Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 117

Book 3. Chapter 117

The Mahabharata In Sanskrit


Book 3

Chapter 117

1

[र]

ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः

कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः

2

धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे

मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः

3

किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः

अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः

4

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च

अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः

5

[अक]

विलप्यैवं स करुणं बहु नानाविधं नृप

परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः

6

ददाह पितरं चाग्नौ रामः परपुरंजयः

परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत

7

संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान

जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः

8

तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ

तांश च सर्वान अवामृद्नाद रामः परहरतां वरः

9

तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः

समन्तपञ्चके पञ्च चकार रुधिरह्रदान

10

स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः

साक्षाद ददर्श चर्चीकं स च रामं नयवारयत

11

ततॊ यज्ञेन महता जामदग्न्यः परतापवान

तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ

12

वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने

दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते

13

तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा

वयभजंस तेन ते राजन परख्याताः खान्दवायनाः

14

स परदाय महीं तस्मै कश्यपाय महात्मने

अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः

15

एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः

पृथिवी चापि विजिता रामेणामिततेजसा

16

[व]

ततश चतुर्दशीं रामः समयेन महामनाः

दर्शयाम आस तान विप्रान धर्मराजं च सानुजम

17

स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः

दविजानां च परां पूजां चक्रे नृपतिसत्तमः

18

अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः

महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः

1

[r]

mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ

kārtavīryasya dāyā dair vane mṛga iveṣubhi

2

dharmajñasya kathaṃ tāta vartamānasya satpathe

mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasa

3

kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ

ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitai

4

kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca

ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ

5

[ak]

vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa

pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ

6

dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ

pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata

7

saṃkruddho 'ti balaḥ śūraḥ śastram ādāya vīryavān

jaghnivān kārtavīryasya sutān eko 'ntakopama

8

teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha

tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ vara

9

triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥ kṣatriyāṃ prabhuḥ

samantapañcake pañca cakāra rudhirahradān

10

sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ

sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat

11

tato yajñena mahatā jāmadagnyaḥ pratāpavān

tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau

12

vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane

daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate

13

tāṃ kaśyapasyānumate brāhmaṇāḥ khanda śas tadā

vyabhajaṃs tena te rājan prakhyātāḥ khāndavāyanāḥ

14

sa pradāya mahīṃ tasmai kaśyapāya mahātmane

asmin mahendre śailendre vasaty amitavikrama

15

evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ

pṛthivī cāpi vijitā rāmeṇāmitatejasā

16

[v]

tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ

darśayām āsa tān viprān dharmarājaṃ ca sānujam

17

sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ

dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattama

18

arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ

mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ
babylonian talmud pesachim| babylonian talmud pesachim
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 117