Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 101

Book 3. Chapter 101

The Mahabharata In Sanskrit


Book 3

Chapter 101

1

[देवा]

इतः परदानाद वर्तन्ते परजाः सर्वाश चतुर्विधाः

ता भाविता भावयन्ति हव्यकव्यैर दिवौकसः

2

लॊका हय एवं वर्तयन्ति अन्यॊन्यं समुपाश्रिताः

तवत्प्रसादान निरुद्विग्नास तवयैव परिरक्षिताः

3

इदं च समनुप्राप्तं लॊकानां भयम उत्तमम

न च जानीम केनेमे रात्रौ वध्यन्ति बराह्मणाः

4

कषीणेषु च बराह्मणेषु पृथिवी कषयम एष्यति

ततः पृथिव्यां कषीणायां तरिदिवं कषयम एष्यति

5

तवत्प्रसादान महाबाहॊ लॊकाः सर्वे जगत्पते

विनाशं नाधिगच्छेयुस तवया वै परिरक्षिताः

6

[विस्नुर]

विदितं मे सुराः सर्वं परजानां कषयकारणम

भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः

7

कालेय इति विख्यातॊ गणः परमदारुणः

तैश च वृत्रं समाश्रित्य जगत सर्वं परबाधितम

8

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता

जीवितं परिरक्षन्तः परविष्टा वरुणालयम

9

ते परविश्यॊदधिं घॊरं नक्रग्राहसमाकुलम

उत्सादनार्थं लॊकानां रात्रौ घनन्ति मुनीन इह

10

न तु शक्याः कषयं नेतुं समुद्राश्रयगा हि ते

समुद्रस्य कषये बुद्धिर भवद्भिः संप्रधार्यताम

अगस्त्येन विना कॊ हि शक्तॊ ऽनयॊ ऽरणव शॊषणे

11

एतच छरुत्वा वचॊ देवा विष्णुना समुदाहृतम

परमेष्ठिनम आज्ञाप्य अगस्त्यस्याश्रमं ययुः

12

तत्रापश्यन महात्मानं वारुणिं दीप्ततेजसम

उपास्यमानम ऋषिभिर देवैर इव पितामहम

13

ते ऽभिगम्य महात्मानं मैत्रावरुणिम अच्युतम

आश्रमस्थं तपॊ राशिं कर्मभिः सवैर अभिष्टुवन

14

[देवा]

नहुषेणाभितप्तानां तवं लॊकानां गतिः पुरा

भरंशितश च सुरैश्वर्याल लॊकार्थं लॊककण्ठकः

15

करॊधात परवृद्धः सहसा भास्करस्य नगॊत्तमः

वचस तवानतिक्रामन विन्ध्यः शैलॊ न वर्धते

16

तमसा चावृते लॊके मृत्युनाभ्यर्दिताः परजाः

तवाम एव नाथम आसाद्य निर्वृतिं परमां गताः

17

अस्माकं भयभीतानां नित्यशॊ भगवान गतिः

ततस तव आर्ताः परयाचामस तवां वरं वदरॊ हय असि

1

[devā]

itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ

tā bhāvitā bhāvayanti havyakavyair divaukasa

2

lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ

tvatprasādān nirudvignās tvayaiva parirakṣitāḥ

3

idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam

na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ

4

kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati

tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati

5

tvatprasādān mahābāho lokāḥ sarve jagatpate

vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ

6

[visnur]

viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam

bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ

7

kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ

taiś ca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam

8

te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā

jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam

9

te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam

utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha

10

na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te

samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām

agastyena vinā ko hi śakto 'nyo 'rṇava śoṣaṇe

11

etac chrutvā vaco devā viṣṇunā samudāhṛtam

parameṣṭhinam ājñāpya agastyasyāśramaṃ yayu

12

tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam

upāsyamānam ṛṣibhir devair iva pitāmaham

13

te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam

āśramasthaṃ tapo rāśiṃ karmabhiḥ svair abhiṣṭuvan

14

[devā]

nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā

bhraṃśitaś ca suraiśvaryāl lokārthaṃ lokakaṇṭhaka

15

krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ

vacas tavānatikrāman vindhyaḥ śailo na vardhate

16

tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ

tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ

17

asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ

tatas tv ārtāḥ prayācāmas tvāṃ varaṃ vadaro hy asi
glory kebra king nagast| kebra modern nagast translation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 101