Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 109

Book 3. Chapter 109

The Mahabharata In Sanskrit


Book 3

Chapter 109

1

[व]

ततः परयातः कौन्तेयः करमेण भरतर्षभ

नन्दाम अपरनन्दां च नद्यौ पापभयापहे

2

स पर्वतं समासाद्य हेमकूटम अनामयम

अचिन्त्यान अद्भुतान भावान ददर्श सुबहून नृपः

3

वाचॊ यत्राभवन मेघा उपलाश च सहस्रशः

नाशक्नुवंस तम आरॊढुं विषण्णमनसॊ जनाः

4

वायुर नित्यं ववौ यत्र नित्यं देवश च वर्षति

सायंप्रातश च भगवान दृश्यते हव्यवाहनः

5

एवं बहुविधान भावान अद्भुतान वीक्ष्य पाण्डवः

लॊमशं पुनर एव सम पर्यपृच्छत तद अद्भुतम

6

[लॊमष]

यथा शरुतम इदं पूर्वम अस्माभिर अरिकर्शन

तद एकाग्रमना राजन निबॊध गदतॊ मम

7

अस्मिन्न ऋषभकूटे ऽभूद ऋषभॊ नाम तापसः

अनेकशतवर्षायुस तपॊ वी कॊपनॊ भृशम

8

स वै संभाष्यमाणॊ ऽनयैः कॊपाद गिरिम उवाच ह

य इह वयाहरेत कश चिद उपलान उत्सृजेस तदा

9

वातं चाहूय मा शब्दम इत्य उवाच स तापसः

वयाहरंश चैव पुरुषॊ मेघेन विनिवार्यते

10

एवम एतानि कर्माणि राजंस तेन महर्षिणा

कृतानि कानि चित कॊपात परतिसिद्धानि कानि चित

11

नन्दाम अभिगतान देवान पुरा राजन्न इति शरुतिः

अन्वपद्यन्त सहसा पुरुषा देव दर्शिनः

12

ते दर्शनम अनिच्छन्तॊ देवाः शक्रपुरॊगमाः

दुर्गं चक्रुर इमं देशं गिरिप्रत्यूह रूपकम

13

तदा परभृति कौन्तेय नरा गिरिम इमं सदा

नाशक्नुवन अभिद्रष्टुं कुत एवाधिरॊहितुम

14

नातप्त तपसा शक्यॊ दरष्टुम एष महागिरिः

आरॊढुं वापि कौन्तेय तस्मान नियतवाग भव

15

इह देवाः सदा सर्वे यज्ञान आजह्रुर उत्तमान

तेषाम एतानि लिङ्गानि दृश्यन्ते ऽदयापि भारत

16

कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर इयम

यूपप्रकारा बहवॊ वृक्षाश चेमे विशां पते

17

देवाश च ऋषयश चैव वसन्त्य अद्यापि भारत

तेषां सायं तथा परातर दृश्यते हव्यवाहनः

18

इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते

कुरुश्रेष्ठाभिषेकं वै तस्मात कुरु सहानुजः

19

ततॊ नन्दाप्लुताङ्गस तवं कौशिकीम अभियास्यसि

विश्वा मित्रेण यत्रॊग्रं तपस तप्तुम अनुत्तमम

20

ततस तत्र समाप्लुत्य गात्राणि सगणॊ नृपः

जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम

1

[v]

tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha

nandām aparanandāṃ ca nadyau pāpabhayāpahe

2

sa parvataṃ samāsādya hemakūṭam anāmayam

acintyān adbhutān bhāvān dadarśa subahūn nṛpa

3

vāco yatrābhavan meghā upalāś ca sahasraśaḥ

nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ

4

vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati

sāyaṃprātaś ca bhagavān dṛśyate havyavāhana

5

evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ

lomaśaṃ punar eva sma paryapṛcchat tad adbhutam

6

[lomaṣa]

yathā śrutam idaṃ pūrvam asmābhir arikarśana

tad ekāgramanā rājan nibodha gadato mama

7

asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ

anekaśatavarṣāyus tapo vī kopano bhṛśam

8

sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha

ya iha vyāharet kaś cid upalān utsṛjes tadā

9

vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ

vyāharaṃś caiva puruṣo meghena vinivāryate

10

evam etāni karmāṇi rājaṃs tena maharṣiṇā

kṛtāni kāni cit kopāt pratisiddhāni kāni cit

11

nandām abhigatān devān purā rājann iti śrutiḥ

anvapadyanta sahasā puruṣā deva darśina

12

te darśanam anicchanto devāḥ śakrapurogamāḥ

durgaṃ cakrur imaṃ deśaṃ giripratyūha rūpakam

13

tadā prabhṛti kaunteya narā girim imaṃ sadā

nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum

14

nātapta tapasā śakyo draṣṭum eṣa mahāgiriḥ

āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava

15

iha devāḥ sadā sarve yajñān ājahrur uttamān

teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata

16

kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam

yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate

17

devāś ca ṛṣayaś caiva vasanty adyāpi bhārata

teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhana

18

ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate

kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānuja

19

tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi

viśvā mitreṇa yatrograṃ tapas taptum anuttamam

20

tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ

jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm
tanach psalm| tanach psalm
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 109