Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 120

Book 3. Chapter 120

The Mahabharata In Sanskrit


Book 3

Chapter 120

1

[सात्यकि]

न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे

समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित

2

ये नाथवन्तॊ हि भवन्ति लॊके; ते नात्मना कर्म समारभन्ते

तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयॊ राम यथा ययातेः

3

येषां तथा राम समारभन्ते; कार्याणि नाथाः सवमतेन लॊके

ते नाथवन्तः पुरुषप्रवीरा; नानाथ वत कृच्छ्रम अवाप्नुवन्ति

4

कस्माद अयं राम जनार्दनौ च; परद्युम्न साम्बौ च मया समेतौ

वसत्य अरण्ये सह सॊदरीयैस; तरैलॊक्यनाथान अधिगम्य नाथान

5

निर्यातु साध्व अद्य दशार्ह सेना; परभूतनानायुध चित्रवर्माः

यमक्षयं गच्छतु धार्तराष्ट्रः; स बान्धवॊ वृष्णिबलाभिभूतः

6

तवं हय एव कॊपात पृथिवीम अपीमां; संवेष्टयेस तिष्ठतु शार्ङ्गधन्वा

स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर महेन्द्रः

7

भराता च मे यश च सखा गुरुश च; जनार्दनस्यात्म समश च पार्थः

यदर्थम अभ्युद्यतम उत्तमं तत; करॊति कर्माग्र्यम अपारणीयम

8

तस्यास्त्र वर्षाण्य अहम उत्तमास्त्रैर; विहत्य सर्वाणि रणे ऽभिभूय

कायाच छिरः सर्पविषाग्निकल्पैः; शरॊत्तमैर उन्मथितास्मि राम

9

खड्गेन चाहं निशितेन संख्ये; कायाच छिरस तस्य बलात परमथ्य

ततॊ ऽसय सर्वान अनुगान हनिष्ये; दुर्यॊधनं चापि कुरूंश च सर्वान

10

आत्तायुधं माम इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः

निघ्नन्तम एकं कुरु यॊधमुख्यान; काले महाकक्षम इवान्तकाग्निः

11

परद्युम्न मुक्तान निशितान न शक्ताः; सॊढुं कृप दरॊण विकर्ण कर्णाः

जानामि वीर्यं च तवात्म जस्य; कार्ष्णिर भवत्य एष यथा रणस्थः

12

साम्बः ससूतं स रथं भुजाभ्यां; दुःशासनं शास्तु बलात परमथ्य

न विद्यते जाम्ब वती सुतस्य; रणे ऽविषह्यं हि रणॊत्कटस्य

13

एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा परणुन्नम

वृत्तॊरुर अत्यायत पीनबाहुर; एतेन संख्ये निहतॊ ऽशवचक्रः

कॊ नाम साम्बस्य रणे मनुष्यॊ; गत्वान्तरं वै भुजयॊर धरेत

14

यथा परविश्यान्तरम अन्तकस्य; काले मनुष्यॊ न विनिष्क्रमेत

तथा परविश्यान्तरम अस्य संख्ये; कॊ नाम जीवन पुनर आव्रजेत

15

दरॊणं च भीष्मं च महारथौ तौ; सुतैर वृतं चाप्य अथ सॊमदत्तम

सर्वाणि सैन्यानि च वासुदेवः; परधक्ष्यते सायकवह्नि जालैः

16

किंनाम लॊकेष्व अविषह्यम अस्ति; कृष्णस्य सर्वेषु सदैव तेषु

आत्तायुधस्यॊत्तम बाणपाणेश; चक्रायुधस्याप्रतिमस्य युद्धे

17

ततॊ ऽनिरुद्धॊ ऽपय असि चर्म पाणिर; महीम इमां धार्तराष्ट्रैर वि संज्ञैः

हृतॊत्तमाङ्गैर निहतैः करॊतु; कीर्णां कुशैर वेदिम इवाध्वरेषु

18

गदॊल्मुकौ बाहुक भानुनीथाः; शूरश च संख्ये निशठः कुमारः

रणॊत्कटौ सारण चारुदेष्णौ; कुलॊचितं विप्रथयन्तु कर्म

19

स वृष्णिभॊजान्धकयॊधमुख्या; समागता कषत्रिय शूरसेना

हत्वा रणे तान धृतराष्ट्र पुत्राँल; लॊके यशः सफीतम उपाकरॊतु

20

ततॊ ऽभिमन्युः पृथिवीं परशास्तु; यावद वरतं धर्मभृतां वरिष्ठः

युधिष्ठिरः पारयते महात्मा; दयूते यथॊक्तं कुरुसत्तमेन

21

अस्मत परमुखैर वि शिखैर जितारिस; ततॊ महीं भॊक्ष्यति धर्मराजः

निर धार्तराष्ट्रां हतसूतपुत्राम; एतद धि नः कृत्यतमं यशश्यम

22

[वासु]

