Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 113

Book 3. Chapter 113

The Mahabharata In Sanskrit


Book 3

Chapter 113

1

[विभान्द]

रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन

अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति

2

सुरूपरूपाणि च तानि तात; परलॊभयन्ते विविधैर उपायैः

सुखाच च लॊकाच च निपातयन्ति; तान्य उग्रकर्माणि मुनीन वनेषु

3

न तानि सेवेत मुनिर यतात्मा; सतां लॊकान परार्थयानः कथं चित

कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास तपसस तान्य अपाप

4

असज जनेनाचरितानि पुत्र; पापान्य अपेयानि मधूनि तानि

माल्यानि चैतानि न वै मुनीनां; समृतानि चित्रॊज्ज्वल गन्धवन्ति

5

[लॊमष]

रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस तां मृगयां बभूव

नासादयाम आस यदा तर्यहेण; तदा स पर्याववृते ऽऽशरमाय

6

यदा पुनः काश्यपॊ वै जगाम; फलान्य आहर्तुं विधिना शरामणेन

तदा पुनर लॊभयितुं जगाम; सा वेश यॊषा मुनिम ऋश्य शृङ्गम

7

दृष्ट्वैव ताम ऋश्य शृङ्गः परहृष्टः; संभान्त रूपॊ ऽभयपतत तदानीम

परॊवाच चैनां भवतॊ ऽऽशरमाय; गच्छाव यावन न पिता ममेति

8

ततॊ राजन काश्यपस्यैक पुत्रं; परवेश्य यॊगेन विमुच्य नावम

परलॊभयन्त्यॊ विविधैर उपायैर; आजग्मुर अङ्गाधिपतेः समीपम

9

संस्थाप्य ताम आश्रमदर्शने तु; संतारितां नावम अतीव शुभ्राम

तीराद उपादाय तथैव चक्रे; राजाश्रमं नाम वनं वि चित्रम

10

अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्म जम एकपुत्रम

ददर्श देवं सहसा परविष्टम; आपूर्यमाणं च जगज जलेन

11

स लॊम पादः परिपूर्णकामः; सुतां ददाव ऋश्य शृङ्गाय शान्ताम

करॊधप्रतीकार करं च चक्रे; गॊभिश च मार्गेष्व अभिकर्षणं च

12

विभाण्डकस्याव्रजतः स राजा; पशून परभूतान पशुपांश च वीरान

समादिशत पुत्र गृधी महर्षिर; विभाण्डकः परिपृच्छेद यदा वः

13

स वक्तव्यः पराञ्जलिभिर भवद्भिः; पुत्रस्य ते पशवः कर्षणं च

किं ते परियं वै करियतां महर्षे; दासाः सम सर्वे तव वाचि बद्धाः

14

अथॊपायात स मुनिश चण्डकॊपः; सवम आश्रमं फलमूलानि गृह्य

अन्वेषमाणश च न तत्र पुत्रं; ददर्श चुक्रॊध ततॊ भृशं सः

15

ततः स कॊपेन विदीर्यमाण; आशङ्कमानॊ नृपतेर विधानम

जगाम चम्पां परदिदक्षमाणस; तम अङ्गराजं विषयं च तस्य

16

स वै शरान्तः कषुधितः काश्यपस तान; घॊषान समासादितवान समृद्धान

गॊपैश च तैर विधिवत पूज्यमानॊ; राजेव तां रात्रिम उवाच तत्र

17

संप्राप्य सत्कारम अतीव तेभ्यः; परॊवाच कस्य परथिताः सथ सौम्याः

ऊचुर ततस ते ऽभयुपगम्य सर्वे; धनं तवेदं विहितं सुतस्य

18

देशे तु देशे तु स पूज्यमानस; तांश चैव शृण्वन मधुरान परलापान

परशान्तभूयिष्ठ रजाः परहृष्टः; समाससादाङ्गपतिं पुरस्थम

19

संपूजितस तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम

शान्तां सनुषां चैव ददर्श तत्र; सौदामिनीम उच्चरन्तीं यथैव

20

गरामांश च घॊषांश च सुतं च दृष्ट्वा; शान्तां च शान्तॊ ऽसय परः स कॊपः

चकार तस्मै परमं परसादं; विभाण्डकॊ भूमिपतेर नरेन्द्र

21

स तत्र निक्षिप्य सुतं महर्षिर; उवाच सूर्याग्निसमप्रभावम

जाते पुत्रे वनम एवाव्रजेथा; राज्ञः परियाण्य अस्य सर्वाणि कृत्वा

22

स तद वचः कृतवान ऋश्य शृङ्गॊ; ययौ च यत्रास्य पिता बभूव

शान्ता चैनं पर्यचरद यथा वत; खे रॊहिणी सॊमम इवानुकूला

23

अरुन्धती वा सुभगा वसिष्ठं; लॊपामुद्रा वापि यथा हय अगस्त्यम

नलस्य वा दमयन्ती यथाभूद; यथा शची वज्रधरस्य चैव

24

नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ

तथा शान्ता ऋश्य शृङ्गं वनस्थं; परीत्या युक्ता पर्यचरन नरेन्द्र

25

तस्याश्रमः पुण्य एषॊ विभाति; महाह्रदं शॊभयन पुण्यकीर्तिः

अत्र सनातः कृतकृत्यॊ विशुद्धस; तीर्थान्य अन्यान्य अनुसंयाहि राजन

1

[vibhānd]

rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhuta darśanena

atulyarūpāṇy ati ghoravanti; vighnaṃ sadā tapasaś cintayanti

2

surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ

sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu

3

na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit

kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa

4

asaj janenācaritāni putra; pāpāny apeyāni madhūni tāni

mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvala gandhavanti

5

[lomaṣa]

rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva

nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte 'śramāya

6

yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena

tadā punar lobhayituṃ jagāma; sā veśa yoṣā munim ṛśya śṛṅgam

7

dṛṣṭvaiva tām ṛśya śṛṅgaḥ prahṛṣṭaḥ; saṃbhānta rūpo 'bhyapatat tadānīm

provāca caināṃ bhavato 'śramāya; gacchāva yāvan na pitā mameti

8

tato rājan kāśyapasyaika putraṃ; praveśya yogena vimucya nāvam

pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam

9

saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām

tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vi citram

10

antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātma jam ekaputram

dadarśa devaṃ sahasā praviṣṭam; āpūryamāṇaṃ ca jagaj jalena

11

sa loma pādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśya śṛṅgāya śāntām

krodhapratīkāra karaṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca

12

vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān

samādiśat putra gṛdhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā va

13

sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca

kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ

14

athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ phalamūlāni gṛhya

anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ sa

15

tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam

jagāma campāṃ pradidakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya

16

sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān

gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāca tatra

17

saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ

cur tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya

18

deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān

praśāntabhūyiṣṭha rajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham

19

saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram

śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva

20

grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ

cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra

21

sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam

jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā

22

sa tad vacaḥ kṛtavān ṛśya śṛṅgo; yayau ca yatrāsya pitā babhūva

śāntā cainaṃ paryacarad yathā vat; khe rohiṇī somam ivānukūlā

23

arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam

nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva

24

nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha

tathā śāntā ṛśya śṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra

25

tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrtiḥ

atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan
heaven hell dio| heaven hell dio
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 113