Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 119

Book 3. Chapter 119

The Mahabharata In Sanskrit


Book 3

Chapter 119

1

[ज]

परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा

किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन

2

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः

वृष्णयः पाण्डवाश चैव सुहृदश च परस्परम

3

[व]

परभास तीर्थं संप्राप्य पुण्यं तीर्थं महॊदधेः

वृष्णयः पाण्डवान वीरान परिवार्यॊपतस्थिर

4

ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभः

वनमाली हली रामॊ बभाषे पुष्करेक्षणम

5

न कृष्ण धर्मश चरितॊ भवाय; जन्तॊर अधर्मश च पराभवाय

युधिष्ठिरॊ यत्र जटी महात्मा; वनाश्रयः कलिश्यति चीरवासः

6

दुर्यॊधनश चापि महीं परशास्ति; न चास्य भूमिर विवरं ददाति

धर्माद अधर्मश चरितॊ गरीयान; इतीव मन्येत नरॊ ऽलपबुद्धिः

7

दुर्यॊधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये

किं नव अद्य कर्तव्यम इति परजाभिः; शङ्का मिथः संजनिता नराणाम

8

अयं हि धर्मप्रभवॊ नरेन्द्रॊ; धर्मे रतः सत्यधृतिः परदाता

चलेद धि राज्याच च सुखाच च पार्थॊ; धर्माद अपैतश च कथं विवर्धेत

9

कथं नु भीष्मश च कृपश च विप्रॊ; दरॊणश च राजा च कुलस्य वृद्धः

परव्राज्य पार्थान सुखम आप्नुवन्ति; धिक पापबुद्धीन भरत परधानान

10

किंनाम वक्ष्यत्य अवनि परधानः; पितॄन समागम्य परत्र पापः

पुत्रेषु सम्यक चरितं मयेति; पुत्रान अपापान अवरॊप्य राज्यात

11

नासौ धिया संप्रतिपश्यति सम; किंनाम कृत्वाहम अचक्षुर एवम

जातः पृथिव्याम इति पार्थिवेषु; परव्राज्य कौन्तेयम अथापि राज्यात

12

नूनं समृद्धान पितृलॊकभूमौ; चामीकराभान कषितिजान परफुल्लान

विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति सम

13

वयूढॊत्तरांसान पृथु लॊहिताक्षान; नेमान सम पृच्छन स शृणॊति नूनम

परस्थापयद यत स वनं हय अशङ्कॊ; युधिष्ठिरं सानुजम आत्तशस्त्रम

14

यॊ ऽयं परेषां पृतनां समृद्धां; निर आयुधॊ दीर्घभुजॊ निहन्यात

शरुत्वैव शब्दं हि वृकॊदरस्य; मुञ्चन्ति सैन्यानि शकृत स मूत्रम

15

स कषुत्पिपासाध्व कृशस तरॊ वी; समेत्य नानायुध बाणपाणिः

वने समरन वासम इमं सुघॊरं; शेषं न कुर्याद इति निश्चितं मे

16

न हय अस्य वीर्येण बलेन कश चित; समः पृथिव्यां भविता नरेषु

शीतॊष्णवातातप कर्शिताङ्गॊ; न शेषम आजाव असुहृत्सु कुर्यात

17

पराच्यां नृपान एकरथेन जित्वा; वृकॊदरः सानुचरान रणेषु

सवस्त्यागमद यॊ ऽति रथस तरॊ वी; सॊ ऽयं वने कलिश्यति चीरवासः

18

यॊ दन्तकूरे वयजयन नृदेवान; समागतान दाक्षिणात्यान मही पान

तं पश्यतेमं सहदेवम अद्य; तपॊ विनं तापस वेषरूपम

19

यः पार्थिवान एकरथेन वीरॊ; दिशं परतीचीं परति युद्धशौण्डः

सॊ ऽयं वने मूलफलेन जीवञ; जटी चरत्य अद्य मलाचिताङ्गः

20

सत्रे समृद्धे ऽति रथस्य राज्ञॊ; वेदी तलाद उत्पतिता सुता या

सेयं वनेवासम इमं सुदुःखं; कथं सहत्य अद्य सती सुखार्हा

21

तरिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य अथ वाश्विनॊश च

एषां सुराणां तनयाः कथं नु; वनेचरन्त्य अल्पसुखाः सुखार्हाः

22

जिते हि धर्मस्य सुते सभार्ये; स भरातृके सानुचरे निरस्ते

दुर्यॊधने चापि विवर्धमाने; कथं न सीदत्य अवनिः स शैला

1

[j]

prabhāsa tīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā

kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana

2

te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ

vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam

3

[v]

prabhāsa tīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ

vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthira

4

tato gokṣīrakundendu mṛṇālarajataprabhaḥ

vanamālī halī rāmo babhāṣe puṣkarekṣaṇam

5

na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya

yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsa

6

duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti

dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhi

7

duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye

kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām

8

ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā

caled dhi rājyāc ca sukhāc ca pārtho; dharmād apaitaś ca kathaṃ vivardhet

9

kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ

pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharata pradhānān

10

kiṃnāma vakṣyaty avani pradhānaḥ; pitṝn samāgamya paratra pāpaḥ

putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt

11

nāsau dhiyā saṃpratipaśyati sma; kiṃnāma kṛtvāham acakṣur evam

jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt

12

nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān

vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma

13

vyūḍhottarāṃsān pṛthu lohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam

prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram

14

yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nir āyudho dīrghabhujo nihanyāt

śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt sa mūtram

15

sa kṣutpipāsādhva kṛśas taro vī; sametya nānāyudha bāṇapāṇiḥ

vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me

16

na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu

śītoṣṇavātātapa karśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt

17

prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu

svastyāgamad yo 'ti rathas taro vī; so 'yaṃ vane kliśyati cīravāsa

18

yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahī pān

taṃ paśyatemaṃ sahadevam adya; tapo vinaṃ tāpasa veṣarūpam

19

yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ

so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅga

20

satre samṛddhe 'ti rathasya rājño; vedī talād utpatitā sutā yā

seyaṃ vanevāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā

21

trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca

eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vanecaranty alpasukhāḥ sukhārhāḥ

22

jite hi dharmasya sute sabhārye; sa bhrātṛke sānucare niraste

duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ sa śailā
yajur veda pdf| rig veda sama veda yajur
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 119