन्तयानम आसीनं धृतराष्ट्रं जनेश्वरम

निःश्वसन्तम अनेकाग्रम इति हॊवाच संजयः

3

अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप

परव्राज्य पाण्डवान राज्याद राजन किम अनुशॊचसि

4

[ध]

अशॊच्यं तु कुतस तेषां येषां वैरं भविष्यति

पाण्डवैर युद्धशौण्डैर हि मित्रवद्भिर महारथैः

5

[स]

तवेदं सुकृतं राजन महद वैरं भविष्यति

विनाशः सर्वलॊकस्य सानुबन्धॊ भविष्यति

6

वार्यमाणॊ ऽपि भीष्मेण दरॊणेन विदुरेण च

पाण्डवानां परियां भार्यां दरौपदीं धर्मचारिणीम

7

पराहिणॊद आनयेहेति पुत्रॊ दुर्यॊधनस तव

सूतपुत्रं सुमन्दात्मा निर्लज्जः परातिकामिनम

8

[धृ]

यस्मै देवाः परयच्छन्ति पुरुषाय पराभवम

बुद्धिं तस्यापकर्षन्ति सॊ ऽपाचीनानि पश्यति

9

बुद्धौ कलुष भूतायां विनाशे परत्युपस्थिते

अनयॊ नयसंकाशॊ हृदयान नापसर्पति

10

अनर्थाश चार्थरूपेण अर्थाश चानर्थ रूपिणः

उत्तिष्ठन्ति विनाशान्ते नरं तच चास्य रॊचते

11

न कालॊ दण्डम उद्यम्य शिरॊ कृन्तति कस्य चित

कालस्य बलम एतावद विपरीतार्थ दर्शनम

12

आसादितम इदं घॊरं तुमुलं लॊमहर्षणम

पाञ्चालीम अपकर्षद्भिः सभामध्ये तपस्विनीम

13

अयॊनिजां रूपवतीं कुले जातां विभावरीम

कॊ नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम

14

पर्यानयेत सभामध्यम ऋते दुर्द्यूत देविनम

सत्री धर्मिणीं वरारॊहां शॊनितेन समुक्षिता

15

एकवस्त्रां च पाञ्चालीं पाण्डवान अभ्यवेक्षतीम

हृतस्वान भरष्टचित्तांस तान हृतदारान हृतश्रियः

16

विहीनान सर्वकामेभ्यॊ दासभाववशं गतान

धर्मपाशपरिक्षिप्तान अशक्तान इव विक्रमे

17

करुद्धाम अमर्षितां कृष्णां दुःखितां कुरुसंसदि

दुर्यॊधनश च कर्णश च कटुकान्य अभ्यभाषताम

18

तस्याः कृपण चक्षुर भयां परदह्येतापि मेदिनी

अपि शेषं भवेद अद्य पुत्राणां मम संजय

19

भारतानां सत्रियः सर्वा गान्धार्या सह संगताः

पराक्रॊर्शन भैरवं तत्र दृष्ट्वा कृष्णां सभा गताम

20

अग्निहॊत्राणि सायाह्ने न चाहूयन्त सर्वशः

बराह्मणाः कुपिताश चासन दरौपद्याः परिकर्षणे

21

आसीन निष्टानकॊ घॊरॊ निर्घातश च महान अभूत

दिवॊल्काश चापतन घॊरा राहुश चार्कम उपाग्रसत

अपर्वणि महाघॊरं परजानां जनयन भयम

22

तथैव रथशालासु परादुरासीद धुताशनः

धवजाश च वयवशीर्यन्त भरतानाम अभूतये

23

दुर्यॊधनस्याग्निहॊत्रे पराक्रॊशन भैरवं शिवाः

तास तदा परत्यभाषन्त रासभाः सर्वतॊदिशम

24

परातिष्ठत ततॊ भीष्मॊ दरॊणेन सह संजय

कृपश च सॊमदत्तश च बाह्लीकश च महारथः

25

ततॊ ऽहम अब्रुवं तत्र विदुरेण परचॊदितः

वरं ददानि कृष्णायै कान्स्कितं यद यद इच्छति

26

अवृणॊत तत्र पाञ्चाली पाण्डवान अमितौजसः

सरथान सधनुष्कांश चाप्य अनुज्ञासिषम अप्य अहम

27

अथाब्रवीन महाप्राज्ञॊ विदुरः सर्वधर्मवित

एतद अन्ताः सथ भरता यद वः कृष्णा सभां गता

28

एषा पाञ्चालराजस्य सुतैषा शरीर अनुत्तमा

पाञ्चाली पाण्डवान एतान दैवसृष्टॊपसर्पति

29

तस्याः पार्थाः परिक्लेशं न कषंस्यन्ते ऽतयमर्षणाः

वृष्णयॊ वा महेष्वासाः पाञ्चाला वा महौजसः

30

तेन सत्याभिसंधेन वासुदेवेन रक्षिताः

आगमिष्यति बीभत्सुः पाञ्चालैर अभिरक्षितः

31

तेषां मध्ये महेष्वासॊ भीमसेनॊ महाबलः

आगमिष्यति धुन्वानॊ गदां दण्डम इवान्तकः

32

ततॊ गाण्डीवनिर्घॊषं शरुत्वा पार्थस्य धीमतः

गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः

33

तत्र मे रॊचते नित्यं पार्थैर सार्धं न विग्रहः

कुरुभ्यॊ हि सदा मन्ये पाण्डवाञ शक्तिमत्तरान

34

तथा हि बलवान राजा जरासंधॊ महाद्युतिः

बाहुप्रहरणेनैव भीमेन निहतॊ युधि

35

तस्य ते शम एवास्तु पाण्डवैर भरतर्षभ

उभयॊः पक्षयॊर युक्तं करियताम अविशङ्कया

36

एवं गावल्गणे कषत्ता धर्मार्थसहितं वचः

उक्तवान न गृहीतं च मया पुत्र हितेप्सया

1

[v]

vanaṃ gateṣu pārtheṣu nirjiteṣu durodare

dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat

2

taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram

niḥśvasantam anekāgram iti hovāca saṃjaya

3

avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa

pravrājya pāṇḍavān rājyād rājan kim anuśocasi

4

[dh]

aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati

pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathai

5

[s]

tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati

