Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 121

Book 3. Chapter 121

The Mahabharata In Sanskrit


Book 3

Chapter 121

1

[ल]

नृगेण यजमानेन सॊमेनेह पुरंदरः

तर्पितः शरूयते राजन स तृप्तॊ मदम अभ्यगात

2

इह देवैः सहेन्द्रैर हि परजापतिभिर एव च

इष्टं बहुविधैर यज्ञैर महद्भिर भूरिदक्षिणैः

3

आमूर्त रयसश चेह राजा वज्रधरं परभुम

तर्पयाम आस सॊमेन हयमेधेषु सप्तसु

4

तस्य सप्तसु यज्ञेषु सर्वम आसीद धिरन मयम

वानस्पत्यं च भौमं च यद दरव्यं नियतं मखे

5

तेष्व एव चास्य यज्ञेषु परयॊगाः सप्त विश्रुताः

सप्तैकैकस्य यूपस्य चषालाश चॊपरिस्थिताः

6

तस्य सम यूपान यज्ञेषु भराजमानान हिरन मयान

सवयम उत्थापयाम आसुर देवाः सेन्द्रा युधिष्ठिर

7

तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः

अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः

8

सिकता वा यथा लॊके यथा वा दिवि तारकाः

यथा वा वर्षतॊ धारा असंख्येयाश च केन चित

9

तथैव तद असंख्येयं धनं यत परददौ गयः

सदस्येभ्यॊ महाराज तेषु यज्ञेषु सप्तसु

10

भवेत संख्येयम एतद वै यद एतत परिकीर्तितम

न सा शक्या तु संख्यातुं दक्षिणा दक्षिणा वतः

11

हिरन मयीभिर गॊभिश च कृताभिर विश्वकर्मणा

बराह्मणांस तर्पयाम आस नानादिग्भ्यः समागतान

12

अल्पावशेषा पृथिवी चैत्यैर आसीन महात्मनः

गयस्य यजमानस्य तत्र तत्र विशां पते

13

स लॊकान पराप्तवान ऐन्द्रान कर्मणा तेन भारत

स लॊकतां तस्य गच्छेत पयॊष्ण्यां य उपस्पृशेत

14

तस्मात तवम अत्र राजेन्द्र भरातृभिः सहितॊ ऽनघ

उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि

15

[व]

स पयॊष्ण्यां नरश्रेष्ठः सनात्वा वै भरातृभिः सह

वैडूर्य पर्वतं चैव नर्मदां च महानदीम

समाजगाम तेजॊ वी भरातृभिः सहितॊ ऽनघ

16

ततॊ ऽसय सर्वाण्य आचख्यौ लॊमशॊ भगवान ऋषिः

तीर्थानि रमणीयानि तत्र तत्र विशां पते

17

यथायॊगं यथा परीतिप्रययौ भरातृभिः सह

ददमानॊ ऽसकृद वित्तं बराह्मणेभ्यः सहस्रशः

18

[ल]

देवानाम एति कौन्तेय तथा राज्ञां स लॊकताम

वैडूर्य पर्वतं दृष्ट्वा नर्मदाम अवतीर्य च

19

संधिर एष नरश्रेष्ठ तरेताया दवापरस्य च

एतम आसाद्य कौन्तेय सर्वपापैः परमुच्यते

20

एष शर्याति यज्ञस्य देशस तात परकाशते

साक्षाद यत्रापिबत सॊमम अश्विभ्यां सह कौशिकः

21

चुकॊप भार्गवश चापि महेन्द्रस्य महातपाः

संस्तम्भयाम आस च तं वासवं चयवनः परभुः

सुकङ्क्यां चापि भार्यां स राजपुत्रीम इवाप्तवान

22

[य]

कथं विष्टम्भितस तेन भगवान पाकशासनः

किमर्थं भार्गवश चापि कॊपं चक्रे महातपाः

23

नासत्यौ च कथं बरह्मन कृतवान सॊमपीथिनौ

एतत सर्वं यथावृत्तम आख्यातु भगवान मम

1

[l]

nṛgeṇa yajamānena someneha puraṃdaraḥ

tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt

2

iha devaiḥ sahendrair hi prajāpatibhir eva ca

iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇai

3

mūrta rayasaś ceha rājā vajradharaṃ prabhum

tarpayām āsa somena hayamedheṣu saptasu

4

tasya saptasu yajñeṣu sarvam āsīd dhiran mayam

vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe

5

teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ

saptaikaikasya yūpasya caṣālāś coparisthitāḥ

6

tasya sma yūpān yajñeṣu bhrājamānān hiran mayān

svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira

7

teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ

amādyad indraḥ somena dakṣiṇābhir dvijātaya

8

sikatā vā yathā loke yathā vā divi tārakāḥ

yathā vā varṣato dhārā asaṃkhyeyāś ca kena cit

9

tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ

sadasyebhyo mahārāja teṣu yajñeṣu saptasu

10

bhavet saṃkhyeyam etad vai yad etat parikīrtitam

na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇā vata

11

hiran mayībhir gobhiś ca kṛtābhir viśvakarmaṇā

brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān

12

alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ

gayasya yajamānasya tatra tatra viśāṃ pate

13

sa lokān prāptavān aindrān karmaṇā tena bhārata

sa lokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet

14

tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha

upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi

15

[v]

sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha

vaiḍūrya parvataṃ caiva narmadāṃ ca mahānadīm

samājagāma tejo vī bhrātṛbhiḥ sahito 'nagha

16

tato 'sya sarvāṇy ācakhyau lomaśo bhagavān ṛṣiḥ

tīrthāni ramaṇīyāni tatra tatra viśāṃ pate

17

yathāyogaṃ yathā prītiprayayau bhrātṛbhiḥ saha

dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśa

18

[l]

devānām eti kaunteya tathā rājñāṃ sa lokatām

vaiḍūrya parvataṃ dṛṣṭvā narmadām avatīrya ca

19

saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca

etam āsādya kaunteya sarvapāpaiḥ pramucyate

20

eṣa śaryāti yajñasya deśas tāta prakāśate

sākṣād yatrāpibat somam aśvibhyāṃ saha kauśika

21

cukopa bhārgavaś cāpi mahendrasya mahātapāḥ

saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ

sukaṅkyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān

22

[y]

kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ

kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ

23

nāsatyau ca kathaṃ brahman kṛtavān somapīthinau

etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama
truth of a hopi| naked truth chapter 13
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 121