Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 106

Book 3. Chapter 106

The Mahabharata In Sanskrit


Book 3

Chapter 106

1

[लॊमष]

ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः

अनादृत्य महात्मानं कपिलं कालचॊदिताः

संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः

2

ततः करुद्धॊ महाराज कपिलॊ मुनिसत्तमः

वासुदेवेति यं पराहुः कपिलं मुनिसत्तमम

3

स चक्षुर विवृतं कृत्वा तेजस तेषु समुत्सृजन

ददाह सुमहातेजा मन्दबुद्धीन स सागरान

4

तान दृष्ट्वा भस्मसाद भूतान नारदः सुमहातपाः

सगरान्तिकम आगच्छत तच च तस्मै नयवेदयत

5

स तच छरुत्वा वचॊ घॊरं राजा मुनिमुखॊद्गतम

आत्मानम आत्मनाश्वस्य हयम एवान्वचिन्तयत

6

अंशुमन्तं समाहूय असमज्ञः सुतं तदा

पौत्रं भरतशार्दूल इदं वचनम अब्रवीत

7

षष्टिस तानि सहस्राणि पुत्राणाम अमितौजसाम

कापिलं तेज आसाद्य मत्कृते निधनं गताः

8

तव चापि पिता तात परित्यक्तॊ मयानघ

धर्मं संरक्षमाणेन पौराणां हितम इच्छता

9

[य]

किमर्थं राजशार्दूलः सगरः पुत्रम आत्मजम

तयक्तवान दुस्त्यजं वीरं तन मे बरूहि तपॊधन

10

[ल]

असमञ्जा इति खयातः सगरस्य सुतॊ हय अभूत

यं शैब्या जनयाम आस पौराणां स हि दारकान

खुरेषु करॊशतॊ गृह्य नद्यां चिक्षेप दुर्बलान

11

ततः पौराः समाजग्मुर भयशॊकपरिप्लुताः

सगरं चाभ्ययाचन्त सर्वे पराञ्जलयः सथिताः

12

तवं नस तराता महाराज परचक्रादिभिर भयैः

असमञ्जॊ भयाद घॊरात ततॊ नस तरातुम अर्हसि

13

पौराणां वचनं शरुत्वा घॊरं नृपतिसत्तमः

मुहूर्तं विमनॊ भूत्वा सचिवान इदम अब्रवीत

14

असमञ्जाः पुराद अद्य सुतॊ मे विप्रवास्यताम

यदि वॊ मत्प्रियं कार्यम एतच छीघ्रं विधीयताम

एवम उक्ता नरेन्द्रेण सचिवास ते नराधिप

15

यथॊक्तं तवरिताश चक्रुर यथाज्ञापितवान नृपः

16

एतत ते सर्वम आख्यातं यथा पुत्रॊ महात्मना

पौराणां हितकामेन सगरेण विवासितः

17

अंशुमांस तु महेष्वासॊ यद उक्तः सगरेण ह

तत ते सर्वं परवक्ष्यामि कीर्त्यमानं निबॊध मे

18

[सगर]

पितुश च ते ऽहं तयागेन पुत्राणां निधनेन च

अलाभेन तथाश्वस्य परितप्यामि पुत्रक

19

तस्माद दुःखाभिसंतप्तं यज्ञविघ्नाच च मॊहितम

हयस्यानयनात पौत्र नरकान मां समुद्धर

20

[ल]