vināśaḥ sarvalokasya sānubandho bhaviṣyati

6

vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca

pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm

7

prāhiṇod ānayeheti putro duryodhanas tava

sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam

8

[dhṛ]

yasmai devāḥ prayacchanti puruṣāya parābhavam

buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati

9

buddhau kaluṣa bhūtāyāṃ vināśe pratyupasthite

anayo nayasaṃkāśo hṛdayān nāpasarpati

10

anarthāś cārtharūpeṇa arthāś cānartha rūpiṇaḥ

uttiṣṭhanti vināśānte naraṃ tac cāsya rocate

11

na kālo daṇḍam udyamya śiro kṛntati kasya cit

kālasya balam etāvad viparītārtha darśanam

12

sāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam

pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm

13

ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm

ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm

14

paryānayet sabhāmadhyam ṛte durdyūta devinam

strī dharmiṇīṃ varārohāṃ śonitena samukṣitā

15

ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm

hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriya

16

vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān

dharmapāśaparikṣiptān aśaktān iva vikrame

17

kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi

duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām

18

tasyāḥ kṛpaṇa cakṣur bhyāṃ pradahyetāpi medinī

api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya

19

bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ

prākrorśan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhā gatām

20

agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ

brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe

21

sīn niṣṭānako ghoro nirghātaś ca mahān abhūt

divolkāś cāpatan ghorā rāhuś cārkam upāgrasat

aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam

22

tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ

dhvajāś ca vyavaśīryanta bharatānām abhūtaye

23

duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ

tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam

24

prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya

kṛpaś ca somadattaś ca bāhlīkaś ca mahāratha

25

tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ

varaṃ dadāni kṛṣṇyai kānskitaṃ yad yad icchati

26

avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ

sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham

27

athābravīn mahāprājño viduraḥ sarvadharmavit

etad antāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā

28

eṣā pāñcālarājasya sutaiṣā śrīr anuttamā

pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati

29

tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ

vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasa

30

tena satyābhisaṃdhena vāsudevena rakṣitāḥ

gamiṣyati bībhatsuḥ pāñcālair abhirakṣita

31

teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ

āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntaka

32

tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ

gadā vegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ

33

tatra me rocate nityaṃ pārthair sārdhaṃ na vigrahaḥ

kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān

34

tathā hi balavān rājā jarāsaṃdho mahādyutiḥ

bāhupraharaṇenaiva bhīmena nihato yudhi

35

tasya te śama evāstu pāṇḍavair bharatarṣabha

ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā

36

evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ

uktavān na gṛhītaṃ ca mayā putra hitepsayā
igurd the dragon slayer| catcher dream history legend myth myth
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 72