Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 111

Book 3. Chapter 111

The Mahabharata In Sanskrit


Book 3

Chapter 111

1

[लॊमष]

सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये

संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत

2

नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम

नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः

3

अतीव रमणीयं तद अतीव च मनॊहरम

चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम

4

ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात

चारयाम आस पुरुषैर विहारं तस्य वै मुनेः

5

ततॊ दुहितरं वेश्या समाधायेति कृत्यताम

दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम

6

सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ

आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम

7

[वेष्या]

कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम

कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि

8

कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः

कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग

9

[र]

ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम

पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव

10

कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम

कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम

11

[वेष्या]

ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण

तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः

12

[र]

फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव

परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व

13

[ल]

सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै

तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि

14

ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति

पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव

15

सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव

गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम

16

सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य

विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः

17

अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य

अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम

18

तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः

ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव

19

ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात

सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत

20

सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम

विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम

21

न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य

सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य

22

न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च

दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत

1

[lomaṣa]

sā tu nāvyāśramaṃ cakre rājakāryārtha siddhaye

saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata

2

nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam

nānāgulmalatopaitaiḥ svādu kāmaphalapradai

3

atīva ramaṇīyaṃ tad atīva ca manoharam

cakre nāvyāśramaṃ ramyam adbhutopamadarśanam

4

tato nibadhya tāṃ nāvam adūre kāśyapāśramāt

cārayām āsa puruṣair vihāraṃ tasya vai mune

5

tato duhitaraṃ veśyā samādhāyeti kṛtyatām

dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām

6

sā tatra gatvā kuśalā taponityasya saṃnidhau

āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam

7

[veṣyā]

kac cin mune kuśalaṃ tāpasānāṃ; kac cic ca vo mūlaphalaṃ prabhūtam

kac cid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi

8

kac cit tapo vardhate tāpasānāṃ; pitā ca te kac cid ahīna tejāḥ

kac cit tvayā prīyate caiva vipra; kac cit svādhyāyaḥ kriyata ṛśya śṛṅga

9

[r]

ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam

pādyaṃ vai te saṃpradāsyāmi kāmād; yathā dharmaṃ phalamūlāni caiva

10

kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇjinenāvṛtāyāṃ sukhāyām

kva cāśramas tava kiṃnāma cedaṃ; vrataṃ brahmaṃś carasi hi deva vat tvam

11

[veṣyā]

mamāśramaḥ kāśyapa putra ramyas; triyojanaṃ śailam imaṃ pareṇa

tatra svadharmo 'nabhivānadaṃ no; na codakaṃ pādyam upaspṛśāma

12

[r]

phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva

parūṣakāṇīṅguda dhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva

13

[l]

sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai

tāny ṛśya śṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi

14

dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti

pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva

15

sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva

gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśya śṛṅgam

16

sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya

vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣe

17

atharśya śṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya

avekṣamāṇā śanakir jagāma; kṛtvāgnihotrasya tadāpadeśam

18

tasyāṃ gatāyāṃ madanena matto; vi cetanaś cābhavad ṛśya śṛṅgaḥ

tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva

19

tato muhūrtād dhari piṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt

svādhyāyavān vṛttasamādhi yukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt

20

so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam

viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam

21

na kalpyante samidhaḥ kiṃ nu tāta; kac cid dhutaṃ cāgnihotraṃ tvayādya

sunirniktaṃ sruk sruvaṃ homadhenuḥ; kac cit sa vatsā ca kṛtā tvayādya

22

na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vi cetanaś ca

dīno 'ti mātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt
m 1 part i chapter 25| m 1 part i chapter 25
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 111