Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 132

Book 3. Chapter 132

The Mahabharata In Sanskrit


Book 3

Chapter 132

1

[ल]

यः कथ्यते मन्त्रविद अग्र्यबुद्धिर; औद्दालकिः शवेतकेतुः पृथिव्याम

तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदा फलैर उपपन्नं मही जैः

2

साक्षाद अत्र शवेतकेतुर ददर्श; सरॊ वतीं मानुषदेहरूपाम

वेत्स्यामि वानीम इति संप्रवृत्तां; सरॊ वतीं शवेतकेतुर बभाषे

3

तस्मिन काले बरह्म विदां वरिष्ठाव; आस्तां तदा मातुलभागिनेयौ

अष्टावक्रश चैव कहॊड सूनुर; औद्दालकिः शवेतकेतुश च राजन

4

विदेहराजस्य महीपतेस तौ; विप्राव उभौ मातुलभागिनेयौ

परविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुर अप्रमेयम

5

[य]

कथं परभावः स बभूव विप्रस; तथायुक्तं यॊ निजग्राह बन्दिम

अष्टावक्रः केन चासौ बभूव; तत सर्वं मे लॊमश शंस तत्त्वम

6

उद्दालकस्य नियतः शिष्य एकॊ; नाम्ना कहॊडेति बभूव राजन

शुश्रूषुर आचार्य वशानुवर्ती; दीर्घं कालं सॊ ऽधययनं चकार

7

तं वै विप्राः पर्यभवंश च शिष्यास; तं च जञात्वा विप्रकारं गुरुः सः

तस्मै परादात सद्य एव शरुतं च; भार्यां च वै दुहितरं सवां सुजाताम

8

तस्या गर्भः समभवद अग्निकल्पः; सॊ ऽधीयानं पितरम अथाभ्युवाच

सर्वां रात्रिम अध्ययनं करॊषि; नेदं पितः सम्यग इवॊपवर्तते

9

उपालब्धः शिष्यमध्ये महर्षिः; स तं कॊपाद उदर सथं शशाप

यस्मात कुक्षौ वर्तमानॊ बरवीषि; तस्माद वक्रॊ भवितास्य अष्ट कृत्वः

10

स वै तथा वक्र एवाभ्यजायद; अष्टावक्रः परथितॊ वै महर्षिः

तस्यासीद वै मातुलः शवेतकेतुः; स तेन तुल्यॊ वयसा बभूव

11

संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ

उवाच भर्तारम इदं रहॊगता; परसाद्य हीनं वसुना धनार्थिनी

12

कथं करिष्याम्य अधना महर्षे; मासश चायं दशमॊ वर्तते मे

न चास्ति ते वसु किं चित परजाता; येनाहम एताम आपदं निस्तरेयम

13

उक्तस तव एवं भार्यया वै कहॊडॊ; वित्तस्यार्थे जनकम अथाभ्यगच्छत

स वै तदा वादविदा निगृह्य; निमज्जितॊ बन्दिनेहाप्सु विप्रः

14

उद्दालकस तं तु तदा निशम्य; सूतेन वादे ऽपसु तथा निमज्जितम

उवाच तां तत्र ततः सुजाताम; अष्टावक्रे गूहितव्यॊ ऽयम अर्थः

15

ररक्ष सा चाप्य अति तं सुमन्त्रं; जातॊ ऽपय एवं न स शुश्राव विप्रः

उद्दालकं पितृवच चापि मेने; अष्टावक्रॊ भरातृवच छवेत केतुम

16

ततॊ वर्षे दवादशे शवेतकेतुर; अष्टावक्रं पितुर अङ्के निसन्नम

अपाकर्षद गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुर इत्य उक्तवांश च

17

यत तेनॊक्तं दुर उक्तं तत तदानीं; हृदि सथितं तस्य सुदुःखम आसीत

गृहं गत्वा मातरं रॊदमानः; पप्रच्छेदं कव नु तातॊ ममेति

18

ततः सुजाता परमार्तरूपा; शापाद भीता सर्वम एवाचचक्षे

तद वै तत्त्वं सर्वम आज्ञाय मातुर; इत्य अब्रवीच छवेत केतुं स विप्रः

19

गच्छाव यज्ञं जनकस्य राज्ञॊ; बह्वाश्चर्यः शरूयते तस्य यज्ञः

शरॊष्यावॊ ऽतर बराह्मणानां विवादम; अन्नं चाग्र्यं तत्र भॊक्ष्यावहे च

विचक्षण तवं च भविष्यते नौ; शिवश च सौम्यश च हि बरह्मघॊषः

20

तौ जग्मतुर मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः

अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणॊ वाक्यम इदं जगाद

1

[l]

yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām

tasyāśramaṃ paśya narendra puṇyaṃ; sadā phalair upapannaṃ mahī jai

2

sākṣād atra śvetaketur dadarśa; saro vatīṃ mānuṣadeharūpām

vetsyāmi vānīm iti saṃpravṛttāṃ; saro vatīṃ śvetaketur babhāṣe

3

tasmin kāle brahma vidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau

aṣṭāvakraś caiva kahoḍa sūnur; auddālakiḥ śvetaketuś ca rājan

4

videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau

praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam

5

[y]

kathaṃ prabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim

aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam

6

uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan

śuśrūṣur ācārya vaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra

7

taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ

tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām

8

tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca

sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate

9

upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udara sthaṃ śaśāpa

yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭa kṛtva

10

sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ

tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva

11

saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau

uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī

12

kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me

na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam

13

uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat

sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipra

14

uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam

uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam artha

15

rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ

uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chveta ketum

16

tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam

apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca

17

yat tenoktaṃ dur uktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt

gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti

18

tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe

tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chveta ketuṃ sa vipra

19

gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ

śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca

vicakṣaṇa tvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣa

20

tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ

aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda
veda sama veda atharva veda| rig veda sama veda yajur veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 132