Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 118

Book 3. Chapter 118

The Mahabharata In Sanskrit


Book 3

Chapter 118

1

[व]

गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा

सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य

2

स वृत्तवांस तेषु कृताभिषेकः; सहानुजः पार्थिव पुत्रपौत्रः

समुद्रगां पुण्यतमां परशस्तां; जगाम पारिक्षित पाण्डुपुत्रः

3

तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम आस पितॄन सुरांश च

दविजातिमुख्येषु धनं विसृज्य; गॊदावरिं सागरगाम अगच्छत

4

ततॊ वि पाप्मा दरविडेषु राजन; अमुद्रम आसाद्य च लॊकपुण्यम

अगस्त्यतीर्थं च पवित्रपुण्यं; नारी तीर्थान्य अथ वीरॊ ददर्श

5

तत्रार्जुनस्याग्र्य धनुर्धरस्य; निशम्य तत कर्म परैर असह्यम

संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे

6

स तेषु तीर्थेष्व अभिषिक्त गात्रः; कृष्णा सहायः सहितॊ ऽनुजैश च

संपूजयन विक्रमम अर्जुनस्य; रेमे महीपाल पतिः पृथिव्याम

7

ततः सहस्राणि गवां परदाय; तीर्थेषु तेष्व अम्बुधरॊत्तमस्य

हृष्टः सह भरातृभिर अर्जुनस्य; संकीर्तयाम आस गवां परदानम

8

स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन

करमेण गच्छन परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श

9

तत्रॊदधेः कं चिद अतीत्य देशं; खयातं पृथिव्यां वनम आससाद

तप्तं सुरैर यत्र तपः पुरस्ताद; इष्टं तथा पुण्यतमैर नरेन्द्रैः

10

स तत्र ताम अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः

ऋचीक पुत्रस्य तपॊ वि संघैः; समावृतां पुण्यकृद अर्चनीयाम

11

ततॊ वसूनां वसु धाधिपः स; मरुद्गणानां च तथाश्विनॊश च

वैवस्वतादित्य धनेश्वराणाम; इन्द्रस्य विष्णॊर सवितुर विभॊर च

12

भगस्य चन्द्रस्य दिवाकरस्य; पतेर अपां साध्य गणस्य चैव

धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन सगणस्य चैव

13

सरॊ वत्याः सिद्धगणस्य चैव; पूष्णश च ये चाप्य अमरास तथान्ये

पुण्यानि चाप्य आयतनानि तेषां; ददर्श राजा सुमनॊहराणि

14

तेषूपवासान विविधान उपॊष्य; दत्त्वा च रत्नानि महाधनानि

तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम आजगाम

15

स तेन तीर्थेन तु सागरस्य; पुनः परयातः सह सॊदरीयैः

दविजैः पृथिव्यां परथितं महद्भिस; तीर्थं परभासं सम उपाजगाम

16

तत्राभिषिक्तः पृथु लॊहिताक्षः; सहानुजैर देवगणान पितॄंश च

संतर्पयाम आस तथैव कृष्णा; ते चापि विप्राः सह लॊमशेन

17

स दवादशाहं जलवायुभक्षः; कुर्वन कषपाहःसु तदाभिषेकम

समन्ततॊ ऽगनीन उपदीपयित्वा; तेपे तपॊ धर्मभृतां वरिष्ठः

18

तम उग्रम आस्थाय तपश चरन्तं; शुश्राव रामश च जनार्दनश च

तौ सर्ववृष्णिप्रवरौ स सैन्यौ; युधिष्ठिरं जग्मतुर आजमीढम

19

ते वृष्णयः पाण्डुसुतान समीक्ष्य; भूमौ शयानान मलदिग्ध गात्रान

अनर्हतीं दरौपदीं चापि दृष्ट्वा; सुदुःखिताश चुक्रुशुर आर्तनादम

20

ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश च पौत्रम

अन्यांश च वृष्णीन उपगम्य पूजां; चक्रे यथा धर्मम अदीनसत्त्वः

21

ते चापि सर्वान परतिपूज्य पार्थांस; तैः सत्कृताः पाण्डुसुतैस तथैव

युधिष्ठिरं संपरिवार्य राजन्न; उपाविशन देवगणा यथेन्द्रम

22

तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः

अस्त्रार्थम इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामर राजपुत्रम

23

शरुत्वा तु ते तस्य वचः परतीतास; तांश चापि दृष्ट्वा सुकृशान अतीव

नेत्रॊद्भवं संमुमुचुर दशार्हा; दुःखार्ति जं वारि महानुभावाः

1

[v]

gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā

sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya

2

sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthiva putrapautraḥ

samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputra

3

tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca

dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat

4

tato vi pāpmā draviḍeṣu rājan; amudram āsādya ca lokapuṇyam

agastyatīrthaṃ ca pavitrapuṇyaṃ; nārī tīrthāny atha vīro dadarśa

5

tatrārjunasyāgrya dhanurdharasya; niśamya tat karma parair asahyam

saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe

6

sa teṣu tīrtheṣv abhiṣikta gātraḥ; kṛṣṇā sahāyaḥ sahito 'nujaiś ca

saṃpūjayan vikramam arjunasya; reme mahīpāla patiḥ pṛthivyām

7

tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya

hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam

8

sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan

krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa

9

tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda

taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendrai

10

sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhu

cīka putrasya tapo vi saṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām

11

tato vasūnāṃ vasu dhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca

vaivasvatāditya dhaneśvarāṇām; indrasya viṣṇor savitur vibhor ca

12

bhagasya candrasya divākarasya; pater apāṃ sādhya gaṇasya caiva

dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva

13

saro vatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye

puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi

14

teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni

tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma

15

sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ

dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ sam upājagāma

16

tatrābhiṣiktaḥ pṛthu lohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca

saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena

17

sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam

samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭha

18

tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca

tau sarvavṛṣṇipravarau sa sainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham

19

te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdha gātrān

anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam

20

tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram

anyāṃś ca vṛṣṇn upagamya pūjāṃ; cakre yathā dharmam adīnasattva

21

te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva

yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram

22

teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ

astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmara rājaputram

23

rutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva

netrodbhavaṃ saṃmumucur daśārhā; duḥkhārti jaṃ vāri mahānubhāvāḥ
the tales of the norse god| the tales of the norse god
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 118