Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 107

Book 3. Chapter 107

The Mahabharata In Sanskrit


Book 3

Chapter 107

1

[लॊमष]

स तु राजा महेष्वासश चक्रवर्ती महारथः

बभूव सर्वलॊकस्य मनॊ नयननन्दनः

2

स शुश्राव महाबाहुः कपिलेन महात्मना

पितॄणां निधनं घॊरम अप्राप्तिं तरिदिवस्य च

3

स राज्यं सचिवे नयस्य हृदयेन विदूयता

जगाम हिमवत्पार्श्वं तपस तप्तुं नरेश्वरः

4

आरिराधयिषुर गङ्गां तपसा दग्धकिल्बिषः

सॊ ऽपश्यत नरश्रेष्ठ हिमवन्तं नगॊत्तमम

शृङ्गैर बहुविधाकारैर धातुमद्भिर अलं कृतम

5

पवनालम्बिभिर मेघैः परिष्वक्तं समन्त तः

6

नदी कुञ्ज नितम्बैश च सॊदकैर उपशॊभितम

गुहा कन्दरसंलीनैः सिंहव्याघ्रैर निषेवितम

7

शकुनैश च वि चित्राङ्गैः कूजद्भिर विविधा गिरः

भृङ्गराजैस तथा हंसैर दात्यूहैर जलकुक्कुतैः

8

मयूरैः शतपत्रैश च कॊकिलैर जीव जीवकैः

चकॊरैर असितापाङ्गैस तथा पुत्र परियैर अपि

9

जलस्थानेषु रम्येषु पद्मिनीभिश च संकुलम

सारसानां च मधुरैर वयाहृतैः समलं कृतम

10

किंनरैर अप्सरॊभिश च निषेवित शिलातलम

दिशागजविषाणाग्रैः समन्ताद घृष्ट पादपम

11

विद्याधरानुचरितं नानारत्नसमाकुलम

विषॊल्बणैर भुजं गैश च दीप्तजिह्वैर निषेवितम

12

कव चित कनकसंकाशं कव चिद रजतसंनिभम

कव चिद अञ्जन पुञ्जाभं हिमवन्तम उपागमत

13

स तु तत्र नरश्रेष्ठस तपॊ घॊरं समाश्रितः

फलमूलाम्बुभक्षॊ ऽभूत सहस्रं परिवत्सरान

14

संवत्सरसहस्रे तु गते दिव्ये महानदी

दर्शयाम आस तं गङ्गा तदा मूर्ति मती सवयम

15

[गन्गा]

किम इच्छसि महाराज मत्तः किं च ददानि ते

तद बरवीहि नरश्रेष्ठ करिष्यामि वचस तव

16

[लॊमष]

एवम उक्तः परत्युवाच राजा हैमवतीं तदा

पिता महामे वरदे कपिलेन महानदि

अन्वेषमाणास तुरगं नीता वैवस्वतक्षयम

17

षष्टिस तानि सहस्राणि सागराणां महात्मनाम

कापिलं तेज आसाद्य कषणेन निधनं गताः

18

तेषाम एवं विनष्टानां सवर्गे वासॊ न विद्यते

यावत तानि शरीराणि तवं जलैर नाभिषिञ्चसि

19

सवर्गं नयमहाभागे मत पितॄन सगरात्म जान

तेषाम अर्थे ऽभियाचामि तवाम अहं वै महानदि

20

एतच छरुत्वा वचॊ राज्ञॊ गङ्गा लॊकनमस्कृता

भगीरथम इदं वाक्यं सुप्रीता समभाषत

21

करिष्यामि महाराज वचस ते नात्र संशयः

वेगं तु मम दुर धार्यं पतन्त्या गगणाच चयुतम

22

न शक्तस तरिषु लॊकेषु कश चिद धारयितुं नृप

अन्यत्र विबुधश्रेष्ठान नीलकण्ठान महेश्वरात

23

तं तॊषय महाबाहॊ तपसा वरदं हरम

स तु मां परच्युतां देवः शिरसा धारयिष्यति

करिष्यति च ते कामं पितॄणां हितकाम्यया

24

एतच छरुत्वा वचॊ राजन महाराजॊ भगीरथः

कैलासं पर्वतं गत्वा तॊषयाम आस शंकरम

25

ततस तेन समागम्य कालयॊगेन केन चित

अगृह्णाच च वरं तस्माद गङ्गाया धारणं नृप

सवर्गवासं समुद्दिश्य पितॄणां स नरॊत्तमः

1

[lomaṣa]

sa tu rājā maheṣvāsaś cakravartī mahārathaḥ

babhūva sarvalokasya mano nayananandana

2

sa śuśrāva mahābāhuḥ kapilena mahātmanā

pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca

3

sa rājyaṃ sacive nyasya hṛdayena vidūyatā

jagāma himavatpārśvaṃ tapas taptuṃ nareśvara

4

rirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ

so 'paśyata naraśreṣṭha himavantaṃ nagottamam

śṛ
gair bahuvidhākārair dhātumadbhir alaṃ kṛtam

5

pavanālambibhir meghaiḥ pariṣvaktaṃ samanta ta

6

nadī kuñja nitambaiś ca sodakair upaśobhitam

guhā kandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam

7

akunaiś ca vi citrāṅgaiḥ kūjadbhir vividhā giraḥ

bhṛṅgarājais tathā haṃsair dātyūhair jalakukkutai

8

mayūraiḥ śatapatraiś ca kokilair jīva jīvakaiḥ

cakorair asitāpāṅgais tathā putra priyair api

9

jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam

sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃ kṛtam

10

kiṃnarair apsarobhiś ca niṣevita śilātalam

diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭa pādapam

11

vidyādharānucaritaṃ nānāratnasamākulam

viṣolbaṇair bhujaṃ gaiś ca dīptajihvair niṣevitam

12

kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham

kva cid añjana puñjābhaṃ himavantam upāgamat

13

sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ

phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān

14

saṃvatsarasahasre tu gate divye mahānadī

darśayām āsa taṃ gaṅgā tadā mūrti matī svayam

15

[gangā]

kim icchasi mahārāja mattaḥ kiṃ ca dadāni te

tad bravīhi naraśreṣṭha kariṣyāmi vacas tava

16

[lomaṣa]

evam uktaḥ pratyuvāca rājā haimavatīṃ tadā

pitā mahāme varade kapilena mahānadi

anveṣamāṇās turagaṃ nītā vaivasvatakṣayam

17

aṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām

kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ

18

teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate

yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi

19

svargaṃ nayamahābhāge mat pitṝn sagarātma jān

teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi

20

etac chrutvā vaco rājño gaṅgā lokanamaskṛtā

bhagīratham idaṃ vākyaṃ suprītā samabhāṣata

21

kariṣyāmi mahārāja vacas te nātra saṃśayaḥ

vegaṃ tu mama dur dhāryaṃ patantyā gagaṇāc cyutam

22

na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa

anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt

23

taṃ toṣaya mahābāho tapasā varadaṃ haram

sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati

kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā

24

etac chrutvā vaco rājan mahārājo bhagīrathaḥ

kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram

25

tatas tena samāgamya kālayogena kena cit

agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa

svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ
thought about succe| thought about succe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 107