अंशुमान एवम उक्तस तु सगरेण महात्मना

जगाम दुःखात तं देशं यत्र वै दारिता मही

21

स तु तेनैव मार्गेण समुद्रं परविवेश ह

अपश्यच च महात्मानं कपिलं तुरगं च तम

22

स दृष्ट्वा तेजसॊ राशिं पुराणम ऋषिसत्तमम

परणम्य शिरसा भूमौ कार्यम अस्मै नयवेदयत

23

ततः परीतॊ महातेजाः कलिपॊ ऽंशुमतॊ ऽभवत

उवाच चैनं धर्मात्मा वरदॊ ऽसमीति भारत

24

स वव्रे तुरगं तत्र परथमं यज्ञकारणात

दवितीयम उदकं वव्रे पितॄणां पावनेप्सया

25

तम उवाच महातेजाः कपिलॊ मुनिपुंगवः

ददानि तव भद्रं ते यद यत परार्थयसे ऽनघ

26

तवयि कषमा च धर्मश च सत्यं चापि परतिष्ठितम

तवया कृतार्थः सगरः पुत्र वांश च तवया पिता

27

तव चैव परभावेण सवर्गं यास्यन्ति सागराः

पौत्रश च ते तरिपथ गां तरिदिवाद आनयिष्यति

पावनार्थं सागराणां तॊषयित्वा महेश्वरम

28

हयं नयस्व भद्रं ते यज्ञियं नरपुंगव

यज्ञः समाप्यतां तात सगरस्य महात्मनः

29

अंशुमान एवम उक्तस तु कपिलेन महात्मना

आजगाम हयं गृह्य यज्ञवाटं महात्मनः

30

सॊ ऽभिवाद्य ततः पादौ सगरस्य महात्मनः

मूर्ध्नि तेनाप्य उपाघ्रातस तस्मै सर्वं नयवेदयत

31

यथादृष्टं शरुतं चापि सागराणां कषयं तथा

तं चास्मै हयम आचस्त यज्ञवाटम उपागतम

32

तच छरुत्वा सगरॊ राजा पुत्र जं दुःखम अत्यजत

अंशुमन्तं च संपूज्य समापयत तं करतुम

33

समाप्तयज्ञः सगरॊ देवैः सर्वैः सभाजितः

पुत्र तवे कल्पयाम आस समुद्रं वरुणालयम

34

परशास्य सुचिरं कालं राज्यं राजीवलॊचनः

पौत्रे भारं समावेश्य जगाम तरिदिवं तदा

35

अंशुमान अपि धर्मात्मा महीं सागरमेखलाम

परशशाश महाराज यथैवास्य पिता महः

36

तस्य पुत्रः समभवद दिलीपॊ नाम धर्मवित

तस्मै राज्यं समाधाय अंशुमान अपि संस्थितः

37

दिलीपस तु ततः शरुत्वा पितॄणां निधनं महत

पर्यतप्यत दुःखेन तेषां गतिम अचिन्तयत

38

गङ्गावतरणे यत्नं सुमहच चाकरॊन नृपः

न चावतारयाम आस चेष्टमानॊ यथाबलम

39

तस्य पुत्रः समभवच छरीमान धर्मपरायणः

भगीरथ इति खयातः सत्यवाग अनसूयकः

40

अभिषिच्य तु तं राज्ये दिलीपॊ वनम आश्रितः

तपःसिद्धिसमायॊगात स राजा भरतर्षभ

वनाज जगाम तरिदिवं कालयॊगेन भारत

1

[lomaṣa]

te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanū ruhāḥ

anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ

saṃkruddhāḥ samadhāvanta aśvagrahaṇa kāṅkṣiṇa

2

tataḥ kruddho mahārāja kapilo munisattamaḥ

vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam

3

sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan

dadāha sumahātejā mandabuddhīn sa sāgarān

4

tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ

sagarāntikam āgacchat tac ca tasmai nyavedayat

5

sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam

ātmānam ātmanāśvasya hayam evānvacintayat

6

aṃśumantaṃ samāhūya asamajñaḥ sutaṃ tadā

pautraṃ bharataśārdūla idaṃ vacanam abravīt

7

aṣṭis tāni sahasrāṇi putrāṇām amitaujasām

kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ

8

tava cāpi pitā tāta parityakto mayānagha

dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā

9

[y]

kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam

tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana

10

[l]

asamañjā iti khyātaḥ sagarasya suto hy abhūt

yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān

khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān

11

tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ

sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ

12

tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ

asamañjo bhayād ghorāt tato nas trātum arhasi

13

paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ

muhūrtaṃ vimano bhūtvā sacivān idam abravīt

14

asamañjāḥ purād adya suto me vipravāsyatām

yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām

evam uktā narendreṇa sacivās te narādhipa

15

yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpa

16

etat te sarvam ākhyātaṃ yathā putro mahātmanā

paurāṇāṃ hitakāmena sagareṇa vivāsita

17

aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha

tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me

18

[sagara]

pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca

alābhena tathāśvasya paritapyāmi putraka

19

tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam

hayasyānayanāt pautra narakān māṃ samuddhara

20

[l]

aṃśumān evam uktas tu sagareṇa mahātmanā

jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī

21

sa tu tenaiva mārgeṇa samudraṃ praviveśa ha

apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam

22

sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam

praṇamya śirasā bhūmau kāryam asmai nyavedayat

23

tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat

uvāca cainaṃ dharmātmā varado 'smīti bhārata

24

sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt

dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā

25

tam uvāca mahātejāḥ kapilo munipuṃgavaḥ

dadāni tava bhadraṃ te yad yat prārthayase 'nagha

26

tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam

tvayā kṛtārthaḥ sagaraḥ putra vāṃś ca tvayā pitā

27

tava caiva prabhāveṇa svargaṃ yāsyanti sāgarāḥ

pautraś ca te tripatha gāṃ tridivād ānayiṣyati

pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram

28

hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava

yajñaḥ samāpyatāṃ tāta sagarasya mahātmana

29

aṃśumān evam uktas tu kapilena mahātmanā

ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmana

30

so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ

mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat

31

yathādṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā

taṃ cāsmai hayam ācasta yajñavāṭam upāgatam

32

tac chrutvā sagaro rājā putra jaṃ duḥkham atyajat

aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum

33

samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ

putra tve kalpayām āsa samudraṃ varuṇālayam

34

praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ

pautre bhāraṃ samāveśya jagāma tridivaṃ tadā

35

aṃśumān api dharmātmā mahīṃ sāgaramekhalām

praśaśāśa mahārāja yathaivāsya pitā maha

36

tasya putraḥ samabhavad dilīpo nāma dharmavit

tasmai rājyaṃ samādhāya aṃśumān api saṃsthita

37

dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat

paryatapyata duḥkhena teṣāṃ gatim acintayat

38

gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ

na cāvatārayām āsa ceṣṭamāno yathābalam

39

tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ

bhagīratha iti khyātaḥ satyavāg anasūyaka

40

abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ

tapaḥsiddhisamāyogāt sa rājā bharatarṣabha

vanāj jagāma tridivaṃ kālayogena bhārata
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 106