असंशयं माधव सत्यम एतद; गृह्णीम ते वाक्यम अदीनसत्त्व

सवाभ्यां भुजाभ्याम अजितां तु भूमिं; नेच्छेत कुरूणाम ऋषभः कथं चित

23

न हय एष कामान न भयान न लॊभाद; युधिष्ठिरॊ जातु जह्यात सवधर्मम

भीमार्जुनौ चाति रथौ यमौ वा; तथैव कृष्णा दरुपदात्म जेयम

24

उभौ हि युद्धे ऽपरतिमौ पृथिव्यां; वृकॊदरश चैव धनंजयश च

कस्मान न कृत्स्नां पृथिवीं परशासेन; माद्री सुताभ्यांच पुरस्कृतॊ ऽयम

25

यदा तु पाञ्चाल पतिर महात्मा; स केकयश चेदिपतिर वयं च

यॊत्स्याम विक्रम्य परांस तदा वै; सुयॊधनस तयक्ष्यति जीवलॊकम

26

[य]

नैतच चित्रं माधव यद बरवीषि; सत्यं तु मे रक्ष्य तमं न राज्यम

कृष्णस तु मां वेद यथा वद एकः; कृष्णं च वेदाहम अथॊ यथा वत

27

यदैव कालं पुरुषप्रवीरॊ; वेत्स्यत्य अयं माधव विक्रमस्य

तदा रणे तवं च शिनिप्रवीर; सुयॊधनं जेष्यसि केशवश च

28

परतिप्रयान्त्व अद्य दशार्ह वीरा; दृढॊ ऽसमि नाथैर नरलॊकनाथैः

धर्मे ऽपरमादं कुरुताप्रमेया; दरष्टास्मि भूयः सुखिनः समेतान

29

ते ऽनयॊन्यम आमन्त्र्य तथाभिवाद्य; वृद्धान परिस्वज्य शिशूंश च सर्वान

यदुप्रवीराः सवगृहाणि जग्मू; राजापि तीर्थान्य अनुसंचचार

30

विसृज्य कृष्णं तव अथ धर्मराजॊ; विदर्भराजॊप चितां सुतीर्थाम

सुतेन सॊमेन विमिश्रितॊदां; ततः पयॊष्णीं परति स हय उवास

1

[sātyaki]

na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve

samācarāmo hy anatīta kālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit

2

ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante

teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāte

3

yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke

te nāthavantaḥ puruṣapravīrā; nānātha vat kṛcchram avāpnuvanti

4

kasmād ayaṃ rāma janārdanau ca; pradyumna sāmbau ca mayā sametau

vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān

5

niryātu sādhv adya daśārha senā; prabhūtanānāyudha citravarmāḥ

yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sa bāndhavo vṛṣṇibalābhibhūta

6

tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā

sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendra

7

bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātma samaś ca pārthaḥ

yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam

8

tasyāstra varṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya

kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma

9

khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya

tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān

10

ttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ

nighnantam ekaṃ kuru yodhamukhyān; kāle mahākakṣam ivāntakāgni

11

pradyumna muktān niśitān na śaktāḥ; soḍhuṃ kṛpa droṇa vikarṇa karṇāḥ

jānāmi vīryaṃ ca tavātma jasya; kārṣṇir bhavaty eṣa yathā raṇastha

12

sāmbaḥ sasūtaṃ sa rathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya

na vidyate jāmba vatī sutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya

13

etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam

vṛttorur atyāyata pīnabāhur; etena saṃkhye nihato 'śvacakraḥ

ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta

14

yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta

tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta

15

droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam

sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahni jālai

16

kiṃnāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaiva teṣu

āttāyudhasyottama bāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe

17

tato 'niruddho 'py asi carma pāṇir; mahīm imāṃ dhārtarāṣṭrair vi saṃjñaiḥ

hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu

18

gadolmukau bāhuka bhānunīthāḥ; śraś ca saṃkhye niśaṭhaḥ kumāraḥ

raṇotkaṭau sāraṇa cārudeṣṇau; kulocitaṃ viprathayantu karma

19

sa vṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriya śūrasenā

hatvā raṇe tān dhṛtarāṣṭra putrāṁl; loke yaśaḥ sphītam upākarotu

20

tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ

yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena

21

asmat pramukhair vi śikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ

nir dhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam

22

[vāsu]

asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva

svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit

23

na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam

bhīmārjunau cāti rathau yamau vā; tathaiva kṛṣṇā drupadātma jeyam

24

ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca

kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrī sutābhyāṃca puraskṛto 'yam

25

yadā tu pāñcāla patir mahātmā; sa kekayaś cedipatir vayaṃ ca

yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam

26

[y]

naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣya tamaṃ na rājyam

kṛṣṇas tu māṃ veda yathā vad ekaḥ; kṛṣṇaṃ ca vedāham atho yathā vat

27

yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya

tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca

28

pratiprayāntv adya daśārha vīrā; dṛḍho 'smi nāthair naralokanāthaiḥ

dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān

29

te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān

yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra

30

visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopa citāṃ sutīrthām

sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa
torah im derech eretz| derech eretz wedding
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 120