Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 127

Book 3. Chapter 127

The Mahabharata In Sanskrit


Book 3

Chapter 127

1

[य]

कथंवीर्यः स राजाभूत सॊमकॊ वदतां वर

कर्माण्य अस्य परभावं च शरॊतुम इच्छामि तत्त्वतः

2

[ल]

युधिष्ठिरासीन नृपतिः सॊमकॊ नाम धार्मिकः

तस्य भार्या शतं राजन सदृशीनाम अभूत तदा

3

स वै यत्नेन महता तासु पुत्रं महीपतिः

कं चिन नासादयाम आस कालेन महता अपि

4

कदा चित तस्य वृद्धस्य यतमानस्य यत्नतः

जन्तुर नाम सुतस तस्मिन सत्री शते समजायत

5

तं जातं मातरः सर्वाः परिवार्य समासते

सततं पृष्ठतः कृत्वा कामभॊगान विशां पते

6

ततः पिपीलिका जन्तुं कदा चिद अदशत सफिजि

स दष्टॊ वयनदद राजंस तेन दुःखेन बालकः

7

ततस ता मातरः सर्वाः पराक्रॊशन भृशदुःखिताः

परिवार्य जन्तुं सहिताः स शब्दस तुमुलॊ ऽभवत

8

तम आर्तनादं सहसा शुश्राव स महीपतिः

अमात्यपरिषन मध्ये उपविष्टः सहर्त्विजैः

9

ततः परस्थापयाम आस किम एतद इति पार्थिवः

तस्मै कषत्ता यथावृत्तम आचचक्षे सुतं परति

10

तवरमाणः स चॊत्थाय सॊमकः सह मन्त्रिभिः

परविश्यान्तःपुरं पुत्रम आश्वासयद अरिंदम

11

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान नृपः

ऋत्विजैः सहितॊ राजन सहामात्य उपाविशत

12

[सॊमक]

धिग अस्त्व इहैकपुत्र तवम अपुत्र तवं वरं भवेत

नित्यातुर तवाद भूतानां शॊक एवैक पुत्र ता

13

इदं भार्या शतं बरह्मन परीक्ष्यॊप चितं परभॊ

पुत्रार्थिना मया वॊढं न चासां विद्यते परजा

14

एकः कथं चिद उत्पन्नः पुत्रॊ जन्तुर अयं मम

यतमानस्य सर्वासु किं नु दुःखम अतः परम

15

वयश च समतीतं मे सभार्यस्य दविजॊत्तम

आसां पराणाः समायत्ता मम चात्रैक पुत्रके

16

सयान नु कर्म तथायुक्तं येन पुत्रशतं भवेत

महता लघुना वापि कर्मणा दुष करेण वा

17

[रत्विज]

अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत

यदि शक्नॊषि तत कर्तुम अथ वक्ष्यामि सॊमक

18

[स]

कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत

कृतम एव हि तद विद्धि भगवान परब्रवीतु मे

19

[रत्विज]

यजस्व जन्तुना राजंस तवं मया वितते करतौ

ततः पुत्रशतं शरीमद भविष्यत्य अचिरेण ते

20

वपायां हूयमानायां धूमम आघ्राय मातरः

ततस ताः सुमहावीर्याञ जनयिष्यन्ति ते सुतान

21

तस्याम एव तु ते जन्तुर भविता पुनर आत्मजः

उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति

1

[y]

kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara

karmāṇy asya prabhāvaṃ ca śrotum icchāmi tattvata

2

[l]

yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ

tasya bhāryā śataṃ rājan sadṛśīnām abhūt tadā

3

sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ

kaṃ cin nāsādayām āsa kālena mahatā api

4

kadā cit tasya vṛddhasya yatamānasya yatnataḥ

jantur nāma sutas tasmin strī śate samajāyata

5

taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate

satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate

6

tataḥ pipīlikā jantuṃ kadā cid adaśat sphiji

sa daṣṭo vyanadad rājaṃs tena duḥkhena bālaka

7

tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ

parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat

8

tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ

amātyapariṣan madhye upaviṣṭaḥ sahartvijai

9

tataḥ prasthāpayām āsa kim etad iti pārthivaḥ

tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati

10

tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ

praviśyāntaḥpuraṃ putram āśvāsayad ariṃdama

11

sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpa

tvijaiḥ sahito rājan sahāmātya upāviśat

12

[somaka]

dhig astv ihaikaputra tvam aputra tvaṃ varaṃ bhavet

nityātura tvād bhūtānāṃ śoka evaika putra tā

13

idaṃ bhāryā śataṃ brahman parīkṣyopa citaṃ prabho

putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā

14

ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama

yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param

15

vayaś ca samatītaṃ me sabhāryasya dvijottama

āsāṃ prāṇāḥ samāyattā mama cātraika putrake

16

syān nu karma tathāyuktaṃ yena putraśataṃ bhavet

mahatā laghunā vāpi karmaṇā duṣ kareṇa vā

17

[rtvij]

asti vai tādṛśaṃ karma yena putraśataṃ bhavet

yadi śaknoṣi tat kartum atha vakṣyāmi somaka

18

[s]

kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet

kṛtam eva hi tad viddhi bhagavān prabravītu me

19

[rtvij]

yajasva jantunā rājaṃs tvaṃ mayā vitate kratau

tataḥ putraśataṃ śrīmad bhaviṣyaty acireṇa te

20

vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ

tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān

21

tasyām eva tu te jantur bhavitā punar ātmajaḥ

uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati
burnt njal| of burnt njal
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 127