Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 112

Book 3. Chapter 112

The Mahabharata In Sanskrit


Book 3

Chapter 112

1

[र]

इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी

सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः

2

समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्ष तरश चकॊरैः

नीलाः परसन्नाश च जटाः सुगन्धा; हिरण्यरज्जु गरथिताः सुदीर्घाः

3

आधार रूपा पुनर अस्य कण्ठे; विभ्राजते विद्युद इवान्तरिक्षे

दवौ चास्य पिण्डाव अधरेण कण्ठम; अजातरॊमौ सुमनॊहरौ च

4

विलग्नमध्यश च स नाभिदेशे; कतिश च तस्यातिकृत परमाणा

अथास्य चीरान्तर इता परभाति; हिरन मयी मेखला मे यथेयम

5

अन्यच च तस्याद्भुत दर्शनीयं; विकूजितं पादयॊः संप्रभाति

पाण्यॊश च तद्वत सवनवन निबद्धौ; कलापकाव अक्षमाला यथेयम

6

विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः

चीराणि तस्याद्भुत दर्शनानि; नेमानि तद्वन मम रूपवन्ति

7

वक्त्रं च तस्याद्भुत दर्शनीयं; परव्याहृतं हलादयतीव चेतः

पुंस्कॊकिलस्येव च तस्य वाणी; तां शृण्वतॊ मे वयथितॊ ऽनतरात्मा

8

यथा वनं माधव मासि मध्ये; समीरितं शवसनेनाभिवाति

तथा स वात्य उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात

9

सुसंयताश चापि जटा विभक्ता; दवैधी कृता भान्ति समा ललाटे

कर्णौ च चित्रैर इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः

10

तथा फलं वृत्तम अथॊ वि चित्रं; समाहनत पाणिना दक्षिणेन

तद भूमिम आसाद्य पुनः पुनश च; समुत्पतत्य अद्भुतरूपम उच्चैः

11

तच चापि हत्वा परिवर्तते ऽसौ; वातेरितॊ वृक्ष इवावघूर्णः

तं परेक्ष्य मे पुत्रम इवामराणां; परीतिः परा तात रतिश च जाता

12

स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम

वक्त्रेण वक्त्रं परणिधाय शब्दं; चकार तन मे ऽजनयत परहर्षम

13

न चापि पाद्यं बहुमन्यते ऽसौ; फलानि चेमानि मयाहृतानि

एवं वरतॊ ऽसमीति च माम अवॊचत; फलानि चान्यानि नवान्य अदान मे

14

मयॊपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम

न चापि तेषां तवग इयं यथैषां; साराणि नैषाम इव सन्ति तेषाम

15

तॊयानि चैवाति रसानि मह्यं; परादात स वै पातुम उदाररूपः

पीत्वैव यान्य अभ्यधिकः परहर्षॊ; ममाभवद भूश चलितेव चासीत

16

इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्यॊद्ग्रथितानि पट्टैः

यानि परकीर्येह गतः सवम एव; स आश्रमं तपसा दयॊतमानः

17

गतेन तेनास्मि कृतॊ वि चेता; गात्रं च मे संपरितप्यतीव

इच्छामि तस्यान्तिकम आशु गन्तुं; तं चेह नित्यं परिवर्तमानम

18

गच्छामि तस्यान्तिकम एव तात; का नाम सा वरतचर्या च तस्य

इच्छाम्य अहं चरितुं तेन सार्धं; यथा तपः स चरत्य उग्रकर्मा

1

[r]

ihāgato jaṭilo brahma cārī; na vai hrasvo nātidīrgho mano vī

suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamāna

2

samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇkṣa taraś cakoraiḥ

nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajju grathitāḥ sudīrghāḥ

3

dhāra rūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe

dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca

4

vilagnamadhyaś ca sa nābhideśe; katiś ca tasyātikṛta pramāṇā

athāsya cīrāntar itā prabhāti; hiran mayī mekhalā me yatheyam

5

anyac ca tasyādbhuta darśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti

pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam

6

viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ

cīrāṇi tasyādbhuta darśanāni; nemāni tadvan mama rūpavanti

7

vaktraṃ ca tasyādbhuta darśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ

puṃskokilasyeva ca tasya vāṇī; tāṃ śṛvato me vyathito 'ntarātmā

8

yathā vanaṃ mādhava māsi madhye; samīritaṃ śvasanenābhivāti

tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta

9

susaṃyatāś cāpi jaṭā vibhaktā; dvaidhī kṛtā bhānti samā lalāṭe

karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhi

10

tathā phalaṃ vṛttam atho vi citraṃ; samāhanat pāṇinā dakṣiṇena

tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccai

11

tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ

taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā

12

sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram

vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam

13

na cāpi pādyaṃ bahumanyate 'sau; phalāni cemāni mayāhṛtāni

evaṃ vrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me

14

mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām

na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām

15

toyāni caivāti rasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ

pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt

16

imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ

yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamāna

17

gatena tenāsmi kṛto vi cetā; gātraṃ ca me saṃparitapyatīva

icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam

18

gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya

icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā
polyglot bible bagster| polyglot bible bagster
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 112