Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 115

Book 3. Chapter 115

The Mahabharata In Sanskrit


Book 3

Chapter 115

1

[व]

स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः

तापसानां परं चक्रे सत्कारं भरातृभिः सह

2

लॊमशश चास्य तान सर्वान आचख्यौ तत्र तापसान

भृगून अङ्गिरसश चैव वासिष्ठान अथ काश्यपान

3

तान समेत्य स राजर्षिर अभिवाद्य कृताञ्जलिः

रामस्यानुचरं वीरम अपृच्छद अकृतव्रणम

4

कदा नु रामॊ भग वांस तापसान दर्शयिष्यति

तेनैवाहं परसङ्गेन दरष्टुम इच्छामि भार्गवम

5

[अक]

आयान एवासि विदितॊ रामस्य विदितात्मनः

परीतिस तवयि च रामस्य कषिप्रं तवां दर्शयिष्यति

6

चतुर्दशीम अष्टमीं च रामं पश्यन्ति तापसाः

अस्यां रात्र्यां वयतीतायां भवित्री च चतुर्दशी

7

[य]

भवान अनुगतॊ वीरं जामदग्न्यं महाबलम

परत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणाः

8

स भवान कथयत्व एतद यथा रामेण निर्जिताः

आहवे कषत्रियाः सर्वे कथं केन च हेतुना

9

[अक]

कन्यकुब्जे महान आसीत पार्थिवः सुमहाबलः

गाधीति विश्रुतॊ लॊके वनवासं जगाम सः

10

वने तु तस्य वसतः कन्या जज्ञे ऽपसरः समा

ऋचीकॊ भार्गवस तां च वरयाम आस भारत

11

तम उवाच ततॊ राजा बराह्मणं संशितव्रतम

उचितं नः कुले किं चित पूर्वैर यत संप्रवर्तितम

12

एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम

सहस्रं वाजिनां शुल्कम इति विद्धि दविजॊत्तम

13

न चापि भगवान वाच्यॊ दीयताम इति भार्गव

देया मे दुहिता चेयं तवद्विधाय महात्मने

14

[रच]

एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम

दास्याम्य अश्वसहस्रं ते मम भार्या सुतास्तु ते

15

[अक]

स तथेति परतिज्ञाय राजन वरुणम अब्रवीत

एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम

सहस्रं वाजिनाम एकं शुल्कार्थं मे परदीयताम

16

तस्मै परादात सहस्रं वै वाजिनां वरुणस तदा

तद अश्वतीर्थं विख्यातम उत्थिता यत्र ते हयाः

17

गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा

ततॊ गाधिः सुतां तस्मै जन्याश चासन सुरास तदा

लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः

18

धर्मेण लब्ध्वा तां भार्याम ऋचीकॊ दविजसत्तमः

यथाकामं यथाजॊषं तया रेमे सुमध्यया

19

तं विवाहे कृते राजन सभार्यम अवलॊककः

आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च

20

भार्या पती तम आसीनं गुरुं सुरगणार्चितम

अर्चित्वा पर्युपासीनौ पराञ्जलीतस्थतुस तदा

21

ततः सनुषां स भगवान परहृष्टॊ भृगुर अब्रवीत

वरं वृणीष्व सुभगे दाता हय अस्मि तवेप्सितम

22

सा वै परसादयाम आस तं गुरुं पुत्रकारणात

आत्मनश चैव मातुश च परसादं च चकार सः

23

[भृ]

ऋतौ तवं चैव माता च सनाते पुंसवनाय वै

आलिङ्गेतां पृथग वृक्षौ साश्वत्थं तवम उदुम्बरम

24

आलिङ्गने तु ते राजंश चक्रतुः सम विपर्ययम

कदा चिद भृगुर आगच्छत तं च वेद विपर्ययम

25

अथॊवाच महातेजॊ भृगुः सत्यवतीं सनुषाम

बराह्मणः कषत्रवृत्तिर वै तव पुत्रॊ भविष्यति

26

कषत्रियॊ बराह्मणाचारॊ मातुस तव सुतॊ महान

भविष्यति महावीर्यः साधूनां मार्गम आस्थितः

27

ततः परसादयाम आस शवशुरं सा पुनः पुनः

न मे पुत्रॊ भवेद ईदृक कामं पौत्रॊ भवेद इति

28

एवम अस्त्व इति सा तेन पाण्डव परतिनन्दिता

जमदग्निं ततः पुत्रं सा जज्ञे काल आगते

तेजसा वर्चसा वैच युक्तं भार्गवनन्दनम

29

स वर्धमानस तेजॊ वी वेदस्याध्ययनेन वै

बहून ऋषीन महातेजाः पाण्डवेयात्यवर्तत

30

तं तु कृत्स्नॊ धनुर्वेदः परत्यभाद भरतर्षभ

चतुर्विधानि चास्त्राणि भाः करॊपम वर्चसम

1

[v]

sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ

tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha

2

lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān

bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān

3

tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ

rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam

4

kadā nu rāmo bhaga vāṃs tāpasān darśayiṣyati

tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam

5

[ak]

āyān evāsi vidito rāmasya viditātmanaḥ

prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati

6

caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ

asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī

7

[y]

bhavān anugato vīraṃ jāmadagnyaṃ mahābalam

pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇāḥ

8

sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ

have kṣatriyāḥ sarve kathaṃ kena ca hetunā

9

[ak]

kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ

gādhīti viśruto loke vanavāsaṃ jagāma sa

10

vane tu tasya vasataḥ kanyā jajñe 'psaraḥ samā

ṛcīko bhārgavas tāṃ ca varayām āsa bhārata

11

tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam

ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam

12

ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām

sahasraṃ vājināṃ śulkam iti viddhi dvijottama

13

na cāpi bhagavān vācyo dīyatām iti bhārgava

deyā me duhitā ceyaṃ tvadvidhāya mahātmane

14

[rc]

ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām

dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te

15

[ak]

sa tatheti pratijñāya rājan varuṇam abravīt

ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām

sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām

16

tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā

tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ

17

gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā

tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā

labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasa

18

dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ

yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā

19

taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ

ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca

20

bhāryā patī tam āsīnaṃ guruṃ suragaṇārcitam

arcitvā paryupāsīnau prāñjalītasthatus tadā

21

tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt

varaṃ vṛṇīva subhage dātā hy asmi tavepsitam

22

sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt

ātmanaś caiva mātuś ca prasādaṃ ca cakāra sa

23

[bhṛ]

tau tvaṃ caiva mātā ca snāte puṃsavanāya vai

āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram

24

liṅgane tu te rājaṃś cakratuḥ sma viparyayam

kadā cid bhṛgur āgacchat taṃ ca veda viparyayam

25

athovāca mahātejo bhṛguḥ satyavatīṃ snuṣām

brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati

26

kṣatriyo brāhmaṇācāro mātus tava suto mahān

bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthita

27

tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ

na me putro bhaved īdṛk kāmaṃ pautro bhaved iti

28

evam astv iti sā tena pāṇḍava pratinanditā

jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate

tejasā varcasā vaica yuktaṃ bhārgavanandanam

29

sa vardhamānas tejo vī vedasyādhyayanena vai

bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata

30

taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha

caturvidhāni cāstrāṇi bhāḥ karopama varcasam
daniel chapter 12| daniel chapter 12
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 115