Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 9

Book 2. Chapter 9

The Mahabharata In Sanskrit


Book 2

Chapter 9

1

[न]

युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा

परमाणेन यथा याम्या शुभप्राकारतॊरणा

2

अन्तः सलिलम आस्थाय विहिता विश्वकर्मणा

दिव्यरत्नमयैर वृक्षैः फलपुष्पप्रदैर युता

3

नीलपीतासित शयामैः सितैर लॊहितकैर अपि

अवतानैस तथा गुल्मैः पुष्पमञ्जरि धारिभिः

4

तथा शकुनयस तस्यां नानारूपा मृदु सवराः

अनिर्देश्या वपुष्मन्तः शतशॊ ऽथ सहस्रशः

5

सा सभा सुखसंस्पर्शा न शीता न च घर्मदा

वेश्मासनवती रम्या सिता वरुणपालिता

6

यस्याम आस्ते स वरुणॊ वारुण्या सह भारत

दिव्यरत्नाम्बर धरॊ भूषणैर उपशॊभितः

7

सरग्विणॊ भूषिताश चापि दिव्यमाल्यानुकर्षिणः

आदित्यास तत्र वरुणं जलेश्वरम उपासते

8

वासुकिस तक्षकश चैव नागश चैरावतस तथा

कृष्णश च लॊहितश चैव पद्मश चित्रश च वीर्यवान

9

कम्बलाश्वतरौ नागौ धृतराष्ट्र बलाहकौ

मणिमान कुण्डलधरः कर्कॊटक धनंजयौ

10

परह्लादॊ मूषिकादश च तथैव जनमेजयः

पताकिनॊ मण्डलिनः फणवन्तश च सर्वशः

11

एते चान्ये च बहवः सर्पास तस्यां युधिष्ठिर

उपासते महात्मानं वरुणं विगतक्लमाः

12

बलिर वैरॊचनॊ राजा नरकः पृथिवीं जयः

परह्लादॊ विप्र चित्तिश च कालखञ्जाश च सर्वशः

13

सुहनुर दुर्मुखः शङ्खः सुमनाः सुमतिः सवनः

घटॊदरॊ महापार्श्वः करथनः पिठरस तथा

14

विश्वरूपः सुरूपश च विरूपॊ ऽथ महाशिराः

दशग्रीवश च बाली च मेघवासा दशावरः

15

कैटभॊ विटटूतश च संह्रादश चेन्द्र तापनः

दैत्यदानव संघाश च सर्वे रुचिरकुण्डलाः

16

सरग्विणॊ मौलिनः सर्वे तथा दिव्यपरिच्छदाः

सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः

17

ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा

उपासते महात्मानं सर्वे सुचरितव्रताः

18

तथा समुद्राश चत्वारॊ नदी भागीरथी च या

कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी

19

विपाशा च शतद्रुश च चन्द्र भागा सरस्वती

इरावती वितस्ता च सिन्धुर देव नदस तथा

20

गॊदावरी कृष्ण वेण्णा कावेरी च सरिद वरा

एताश चान्याश च सरितस तीर्थानि च सरांसि च

21

कूपाश च सप्रस्रवणा देहवन्तॊ युधिष्ठिर

पल्वलानि तडागानि देहवन्त्य अथ भारत

22

दिशस तथा मही चैव तथा सर्वे महीधराः

उपासते महात्मानं सर्वे जलचरास तथा

23

गीतवादित्रवन्तश च गन्धर्वाप्सरसां गणाः

सतुवन्तॊ वरुणं तस्यां सर्व एव समासते

24

महीधरा रत्नवन्तॊ रसा येषु परतिष्ठिताः

सर्वे विग्रहवन्तस ते तम ईश्वरम उपासते

25

एषा मया संपतता वारुणी भरतर्षभ

दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु

1

[n]

yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā

pramāṇena yathā yāmyā śubhaprākāratoraṇā

2

antaḥ salilam āsthāya vihitā viśvakarmaṇā

divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā

3

nīlapītāsita śyāmaiḥ sitair lohitakair api

avatānais tathā gulmaiḥ puṣpamañjari dhāribhi

4

tathā śakunayas tasyāṃ nānārūpā mṛdu svarāḥ

anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśa

5

sā sabhā sukhasaṃsparśā na śītā na ca gharmadā

veśmāsanavatī ramyā sitā varuṇapālitā

6

yasyām āste sa varuṇo vāruṇyā saha bhārata

divyaratnāmbara dharo bhūṣaṇair upaśobhita

7

sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ

ādityās tatra varuṇaṃ jaleśvaram upāsate

8

vāsukis takṣakaś caiva nāgaś cairāvatas tathā

kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān

9

kambalāśvatarau nāgau dhṛtarāṣṭra balāhakau

maṇimān kuṇḍaladharaḥ karkoṭaka dhanaṃjayau

10

prahlādo mūṣikādaś ca tathaiva janamejayaḥ

patākino maṇḍalinaḥ phaṇavantaś ca sarvaśa

11

ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira

upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ

12

balir vairocano rājā narakaḥ pṛthivīṃ jayaḥ

prahlādo vipra cittiś ca kālakhañjāś ca sarvaśa

13

suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ

ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā

14

viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ

daśagrīvaś ca bālī ca meghavāsā daśāvara

15

kaiṭabho viṭaṭūtaś ca saṃhrādaś cendra tāpanaḥ

daityadānava saṃghāś ca sarve rucirakuṇḍalāḥ

16

sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ

sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyava

17

te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā

upāsate mahātmānaṃ sarve sucaritavratāḥ

18

tathā samudrāś catvāro nadī bhāgīrathī ca yā

kālindī vidiśā veṇṇā narmadā vegavāhinī

19

vipāśā ca śatadruś ca candra bhāgā sarasvatī

irāvatī vitastā ca sindhur deva nadas tathā

20

godāvarī kṛṣṇa veṇṇā kāverī ca sarid varā

etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca

21

kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira

palvalāni taḍāgāni dehavanty atha bhārata

22

diśas tathā mahī caiva tathā sarve mahīdharāḥ

upāsate mahātmānaṃ sarve jalacarās tathā

23

gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ

stuvanto varuṇaṃ tasyāṃ sarva eva samāsate

24

mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ

sarve vigrahavantas te tam īśvaram upāsate

25

eṣā mayā saṃpatatā vāruṇī bharatarṣabha

dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛu
world map of buddhism| all great literature is born out of human struggle
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 2. Chapter 9