Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 123

Book 3. Chapter 123

The Mahabharata In Sanskrit


Book 3

Chapter 123

1

[ल]

कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप

कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम

2

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम इव

ऊचतुः समभिद्रुत्य नासत्याव अश्विनाव इदम

3

कस्य तवम असि वामॊरु किं वने वै करॊषि च

इच्छाव भद्रे जञातुं तवां तत तवम आख्याहि शॊभने

4

ततः सुकन्या संवीता ताव उवाच सुरॊत्तमौ

शर्याति तनयां वित्तं भार्यां च चयवनस्य माम

5

अथाश्विनौ परहस्यैताम अब्रूतां पुनर एव तु

कथं तवम असि कल्याणि पित्रा दत्ता गताध्वने

6

भराजसे वनमध्ये तवं विद्युत सौदामिनी यथा

न देवेष्व अपि तुल्यां हि तवया पश्याव भामिनि

7

सर्वाभरणसंपन्ना परमाम्बर धारिणी

शॊभेथास तव अनवद्याङ्गि न तव एवं मलपङ्किनी

8

कस्माद एवंविधा भूत्वा जराजर्जरितं पतिम

तवम उपास्से ह कल्याणि कामभॊग बहिष्कृतम

9

असमर्थं परित्राणे पॊषणे च शुचिस्मिते

साधु चयवनम उत्सृज्य वरयस्वैकम आवयॊः

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः

10

एवम उक्ता सुकन्या तु सुरौ ताव इदम अब्रवीत

रताहं चयवने पत्यौ मैवं मा पर्यशङ्किथाः

11

ताव अब्रूतां पुनस तव एनाम आवां देव भिषग वरौ

युवानं रूपसंपन्नं करिष्यावः पतिं तव

12

ततस तस्यावयॊश चैव पतिम एकतमं वृणु

एतेन समयेनैनम आमन्त्रय वरानने

13

सा तयॊर वचनाद राजन्न उपसंगम्य भार्गवम

उवाच वाक्यं यत ताभ्याम उक्तं भृगुसुतं परति

14

तच छरुत्वा चयवनॊ भार्याम उवाच करियताम इति

भर्त्रा सा समनुज्ञाता करियताम इत्य अथाब्रवीत

15

शरुत्वा तद अश्विनौ वाक्यं तत तस्याः करियताम इति

ऊचतू राजपुत्रीं तां पतिस तव विशत्व अपः

16

ततॊ ऽमभश चयवनः शीघ्रं रूपार्थी परविवेश ह

अश्विनाव अपि तद राजन सरः परविषतां परभॊ

17

ततॊ मुहूर्ताद उत्तीर्णाः सर्वे ते सरसस ततः

दिव्यरूपधराः सर्वे युवानॊ मृष्टकुण्डलाः

तुल्यरूपधराश चैव मनसः परीतिवर्धनाः

18

ते ऽबरुवन सहिता सर्वे वृणीष्वान्य तमं शुभे

अस्माकम ईप्सितं भद्रे पतित्वे वरवर्णिनि

यत्र वाप्य अभिकामासि तं वृणीष्व सुशॊभने

19

सा समीक्ष्य तु तान सर्वांस तुल्यरूपधरान सथितान

निश्चित्य मनसा बुद्ध्या देवी वव्रे सवकं पतिम

20

लब्ध्वा तु चयवनॊ भार्यां वयॊ रूपं च वाञ्छितम

हृष्टॊ ऽबरवीन महातेजास तौ नासत्याव इदं वचः

21

यथाहं रूपसंपन्नॊ वयसा च समन्वितः

कृतॊ भवद्भ्यां वृद्धः सन भार्यां च पराप्तवान इमाम

22

तस्माद युवां करिष्यामि परीत्याहं सॊमपीथिनौ

मिषतॊ देवराजस्य सत्यम एतद बरवीमि वाम

23

तच छरुत्वा हृष्टमनसौ दिवं तौ परतिजग्मतुः

चयवनॊ ऽपि सुकन्या च सुराव इव विजह्रतुः

1

[l]

kasya cit tv atha kālasya surāṇām aśvinau nṛpa

kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām

2

tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva

ūcatuḥ samabhidrutya nāsatyāv aśvināv idam

3

kasya tvam asi vāmoru kiṃ vane vai karoṣi ca

icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane

4

tataḥ sukanyā saṃvītā tāv uvāca surottamau

śaryāti tanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām

5

athāśvinau prahasyaitām abrūtāṃ punar eva tu

kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane

6

bhrājase vanamadhye tvaṃ vidyut saudāminī yathā

na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini

7

sarvābharaṇasaṃpannā paramāmbara dhāriṇī

obhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī

8

kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim

tvam upāsse ha kalyāṇi kāmabhoga bahiṣkṛtam

9

asamarthaṃ paritrāṇe poṣaṇe ca śucismite

sādhu cyavanam utsṛjya varayasvaikam āvayoḥ

patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ

10

evam uktā sukanyā tu surau tāv idam abravīt

ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ

11

tāv abrūtāṃ punas tv enām āvāṃ deva bhiṣag varau

yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava

12

tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu

etena samayenainam āmantraya varānane

13

sā tayor vacanād rājann upasaṃgamya bhārgavam

uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati

14

tac chrutvā cyavano bhāryām uvāca kriyatām iti

bhartrā sā samanujñātā kriyatām ity athābravīt

15

rutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti

ūcatū rājaputrīṃ tāṃ patis tava viśatv apa

16

tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha

aśvināv api tad rājan saraḥ praviṣatāṃ prabho

17

tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ

divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ

tulyarūpadharāś caiva manasaḥ prītivardhanāḥ

18

te 'bruvan sahitā sarve vṛṇīvānya tamaṃ śubhe

asmākam īpsitaṃ bhadre patitve varavarṇini

yatra vāpy abhikāmāsi taṃ vṛṇīva suśobhane

19

sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān

niścitya manasā buddhyā devī vavre svakaṃ patim

20

labdhvā tu cyavano bhāryāṃ vayo rūpaṃ ca vāñchitam

hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vaca

21

yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ

kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām

22

tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau

miṣato devarājasya satyam etad bravīmi vām

23

tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ

cyavano 'pi sukanyā ca surāv iva vijahratuḥ
isaiah chapter 26| isaiah chapter 26
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 123